ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [291]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    somanassasahagataṃ   diṭṭhigatasampayuttaṃ   rūpārammaṇaṃ   vā
saddārammaṇaṃ   vā   gandhārammaṇaṃ   vā  rasārammaṇaṃ  vā  phoṭṭhabbārammaṇaṃ
vā  dhammārammaṇaṃ  vā  yaṃ  yaṃ  vā  panārabbha  tasmiṃ samaye avijjāpaccayā
saṅkhāro      saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ
nāmapaccayā    chaṭṭhāyatanaṃ    chaṭṭhāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [292]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā.
     [293]   Tattha   katamo   avijjāpaccayā  saṅkhāro  yā  cetanā
Sañcetanā sañcetayitattaṃ ayaṃ vuccati avijjāpaccayā saṅkhāro.
     [294]   Tattha   katamaṃ   saṅkhārapaccayā  viññāṇaṃ  yaṃ  cittaṃ  mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho   tajjā   manoviññāṇadhātu   idaṃ   vuccati  saṅkhārapaccayā
viññāṇaṃ.
     [295]    Tattha   katamaṃ   viññāṇapaccayā   nāmaṃ   vedanākkhandho
saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ.
     [296]   Tattha   katamaṃ   nāmapaccayā  chaṭṭhāyatanaṃ  yaṃ  cittaṃ  mano
mānasaṃ    hadayaṃ    paṇḍaraṃ    mano    manāyatanaṃ    manindriyaṃ    viññāṇaṃ
viññāṇakkhandho    tajjā   manoviññāṇadhātu   idaṃ   vuccati   nāmapaccayā
chaṭṭhāyatanaṃ.
     [297]   Tattha   katamo   chaṭṭhāyatanapaccayā   phasso  yo  phasso
phusanā samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.
     [298]   Tattha   katamā  phassapaccayā  vedanā  yaṃ  cetasikaṃ  sātaṃ
cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ  cetosamphassajā
sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā.
     [299]  Tattha  katamā  vedanāpaccayā  taṇhā  yo rāgo sārāgo
anunayo   anurodho   nandī   nandīrāgo  cittassa  sārāgo  ayaṃ  vuccati
vedanāpaccayā taṇhā.
     [300]    Tattha   katamaṃ   taṇhāpaccayā   upādānaṃ   yā   diṭṭhi
Diṭṭhigataṃ   .pe.  titthāyatanaṃ  vipariyesaggāho  idaṃ  vuccati  taṇhāpaccayā
upādānaṃ.
     [301]  Tattha  katamo  upādānapaccayā  bhavo  ṭhapetvā  upādānaṃ
vedanākkhandho    saññākkhandho    saṅkhārakkhandho   viññāṇakkhandho   ayaṃ
vuccati upādānapaccayā bhavo.
     [302]   Tattha   katamā   bhavapaccayā   jāti  yā  tesaṃ  dhammānaṃ
jāti    sañjāti    nibbatti    abhinibbatti    pātubhāvo   ayaṃ   vuccati
bhavapaccayā jāti.
     [303]   Tattha   katamaṃ  jātipaccayā  jarāmaraṇaṃ  atthi  jarā  atthi
maraṇaṃ   .   tattha   katamā   jarā   yā  tesaṃ  dhammānaṃ  jarā  jīraṇatā
āyuno   saṃhāni   ayaṃ   vuccati   jarā   .   tattha   katamaṃ  maraṇaṃ  yo
tesaṃ   dhammānaṃ   khayo   vayo   bhedo  paribhedo  aniccatā  antaradhānaṃ
idaṃ   vuccati   maraṇaṃ   .  iti  ayañca  jarā  idañca  maraṇaṃ  idaṃ  vuccati
jātipaccayā jarāmaraṇaṃ.
     [304]   Evametassa   kevalassa   dukkhakkhandhassa  samudayo  hotīti
evametassa   kevalassa   dukkhakkhandhassa   saṅgati   hoti  samāgamo  hoti
samodhānaṃ   hoti  pātubhāvo  hoti  tena  vuccati  evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti.
