ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [291]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    somanassasahagataṃ   diṭṭhigatasampayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā  dhammārammaṇaṃ  vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ samaye avijjāpaccayā
saṅkhāro      saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ
nāmapaccayā    chaṭṭhāyatanaṃ    chaṭṭhāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [292]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā.
     [293]   Tattha   katamo   avijjāpaccayā  saṅkhāro  yā  cetanā

--------------------------------------------------------------------------------------------- page193.

Sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro. [294] Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ. [295] Tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ. [296] Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ. [297] Tattha katamo chaṭṭhāyatanapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso. [298] Tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā. [299] Tattha katamā vedanāpaccayā taṇhā yo rāgo sārāgo anunayo anurodho nandī nandīrāgo cittassa sārāgo ayaṃ vuccati vedanāpaccayā taṇhā. [300] Tattha katamaṃ taṇhāpaccayā upādānaṃ yā diṭṭhi

--------------------------------------------------------------------------------------------- page194.

Diṭṭhigataṃ .pe. titthāyatanaṃ vipariyesaggāho idaṃ vuccati taṇhāpaccayā upādānaṃ. [301] Tattha katamo upādānapaccayā bhavo ṭhapetvā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati upādānapaccayā bhavo. [302] Tattha katamā bhavapaccayā jāti yā tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo ayaṃ vuccati bhavapaccayā jāti. [303] Tattha katamaṃ jātipaccayā jarāmaraṇaṃ atthi jarā atthi maraṇaṃ . tattha katamā jarā yā tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni ayaṃ vuccati jarā . tattha katamaṃ maraṇaṃ yo tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ idaṃ vuccati maraṇaṃ . iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ. [304] Evametassa kevalassa dukkhakkhandhassa samudayo hotīti evametassa kevalassa dukkhakkhandhassa saṅgati hoti samāgamo hoti samodhānaṃ hoti pātubhāvo hoti tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [305] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā phasso phassapaccayā

--------------------------------------------------------------------------------------------- page195.

Vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [306] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ . tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ . nāmapaccayā phassoti tattha katamaṃ nāmaṃ ṭhapetvā phassaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho idaṃ vuccati nāmaṃ . tattha katamo nāmapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati nāmapaccayā phasso .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [307] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā

--------------------------------------------------------------------------------------------- page196.

Jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [308] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ . tattha katamaṃ viññāṇapaccayā nāmarūpaṃ atthi nāmaṃ atthi rūpaṃ. {308.1} Tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo sotāyatanassa upacayo ghānāyatanassa upacayo jivhāyatanassa upacayo kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ . nāmarūpapaccayā chaṭṭhāyatananti atthi nāmaṃ atthi rūpaṃ. {308.2} Tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ . tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ

--------------------------------------------------------------------------------------------- page197.

Yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ . tattha katamo chaṭṭhāyatanapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [309] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [310] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ . tattha katamaṃ viññāṇapaccayā nāmarūpaṃ atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. kāyāyatanassa

--------------------------------------------------------------------------------------------- page198.

Upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ . nāmarūpapaccayā saḷāyatananti atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ. {310.1} Tattha katamaṃ rūpaṃ cattāro ca mahābhūtā yañca rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ . tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ cakkhāyatanaṃ sotāyatanaṃ ghānāyatanaṃ jivhāyatanaṃ kāyāyatanaṃ manāyatanaṃ idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ . tattha katamo saḷāyatanapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati saḷāyatanapaccayā phasso .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Paccayacatukkaṃ. [311] Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā

--------------------------------------------------------------------------------------------- page199.

Jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [312] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko . Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ. {312.1} Tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇahetukaṃ . tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ nāmahetukaṃ . tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko. {312.2} Tattha katamā phassapaccayā vedanā phassahetukā yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā phassahetukā . tattha katamā vedanāpaccayā taṇhā vedanāhetukā yo rāgo sārāgo .pe. cittassa sārāgo ayaṃ vuccati vedanāpaccayā taṇhā vedanāhetukā . tattha katamaṃ

--------------------------------------------------------------------------------------------- page200.