     [305]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayā
viññāṇaṃ    viññāṇapaccayā    nāmaṃ   nāmapaccayā   phasso   phassapaccayā
Vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [306]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā    saṅkhāro   yā   cetanā   sañcetanā   sañcetayitattaṃ
ayaṃ   vuccati   avijjāpaccayā  saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ   vuccati   saṅkhārapaccayā   viññāṇaṃ  .  tattha  katamaṃ  viññāṇapaccayā
nāmaṃ      vedanākkhandho     saññākkhandho     saṅkhārakkhandho     idaṃ
vuccati    viññāṇapaccayā    nāmaṃ    .   nāmapaccayā   phassoti   tattha
katamaṃ     nāmaṃ    ṭhapetvā    phassaṃ    vedanākkhandho    saññākkhandho
saṅkhārakkhandho   viññāṇakkhandho   idaṃ   vuccati   nāmaṃ  .  tattha  katamo
nāmapaccayā    phasso    yo   phasso   phusanā   samphusanā   samphusitattaṃ
ayaṃ   vuccati   nāmapaccayā   phasso   .pe.  tena  vuccati  evametassa
kevalassa dukkhakkhandhassa samudayo hotīti.
     [307]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayā
viññāṇaṃ     viññāṇapaccayā     nāmarūpaṃ    nāmarūpapaccayā    chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā   taṇhāpaccayā   upādānaṃ   upādānapaccayā   bhavo   bhavapaccayā
Jāti   jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa   dukkhakkhandhassa
samudayo hoti.
     [308]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī    moho   akusalamūlaṃ   ayaṃ   vuccati   avijjā   .   tattha
katamo  avijjāpaccayā  saṅkhāro  yā  cetanā  sañcetanā  sañcetayitattaṃ
ayaṃ   vuccati   avijjāpaccayā  saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ   vuccati   saṅkhārapaccayā   viññāṇaṃ  .  tattha  katamaṃ  viññāṇapaccayā
nāmarūpaṃ atthi nāmaṃ atthi rūpaṃ.
     {308.1}   Tattha   katamaṃ   nāmaṃ   vedanākkhandho   saññākkhandho
saṅkhārakkhandho   idaṃ   vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ  cakkhāyatanassa
upacayo   sotāyatanassa   upacayo   ghānāyatanassa  upacayo  jivhāyatanassa
upacayo   kāyāyatanassa   upacayo  yaṃ  vā  panaññampi  atthi  rūpaṃ  cittajaṃ
cittahetukaṃ   cittasamuṭṭhānaṃ   idaṃ   vuccati   rūpaṃ   .  iti  idañca  nāmaṃ
idañca   rūpaṃ   idaṃ   vuccati  viññāṇapaccayā  nāmarūpaṃ  .  nāmarūpapaccayā
chaṭṭhāyatananti atthi nāmaṃ atthi rūpaṃ.
     {308.2}   Tattha   katamaṃ   nāmaṃ   vedanākkhandho   saññākkhandho
saṅkhārakkhandho  idaṃ  vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ  yaṃ  rūpaṃ nissāya
manoviññāṇadhātu  vattati  idaṃ  vuccati  rūpaṃ  .  iti  idañca  nāmaṃ  idañca
rūpaṃ   idaṃ   vuccati  nāmarūpaṃ  .  tattha  katamaṃ  nāmarūpapaccayā  chaṭṭhāyatanaṃ
Yaṃ   cittaṃ   mano   mānasaṃ  .pe.  tajjā  manoviññāṇadhātu  idaṃ  vuccati
nāmarūpapaccayā   chaṭṭhāyatanaṃ   .  tattha  katamo  chaṭṭhāyatanapaccayā  phasso
yo  phasso  phusanā  samphusanā  samphusitattaṃ  ayaṃ  vuccati  chaṭṭhāyatanapaccayā
phasso   .pe.   tena   vuccati   evametassa   kevalassa  dukkhakkhandhassa
samudayo hotīti.
     [309]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayā
viññāṇaṃ     viññāṇapaccayā     nāmarūpaṃ     nāmarūpapaccayā    saḷāyatanaṃ
saḷāyatanapaccayā     phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā      taṇhāpaccayā      upādānaṃ     upādānapaccayā     bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [310]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā    saṅkhāro   yā   cetanā   sañcetanā   sañcetayitattaṃ
ayaṃ   vuccati   avijjāpaccayā  saṅkhāro  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ   vuccati   saṅkhārapaccayā   viññāṇaṃ  .  tattha  katamaṃ  viññāṇapaccayā
nāmarūpaṃ   atthi  nāmaṃ  atthi  rūpaṃ  .  tattha  katamaṃ  nāmaṃ  vedanākkhandho
saññākkhandho    saṅkhārakkhandho    idaṃ    vuccati    nāmaṃ    .   tattha
katamaṃ     rūpaṃ     cakkhāyatanassa     upacayo    .pe.    kāyāyatanassa
Upacayo    yaṃ    vā    panaññampi    atthi   rūpaṃ   cittajaṃ   cittahetukaṃ
cittasamuṭṭhānaṃ   idaṃ   vuccati   rūpaṃ   .   iti   idañca   nāmaṃ   idañca
rūpaṃ    idaṃ    vuccati    viññāṇapaccayā   nāmarūpaṃ   .   nāmarūpapaccayā
saḷāyatananti    atthi    nāmaṃ   atthi   rūpaṃ   .   tattha   katamaṃ   nāmaṃ
vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ.
     {310.1}   Tattha  katamaṃ  rūpaṃ  cattāro  ca  mahābhūtā  yañca  rūpaṃ
nissāya   manoviññāṇadhātu   vattati   idaṃ   vuccati  rūpaṃ  .  iti  idañca
nāmaṃ  idañca  rūpaṃ  idaṃ  vuccati  nāmarūpaṃ  .  tattha  katamaṃ  nāmarūpapaccayā
saḷāyatanaṃ   cakkhāyatanaṃ   sotāyatanaṃ   ghānāyatanaṃ   jivhāyatanaṃ  kāyāyatanaṃ
manāyatanaṃ   idaṃ   vuccati   nāmarūpapaccayā   saḷāyatanaṃ   .  tattha  katamo
saḷāyatanapaccayā   phasso   yo   phasso   phusanā   samphusanā  samphusitattaṃ
ayaṃ   vuccati  saḷāyatanapaccayā  phasso  .pe.  tena  vuccati  evametassa
kevalassa dukkhakkhandhassa samudayo hotīti.
                      Paccayacatukkaṃ.
     [311]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  avijjāhetuko
saṅkhārapaccayā     viññāṇaṃ     saṅkhārahetukaṃ    viññāṇapaccayā    nāmaṃ
viññāṇahetukaṃ   nāmapaccayā   chaṭṭhāyatanaṃ   nāmahetukaṃ   chaṭṭhāyatanapaccayā
phasso     chaṭṭhāyatanahetuko     phassapaccayā    vedanā    phassahetukā
vedanāpaccayā    taṇhā    vedanāhetukā    taṇhāpaccayā    upādānaṃ
taṇhāhetukaṃ   upādānapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
Jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [312]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā   saṅkhāro   avijjāhetuko   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ  vuccati  avijjāpaccayā  saṅkhāro  avijjāhetuko .
Tattha   katamaṃ   saṅkhārapaccayā   viññāṇaṃ   saṅkhārahetukaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati  saṅkhārapaccayā
viññāṇaṃ saṅkhārahetukaṃ.
     {312.1}   Tattha   katamaṃ   viññāṇapaccayā   nāmaṃ   viññāṇahetukaṃ
vedanākkhandho     saññākkhandho     saṅkhārakkhandho     idaṃ     vuccati
viññāṇapaccayā   nāmaṃ   viññāṇahetukaṃ    .   tattha   katamaṃ  nāmapaccayā
chaṭṭhāyatanaṃ    nāmahetukaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā
manoviññāṇadhātu      idaṃ      vuccati      nāmapaccayā     chaṭṭhāyatanaṃ
nāmahetukaṃ     .     tattha     katamo     chaṭṭhāyatanapaccayā    phasso
chaṭṭhāyatanahetuko    yo    phasso    phusanā    samphusanā    samphusitattaṃ
ayaṃ vuccati chaṭṭhāyatanapaccayā phasso chaṭṭhāyatanahetuko.