Taṇhāpaccayā upādānaṃ taṇhāhetukaṃ yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho idaṃ vuccati taṇhāpaccayā upādānaṃ taṇhāhetukaṃ .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [313] Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmaṃ viññāṇahetukaṃ nāmapaccayā phasso nāmahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [314] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko . Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ . tattha katamaṃ viññāṇapaccayā nāmaṃ

--------------------------------------------------------------------------------------------- page201.

Viññāṇahetukaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇahetukaṃ . nāmapaccayā phasso nāmahetukoti tattha katamaṃ nāmaṃ ṭhapetvā phassaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho idaṃ vuccati nāmaṃ . Tattha katamo nāmapaccayā phasso nāmahetuko yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati nāmapaccayā phasso nāmahetuko . .pe. Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [315] Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [316] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko .

--------------------------------------------------------------------------------------------- page202.

Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ . tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . {316.1} Tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. Kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ . nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukanti atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ. {316.2} Tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ nāmarūpahetukaṃ . tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [317] Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāhetuko

--------------------------------------------------------------------------------------------- page203.

Saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ saḷāyatanapaccayā phasso saḷāyatanahetuko phassapaccayā vedanā phassahetukā vedanāpaccayā taṇhā vedanāhetukā taṇhāpaccayā upādānaṃ taṇhāhetukaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [318] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro avijjāhetuko yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāhetuko . Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārahetukaṃ . tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ atthi nāmaṃ atthi rūpaṃ. {318.1} Tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇahetukaṃ . nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukanti atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho

--------------------------------------------------------------------------------------------- page204.

Saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cattāro ca mahābhūtā yañca rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ . tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ cakkhāyatanaṃ .pe. manāyatanaṃ idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ nāmarūpahetukaṃ . tattha katamo saḷāyatanapaccayā phasso saḷāyatanahetuko yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati saḷāyatanapaccayā phasso saḷāyatanahetuko .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Hetucatukkaṃ. [319] Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [320] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo

--------------------------------------------------------------------------------------------- page205.

Avijjāpaccayā saṅkhāro avijjāsampayutto yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto. Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ . tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ. {320.1} Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ . tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto . Tattha katamā phassapaccayā vedanā phassasampayuttā yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā phassasampayuttā. Tattha katamā vedanāpaccayā taṇhā vedanāsampayuttā yo rāgo sārāgo .pe. cittassa sārāgo ayaṃ vuccati vedanāpaccayā taṇhā vedanāsampayuttā . tattha katamaṃ taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ yā diṭṭhi diṭṭhigataṃ .pe. titthāyatanaṃ vipariyesaggāho idaṃ vuccati taṇhāpaccayā upādānaṃ

--------------------------------------------------------------------------------------------- page206.

Taṇhāsampayuttaṃ .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [321] Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ nāmapaccayā phasso nāmasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [322] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto. Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ . tattha katamaṃ viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ . Nāmapaccayā phasso nāmasampayuttoti tattha katamaṃ nāmaṃ ṭhapetvā phassaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho

--------------------------------------------------------------------------------------------- page207.

Viññāṇakkhandho idaṃ vuccati nāmaṃ . tattha katamo nāmapaccayā phasso nāmasampayutto yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati nāmapaccayā phasso nāmasampayutto .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [323] Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [324] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ . tattha

--------------------------------------------------------------------------------------------- page208.

Katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ. {324.1} Tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. Kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ . nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttanti atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ. {324.2} Tattha katamaṃ rūpaṃ yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ . tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ nāmasampayuttaṃ . tattha katamo chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanasampayutto .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [325] Tasmiṃ samaye avijjāpaccayā saṅkhāro avijjāsampayutto saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ nāmarūpapaccayā saḷāyatanaṃ

--------------------------------------------------------------------------------------------- page209.