     {312.2}   Tattha   katamā  phassapaccayā  vedanā  phassahetukā  yaṃ
cetasikaṃ   sātaṃ   cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ  vedayitaṃ
cetosamphassajā   sātā   sukhā   vedanā   ayaṃ   vuccati   phassapaccayā
vedanā    phassahetukā    .   tattha   katamā   vedanāpaccayā   taṇhā
vedanāhetukā   yo   rāgo   sārāgo   .pe.   cittassa   sārāgo
ayaṃ   vuccati   vedanāpaccayā   taṇhā   vedanāhetukā  .  tattha  katamaṃ
Taṇhāpaccayā   upādānaṃ   taṇhāhetukaṃ   yā   diṭṭhi  diṭṭhigataṃ  diṭṭhigahanaṃ
diṭṭhikantāro    diṭṭhivisūkāyikaṃ    diṭṭhivipphanditaṃ    diṭṭhisaññojanaṃ   gāho
paṭiggāho    abhiniveso   parāmāso   kummaggo   micchāpatho   micchattaṃ
titthāyatanaṃ    vipariyesaggāho   idaṃ   vuccati   taṇhāpaccayā   upādānaṃ
taṇhāhetukaṃ   .pe.  tena  vuccati  evametassa  kevalassa  dukkhakkhandhassa
samudayo hotīti.
     [313]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  avijjāhetuko
saṅkhārapaccayā     viññāṇaṃ     saṅkhārahetukaṃ    viññāṇapaccayā    nāmaṃ
viññāṇahetukaṃ     nāmapaccayā     phasso    nāmahetuko    phassapaccayā
vedanā     phassahetukā     vedanāpaccayā    taṇhā    vedanāhetukā
taṇhāpaccayā     upādānaṃ     taṇhāhetukaṃ    upādānapaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [314]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā   saṅkhāro   avijjāhetuko   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ  vuccati  avijjāpaccayā  saṅkhāro  avijjāhetuko .
Tattha   katamaṃ   saṅkhārapaccayā   viññāṇaṃ   saṅkhārahetukaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati  saṅkhārapaccayā
viññāṇaṃ    saṅkhārahetukaṃ    .    tattha   katamaṃ   viññāṇapaccayā   nāmaṃ
Viññāṇahetukaṃ    vedanākkhandho    saññākkhandho    saṅkhārakkhandho   idaṃ
vuccati   viññāṇapaccayā   nāmaṃ   viññāṇahetukaṃ   .  nāmapaccayā  phasso
nāmahetukoti   tattha   katamaṃ   nāmaṃ   ṭhapetvā   phassaṃ   vedanākkhandho
saññākkhandho   saṅkhārakkhandho   viññāṇakkhandho   idaṃ   vuccati  nāmaṃ .
Tattha   katamo   nāmapaccayā   phasso   nāmahetuko  yo  phasso  phusanā
samphusanā   samphusitattaṃ  ayaṃ  vuccati  nāmapaccayā  phasso  nāmahetuko .
.pe. Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti.
     [315]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  avijjāhetuko
saṅkhārapaccayā    viññāṇaṃ    saṅkhārahetukaṃ    viññāṇapaccayā    nāmarūpaṃ
viññāṇahetukaṃ       nāmarūpapaccayā       chaṭṭhāyatanaṃ      nāmarūpahetukaṃ
chaṭṭhāyatanapaccayā    phasso    chaṭṭhāyatanahetuko   phassapaccayā   vedanā
phassahetukā    vedanāpaccayā    taṇhā   vedanāhetukā   taṇhāpaccayā
upādānaṃ    taṇhāhetukaṃ    upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa  dukkhakkhandhassa  samudayo
hoti.
     [316]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā   saṅkhāro   avijjāhetuko   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ  vuccati  avijjāpaccayā  saṅkhāro  avijjāhetuko .
Tattha   katamaṃ   saṅkhārapaccayā   viññāṇaṃ   saṅkhārahetukaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati  saṅkhārapaccayā
viññāṇaṃ    saṅkhārahetukaṃ   .   tattha   katamaṃ   viññāṇapaccayā   nāmarūpaṃ
viññāṇahetukaṃ  atthi  nāmaṃ  atthi  rūpaṃ  .  tattha katamaṃ nāmaṃ vedanākkhandho
saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ .
     {316.1}  Tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. Kāyāyatanassa
upacayo  yaṃ  vā  panaññampi  atthi  rūpaṃ cittajaṃ cittahetukaṃ cittasamuṭṭhānaṃ idaṃ
vuccati  rūpaṃ  .  iti  idañca  nāmaṃ  idañca  rūpaṃ idaṃ vuccati viññāṇapaccayā
nāmarūpaṃ   viññāṇahetukaṃ   .  nāmarūpapaccayā  chaṭṭhāyatanaṃ  nāmarūpahetukanti
atthi  nāmaṃ  atthi  rūpaṃ  .  tattha  katamaṃ nāmaṃ vedanākkhandho saññākkhandho
saṅkhārakkhandho  idaṃ  vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ  yaṃ  rūpaṃ nissāya
manoviññāṇadhātu  vattati  idaṃ  vuccati  rūpaṃ  .  iti  idañca  nāmaṃ  idañca
rūpaṃ idaṃ vuccati nāmarūpaṃ.
     {316.2}   Tattha  katamaṃ  nāmarūpapaccayā  chaṭṭhāyatanaṃ  nāmarūpahetukaṃ
yaṃ   cittaṃ   mano   mānasaṃ  .pe.  tajjā  manoviññāṇadhātu  idaṃ  vuccati
nāmarūpapaccayā     chaṭṭhāyatanaṃ    nāmarūpahetukaṃ    .    tattha    katamo
chaṭṭhāyatanapaccayā    phasso    chaṭṭhāyatanahetuko   yo   phasso   phusanā
samphusanā    samphusitattaṃ    ayaṃ    vuccati    chaṭṭhāyatanapaccayā    phasso
chaṭṭhāyatanahetuko    .pe.    tena    vuccati   evametassa   kevalassa
dukkhakkhandhassa samudayo hotīti.
     [317]   Tasmiṃ   samaye  avijjāpaccayā  saṅkhāro  avijjāhetuko
Saṅkhārapaccayā    viññāṇaṃ    saṅkhārahetukaṃ    viññāṇapaccayā    nāmarūpaṃ
viññāṇahetukaṃ       nāmarūpapaccayā       saḷāyatanaṃ       nāmarūpahetukaṃ
saḷāyatanapaccayā    phasso    saḷāyatanahetuko    phassapaccayā    vedanā
phassahetukā    vedanāpaccayā    taṇhā   vedanāhetukā   taṇhāpaccayā
upādānaṃ    taṇhāhetukaṃ    upādānapaccayā   bhavo   bhavapaccayā   jāti
jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa  dukkhakkhandhassa  samudayo
hoti.
     [318]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā   saṅkhāro   avijjāhetuko   yā   cetanā   sañcetanā
sañcetayitattaṃ   ayaṃ  vuccati  avijjāpaccayā  saṅkhāro  avijjāhetuko .
Tattha   katamaṃ   saṅkhārapaccayā   viññāṇaṃ   saṅkhārahetukaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati  saṅkhārapaccayā
viññāṇaṃ    saṅkhārahetukaṃ   .   tattha   katamaṃ   viññāṇapaccayā   nāmarūpaṃ
viññāṇahetukaṃ atthi nāmaṃ atthi rūpaṃ.
     {318.1}   Tattha   katamaṃ   nāmaṃ   vedanākkhandho   saññākkhandho
saṅkhārakkhandho   idaṃ   vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ  cakkhāyatanassa
upacayo   .pe.   kāyāyatanassa   upacayo   yaṃ   vā   panaññampi  atthi
rūpaṃ   cittajaṃ   cittahetukaṃ   cittasamuṭṭhānaṃ   idaṃ   vuccati   rūpaṃ  .  iti
idañca   nāmaṃ   idañca   rūpaṃ   idaṃ   vuccati   viññāṇapaccayā   nāmarūpaṃ
viññāṇahetukaṃ     .     nāmarūpapaccayā    saḷāyatanaṃ    nāmarūpahetukanti
atthi   nāmaṃ   atthi   rūpaṃ   .   tattha   katamaṃ   nāmaṃ   vedanākkhandho
Saññākkhandho   saṅkhārakkhandho   idaṃ   vuccati   nāmaṃ   .   tattha  katamaṃ
rūpaṃ   cattāro   ca   mahābhūtā   yañca   rūpaṃ  nissāya  manoviññāṇadhātu
vattati  idaṃ  vuccati  rūpaṃ  .  iti  idañca  nāmaṃ  idañca  rūpaṃ  idaṃ vuccati
nāmarūpaṃ   .   tattha   katamaṃ   nāmarūpapaccayā   saḷāyatanaṃ   nāmarūpahetukaṃ
cakkhāyatanaṃ   .pe.   manāyatanaṃ   idaṃ   vuccati  nāmarūpapaccayā  saḷāyatanaṃ
nāmarūpahetukaṃ  .  tattha  katamo  saḷāyatanapaccayā  phasso  saḷāyatanahetuko
yo   phasso  phusanā  samphusanā  samphusitattaṃ  ayaṃ  vuccati  saḷāyatanapaccayā
phasso   saḷāyatanahetuko   .pe.   tena  vuccati  evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti.