Nāmasampayuttaṃ saḷāyatanapaccayā phasso saḷāyatanasampayutto phassapaccayā vedanā phassasampayuttā vedanāpaccayā taṇhā vedanāsampayuttā taṇhāpaccayā upādānaṃ taṇhāsampayuttaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [326] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro avijjāsampayutto yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro avijjāsampayutto. Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ saṅkhārasampayuttaṃ. {326.1} Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ viññāṇasampayuttaṃ nāmaṃ . nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttanti atthi nāmaṃ atthi rūpaṃ.

--------------------------------------------------------------------------------------------- page210.

{326.2} Tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . Tattha katamaṃ rūpaṃ cattāro ca mahābhūtā yañca rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ . Iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ . tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ cakkhāyatanaṃ .pe. Manāyatanaṃ idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ nāmasampayuttaṃ . Tattha katamo saḷāyatanapaccayā phasso saḷāyatanasampayutto yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati saḷāyatanapaccayā phasso saḷāyatanasampayutto .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Sampayuttacatukkaṃ. [327] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmaṃ nāmapaccayāpi viññāṇaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayāpi nāmaṃ chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.

--------------------------------------------------------------------------------------------- page211.

[328] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā. [329] Tattha katamo avijjāpaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro . Tattha katamā saṅkhārapaccayāpi avijjā yaṃ aññāṇaṃ adassanaṃ .pe. avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati saṅkhārapaccayāpi avijjā. [330] Tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ . tattha katamo viññāṇapaccayāpi saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati viññāṇapaccayāpi saṅkhāro. [331] Tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ . tattha katamaṃ nāmapaccayāpi viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. Tajjā manoviññāṇadhātu idaṃ vuccati nāmapaccayāpi viññāṇaṃ. [332] Tattha katamaṃ nāmapaccayā chaṭṭhāyatanaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmapaccayā chaṭṭhāyatanaṃ . tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmaṃ vedanākkhandho

--------------------------------------------------------------------------------------------- page212.

Saññākkhandho saṅkhārakkhandho idaṃ vuccati chaṭṭhāyatanapaccayāpi nāmaṃ. [333] Tattha katamo chaṭṭhāyatanapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso . tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā mano viññāṇadhātu idaṃ vuccati phassapaccayāpi chaṭṭhāyatanaṃ. [334] Tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamo vedanāpaccayāpi phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati vedanāpaccayāpi phasso. [335] Tattha katamā vedanāpaccayā taṇhā yo rāgo sārāgo .pe. cittassa sārāgo ayaṃ vuccati vedanāpaccayā taṇhā . Tattha katamā taṇhāpaccayāpi vedanā yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ vuccati taṇhāpaccayāpi vedanā. [336] Tattha katamaṃ taṇhāpaccayā upādānaṃ yā diṭṭhi diṭṭhigataṃ .pe. titthāyatanaṃ vipariyesaggāho idaṃ vuccati taṇhāpaccayā upādānaṃ . tattha katamā upādānapaccayāpi taṇhā yo rāgo sārāgo

--------------------------------------------------------------------------------------------- page213.

.pe. Cittassa sārāgo ayaṃ vuccati upādānapaccayāpi taṇhā. [337] Tattha katamo upādānapaccayā bhavo ṭhapetvā upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati upādānapaccayā bhavo. [338] Tattha katamā bhavapaccayā jāti yā tesaṃ dhammānaṃ jāti sañjāti nibbatti abhinibbatti pātubhāvo ayaṃ vuccati bhavapaccayā jāti. [339] Tattha katamaṃ jātipaccayā jarāmaraṇaṃ atthi jarā atthi maraṇaṃ . tattha katamā jarā yā tesaṃ dhammānaṃ jarā jīraṇatā āyuno saṃhāni ayaṃ vuccati jarā . tattha katamaṃ maraṇaṃ yo tesaṃ dhammānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānaṃ idaṃ vuccati maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ. [340] Evametassa kevalassa dukkhakkhandhassa samudayo hotīti evametassa kevalassa dukkhakkhandhassa saṅgati hoti samāgamo hoti samodhānaṃ hoti pātubhāvo hoti tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [341] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmaṃ nāmapaccayāpi viññāṇaṃ nāmapaccayā phasso phassapaccayāpi nāmaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā

--------------------------------------------------------------------------------------------- page214.

Upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [342] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro . tattha katamā saṅkhārapaccayāpi avijjā yaṃ aññāṇaṃ adassanaṃ .pe. avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati saṅkhārapaccayāpi avijjā . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ. {342.1} Tattha katamo viññāṇapaccayāpi saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati viññāṇapaccayāpi saṅkhāro . Tattha katamaṃ viññāṇapaccayā nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ . tattha katamaṃ nāmapaccayāpi viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmapaccayāpi viññāṇaṃ . nāmapaccayā phassoti tattha katamaṃ nāmaṃ ṭhapetvā phassaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho idaṃ vuccati nāmaṃ. Tattha katamo nāmapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati nāmapaccayā

--------------------------------------------------------------------------------------------- page215.

Phasso . tattha katamaṃ phassapaccayāpi nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho idaṃ vuccati phassapaccayāpi nāmaṃ .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [343] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmarūpaṃ nāmarūpapaccayāpi viññāṇaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ chaṭṭhāyatanapaccayā phasso phassapaccayāpi chaṭṭhāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [344] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro tattha katamā saṅkhārapaccayāpi avijjā yaṃ aññāṇaṃ adassanaṃ .pe. avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati saṅkhārapaccayāpi avijjā . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu

--------------------------------------------------------------------------------------------- page216.

Idaṃ vuccati saṅkhārapaccayā viññāṇaṃ . tattha katamo viññāṇapaccayāpi saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati viññāṇapaccayāpi saṅkhāro. {344.1} Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. Kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ . nāmarūpapaccayāpi viññāṇanti atthi nāmaṃ atthi rūpaṃ tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ. {344.2} Tattha katamaṃ rūpaṃ yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ . tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayāpi viññāṇaṃ . nāmarūpapaccayā chaṭṭhāyatananti atthi nāmaṃ atthi rūpaṃ . Tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ. {344.3} Tattha katamaṃ rūpaṃ yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ . tattha katamaṃ nāmarūpapaccayā chaṭṭhāyatanaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu

--------------------------------------------------------------------------------------------- page217.

Idaṃ vuccati nāmarūpapaccayā chaṭṭhāyatanaṃ . tattha katamaṃ chaṭṭhāyatanapaccayāpi nāmarūpaṃ atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ. {344.4} Tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. Kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati chaṭṭhāyatanapaccayāpi nāmarūpaṃ . tattha katamo chaṭṭhāyatanapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso . tattha katamaṃ phassapaccayāpi chaṭṭhāyatanaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati phassapaccayāpi chaṭṭhāyatanaṃ .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [345] Tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayāpi avijjā saṅkhārapaccayā viññāṇaṃ viññāṇapaccayāpi saṅkhāro viññāṇapaccayā nāmarūpaṃ nāmarūpaccayāpi viññāṇaṃ nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayāpi nāmarūpaṃ saḷāyatanapaccayā phasso phassapaccayāpi saḷāyatanaṃ phassapaccayā vedanā vedanāpaccayāpi phasso vedanāpaccayā taṇhā taṇhāpaccayāpi vedanā taṇhāpaccayā upādānaṃ upādānapaccayāpi taṇhā upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa

--------------------------------------------------------------------------------------------- page218.

Dukkhakkhandhassa samudayo hoti. [346] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro . tattha katamā saṅkhārapaccayāpi avijjā yaṃ aññāṇaṃ adassanaṃ .pe. avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati saṅkhārapaccayāpi avijjā . tattha katamaṃ saṅkhārapaccayā viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati saṅkhārapaccayā viññāṇaṃ . tattha katamo viññāṇapaccayāpi saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati viññāṇapaccayāpi saṅkhāro. {346.1} Tattha katamaṃ viññāṇapaccayā nāmarūpaṃ atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā nāmarūpaṃ . nāmarūpapaccayāpi viññāṇanti atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ yaṃ rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ

--------------------------------------------------------------------------------------------- page219.