                       Hetucatukkaṃ.
     [319]  Tasmiṃ  samaye  avijjāpaccayā  saṅkhāro  avijjāsampayutto
saṅkhārapaccayā    viññāṇaṃ    saṅkhārasampayuttaṃ    viññāṇapaccayā    nāmaṃ
viññāṇasampayuttaṃ       nāmapaccayā       chaṭṭhāyatanaṃ      nāmasampayuttaṃ
chaṭṭhāyatanapaccayā   phasso   chaṭṭhāyatanasampayutto   phassapaccayā   vedanā
phassasampayuttā       vedanāpaccayā      taṇhā      vedanāsampayuttā
taṇhāpaccayā       upādānaṃ      taṇhāsampayuttaṃ      upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [320]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
Avijjāpaccayā   saṅkhāro   avijjāsampayutto   yā  cetanā  sañcetanā
sañcetayitattaṃ  ayaṃ  vuccati  avijjāpaccayā  saṅkhāro  avijjāsampayutto.
Tattha    katamaṃ   saṅkhārapaccayā   viññāṇaṃ   saṅkhārasampayuttaṃ   yaṃ   cittaṃ
mano  mānasaṃ  .pe.  tajjā  manoviññāṇadhātu  idaṃ  vuccati saṅkhārapaccayā
viññāṇaṃ     saṅkhārasampayuttaṃ     .    tattha    katamaṃ    viññāṇapaccayā
nāmaṃ   viññāṇasampayuttaṃ   vedanākkhandho   saññākkhandho   saṅkhārakkhandho
idaṃ vuccati viññāṇapaccayā nāmaṃ viññāṇasampayuttaṃ.
     {320.1}   Tattha   katamaṃ   nāmapaccayā  chaṭṭhāyatanaṃ  nāmasampayuttaṃ
yaṃ   cittaṃ   mano   mānasaṃ  .pe.  tajjā  manoviññāṇadhātu  idaṃ  vuccati
nāmapaccayā  chaṭṭhāyatanaṃ  nāmasampayuttaṃ  .  tattha  katamo chaṭṭhāyatanapaccayā
phasso   chaṭṭhāyatanasampayutto   yo  phasso  phusanā  samphusanā  samphusitattaṃ
ayaṃ    vuccati    chaṭṭhāyatanapaccayā    phasso   chaṭṭhāyatanasampayutto  .
Tattha   katamā   phassapaccayā  vedanā  phassasampayuttā  yaṃ  cetasikaṃ  sātaṃ
cetasikaṃ  sukhaṃ  cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā sātā
sukhā  vedanā  ayaṃ  vuccati  phassapaccayā  vedanā  phassasampayuttā. Tattha
katamā   vedanāpaccayā  taṇhā  vedanāsampayuttā  yo  rāgo  sārāgo
.pe.    cittassa    sārāgo   ayaṃ   vuccati   vedanāpaccayā   taṇhā
vedanāsampayuttā     .    tattha    katamaṃ    taṇhāpaccayā    upādānaṃ
taṇhāsampayuttaṃ     yā     diṭṭhi     diṭṭhigataṃ     .pe.    titthāyatanaṃ
vipariyesaggāho      idaṃ      vuccati      taṇhāpaccayā     upādānaṃ
Taṇhāsampayuttaṃ    .pe.    tena    vuccati    evametassa    kevalassa
dukkhakkhandhassa samudayo hotīti.
     [321]  Tasmiṃ  samaye  avijjāpaccayā  saṅkhāro  avijjāsampayutto
saṅkhārapaccayā    viññāṇaṃ    saṅkhārasampayuttaṃ    viññāṇapaccayā    nāmaṃ
viññāṇasampayuttaṃ    nāmapaccayā    phasso   nāmasampayutto   phassapaccayā
vedanā    phassasampayuttā    vedanāpaccayā   taṇhā   vedanāsampayuttā
taṇhāpaccayā       upādānaṃ      taṇhāsampayuttaṃ      upādānapaccayā
bhavo   bhavapaccayā   jāti  jātipaccayā  jarāmaraṇaṃ  evametassa  kevalassa
dukkhakkhandhassa samudayo hoti.
     [322]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā   saṅkhāro   avijjāsampayutto   yā  cetanā  sañcetanā
sañcetayitattaṃ  ayaṃ  vuccati  avijjāpaccayā  saṅkhāro  avijjāsampayutto.
Tattha   katamaṃ   saṅkhārapaccayā  viññāṇaṃ  saṅkhārasampayuttaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati  saṅkhārapaccayā
viññāṇaṃ    saṅkhārasampayuttaṃ   .   tattha   katamaṃ   viññāṇapaccayā   nāmaṃ
viññāṇasampayuttaṃ     vedanākkhandho     saññākkhandho     saṅkhārakkhandho
idaṃ     vuccati     viññāṇapaccayā     nāmaṃ     viññāṇasampayuttaṃ   .
Nāmapaccayā   phasso   nāmasampayuttoti   tattha   katamaṃ   nāmaṃ  ṭhapetvā
phassaṃ        vedanākkhandho        saññākkhandho       saṅkhārakkhandho
Viññāṇakkhandho   idaṃ   vuccati   nāmaṃ   .   tattha   katamo  nāmapaccayā
phasso     nāmasampayutto     yo     phasso     phusanā     samphusanā
samphusitattaṃ    ayaṃ    vuccati    nāmapaccayā    phasso    nāmasampayutto
.pe.   tena   vuccati   evametassa   kevalassa  dukkhakkhandhassa  samudayo
hotīti.
     [323]  Tasmiṃ  samaye  avijjāpaccayā  saṅkhāro  avijjāsampayutto
saṅkhārapaccayā       viññāṇaṃ      saṅkhārasampayuttaṃ      viññāṇapaccayā
nāmarūpaṃ     viññāṇasampayuttaṃ     nāmaṃ     nāmarūpapaccayā    chaṭṭhāyatanaṃ
nāmasampayuttaṃ      chaṭṭhāyatanapaccayā     phasso     chaṭṭhāyatanasampayutto
phassapaccayā     vedanā     phassasampayuttā    vedanāpaccayā    taṇhā
vedanāsampayuttā      taṇhāpaccayā      upādānaṃ      taṇhāsampayuttaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [324]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī    moho   akusalamūlaṃ   ayaṃ   vuccati   avijjā   .   tattha
katamo    avijjāpaccayā   saṅkhāro   avijjāsampayutto   yā   cetanā
sañcetanā    sañcetayitattaṃ    ayaṃ   vuccati   avijjāpaccayā   saṅkhāro
avijjāsampayutto     .    tattha    katamaṃ    saṅkhārapaccayā    viññāṇaṃ
saṅkhārasampayuttaṃ  yaṃ  cittaṃ  mano  mānasaṃ  .pe.  tajjā  manoviññāṇadhātu
idaṃ    vuccati   saṅkhārapaccayā   viññāṇaṃ   saṅkhārasampayuttaṃ   .   tattha
Katamaṃ    viññāṇapaccayā    nāmarūpaṃ    viññāṇasampayuttaṃ    nāmaṃ    atthi
nāmaṃ   atthi   rūpaṃ  .  tattha  katamaṃ  nāmaṃ  vedanākkhandho  saññākkhandho
saṅkhārakkhandho idaṃ vuccati nāmaṃ.
     {324.1}  Tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. Kāyāyatanassa
upacayo  yaṃ  vā  panaññampi  atthi  rūpaṃ  cittajaṃ  cittahetukaṃ  cittasamuṭṭhānaṃ
idaṃ  vuccati  rūpaṃ  .  iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati viññāṇapaccayā
nāmarūpaṃ    viññāṇasampayuttaṃ    nāmaṃ    .   nāmarūpapaccayā   chaṭṭhāyatanaṃ
nāmasampayuttanti   atthi   nāmaṃ   atthi   rūpaṃ   .   tattha   katamaṃ  nāmaṃ
vedanākkhandho saññākkhandho saṅkhārakkhandho idaṃ vuccati nāmaṃ.
     {324.2}   Tattha   katamaṃ  rūpaṃ  yaṃ  rūpaṃ  nissāya  manoviññāṇadhātu
vattati  idaṃ  vuccati  rūpaṃ  .  iti  idañca  nāmaṃ  idañca  rūpaṃ  idaṃ vuccati
nāmarūpaṃ   .   tattha   katamaṃ   nāmarūpapaccayā   chaṭṭhāyatanaṃ  nāmasampayuttaṃ
yaṃ   cittaṃ   mano   mānasaṃ  .pe.  tajjā  manoviññāṇadhātu  idaṃ  vuccati
nāmarūpapaccayā     chaṭṭhāyatanaṃ    nāmasampayuttaṃ    .    tattha    katamo
chaṭṭhāyatanapaccayā   phasso   chaṭṭhāyatanasampayutto   yo   phasso   phusanā
samphusanā    samphusitattaṃ    ayaṃ    vuccati    chaṭṭhāyatanapaccayā    phasso
chaṭṭhāyatanasampayutto    .pe.   tena   vuccati   evametassa   kevalassa
dukkhakkhandhassa samudayo hotīti.