Idaṃ vuccati nāmarūpaṃ . tattha katamaṃ nāmarūpapaccayāpi viññāṇaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati nāmarūpapaccayāpi viññāṇaṃ . nāmarūpapaccayā saḷāyatananti atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . tattha katamaṃ rūpaṃ cattāro ca mahābhūtā yañca rūpaṃ nissāya manoviññāṇadhātu vattati idaṃ vuccati rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ. {346.2} Tattha katamaṃ nāmarūpapaccayā saḷāyatanaṃ cakkhāyatanaṃ .pe. Manāyatanaṃ idaṃ vuccati nāmarūpapaccayā saḷāyatanaṃ . tattha katamaṃ saḷāyatanapaccayāpi nāmarūpaṃ atthi nāmaṃ atthi rūpaṃ . tattha katamaṃ nāmaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ . Tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. kāyāyatanassa upacayo yaṃ vā panaññampi atthi rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ vuccati rūpaṃ . iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati saḷāyatanapaccayāpi nāmarūpaṃ . tattha katamo saḷāyatanapaccayā phasso yo phasso phusanā samphusanā samphusitattaṃ ayaṃ vuccati saḷāyatanapaccayā phasso . tattha katamaṃ phassapaccayāpi saḷāyatanaṃ cakkhāyatanaṃ .pe. manāyatanaṃ idaṃ vuccati phassapaccayāpi saḷāyatanaṃ .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. Aññamaññacatukkaṃ.

--------------------------------------------------------------------------------------------- page220.

[347] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena .pe. somanassasahagataṃ diṭṭhigatavippayuttaṃ .pe. somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [348] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā . tattha katamo avijjāpaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro .pe. tattha katamo taṇhā paccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati taṇhāpaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti .pe.

--------------------------------------------------------------------------------------------- page221.

[349] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [350] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti .pe. [351] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ diṭṭhigatavippayuttaṃ .pe. upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā

--------------------------------------------------------------------------------------------- page222.

Chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti .pe. [352] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti domanassasahagataṃ paṭighasampayuttaṃ .pe. Domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā paṭighaṃ paṭighapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [353] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamaṃ vedanāpaccayā paṭighaṃ yo cittassa āghāto paṭighāto .pe. caṇḍikkaṃ assuropo anattamanatā cittassa idaṃ vuccati vedanāpaccayā

--------------------------------------------------------------------------------------------- page223.

Paṭighaṃ . tattha katamo paṭighapaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati paṭighapaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti .pe. [354] Katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ vicikicchāsampayuttaṃ rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā vicikicchā vicikicchāpaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [355] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamā vedanāpaccayā vicikicchā yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati

--------------------------------------------------------------------------------------------- page224.

Vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsagāho āsappanā parisappanā apariyogāhanā thambhitattaṃ cittassa manovilekho ayaṃ vuccati vedanāpaccayā vicikicchā . tattha katamo vicikicchāpaccayā bhavo ṭhapetvā vicikicchaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati vicikicchāpaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti .pe. [356] Katame dhamma akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā uddhaccaṃ uddhaccapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [357] Tattha katamā avijjā yaṃ aññāṇaṃ adassanaṃ .pe. Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā . tattha katamaṃ vedanāpaccayā uddhaccaṃ yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ

--------------------------------------------------------------------------------------------- page225.

Cittassa idaṃ vuccati vedanāpaccayā uddhaccaṃ . tattha katamo uddhaccapaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati uddhaccapaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti .pe. Akusalaniddeso.


             The Pali Tipitaka in Roman Character Volume 35 page 192-225. https://84000.org/tipitaka/read/roman_read.php?B=35&A=3903&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=3903&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=291&items=67              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=291              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5289              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5289              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]