     [325]  Tasmiṃ  samaye  avijjāpaccayā  saṅkhāro  avijjāsampayutto
saṅkhārapaccayā       viññāṇaṃ      saṅkhārasampayuttaṃ      viññāṇapaccayā
nāmarūpaṃ     viññāṇasampayuttaṃ     nāmaṃ     nāmarūpapaccayā     saḷāyatanaṃ
Nāmasampayuttaṃ   saḷāyatanapaccayā   phasso  saḷāyatanasampayutto  phassapaccayā
vedanā    phassasampayuttā    vedanāpaccayā   taṇhā   vedanāsampayuttā
taṇhāpaccayā       upādānaṃ      taṇhāsampayuttaṃ      upādānapaccayā
bhavo   bhavapaccayā   jāti  jātipaccayā  jarāmaraṇaṃ  evametassa  kevalassa
dukkhakkhandhassa samudayo hoti.
     [326]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā   saṅkhāro   avijjāsampayutto   yā  cetanā  sañcetanā
sañcetayitattaṃ  ayaṃ  vuccati  avijjāpaccayā  saṅkhāro  avijjāsampayutto.
Tattha    katamaṃ   saṅkhārapaccayā   viññāṇaṃ   saṅkhārasampayuttaṃ   yaṃ   cittaṃ
mano  mānasaṃ  .pe.  tajjā  manoviññāṇadhātu  idaṃ  vuccati saṅkhārapaccayā
viññāṇaṃ saṅkhārasampayuttaṃ.
     {326.1}   Tattha  katamaṃ  viññāṇapaccayā  nāmarūpaṃ  viññāṇasampayuttaṃ
nāmaṃ   atthi   nāmaṃ   atthi  rūpaṃ  .  tattha  katamaṃ  nāmaṃ  vedanākkhandho
saññākkhandho   saṅkhārakkhandho   idaṃ  vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ
cakkhāyatanassa  upacayo  .pe.  kāyāyatanassa  upacayo  yaṃ  vā  panaññampi
atthi  rūpaṃ  cittajaṃ  cittahetukaṃ  cittasamuṭṭhānaṃ  idaṃ  vuccati  rūpaṃ  .  iti
idañca   nāmaṃ   idañca   rūpaṃ   idaṃ   vuccati   viññāṇapaccayā   nāmarūpaṃ
viññāṇasampayuttaṃ   nāmaṃ   .   nāmarūpapaccayā  saḷāyatanaṃ  nāmasampayuttanti
atthi nāmaṃ atthi rūpaṃ.
     {326.2}   Tattha   katamaṃ   nāmaṃ   vedanākkhandho   saññākkhandho
saṅkhārakkhandho  idaṃ  vuccati  nāmaṃ . Tattha katamaṃ rūpaṃ cattāro ca mahābhūtā
yañca   rūpaṃ   nissāya   manoviññāṇadhātu   vattati   idaṃ  vuccati  rūpaṃ .
Iti   idañca   nāmaṃ   idañca   rūpaṃ   idaṃ   vuccati   nāmarūpaṃ  .  tattha
katamaṃ    nāmarūpapaccayā   saḷāyatanaṃ   nāmasampayuttaṃ   cakkhāyatanaṃ   .pe.
Manāyatanaṃ   idaṃ   vuccati   nāmarūpapaccayā   saḷāyatanaṃ   nāmasampayuttaṃ .
Tattha    katamo    saḷāyatanapaccayā    phasso   saḷāyatanasampayutto   yo
phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   vuccati  saḷāyatanapaccayā
phasso   saḷāyatanasampayutto  .pe.  tena  vuccati  evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti.
                     Sampayuttacatukkaṃ.
     [327]   Tasmiṃ  samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayāpi
avijjā     saṅkhārapaccayā     viññāṇaṃ    viññāṇapaccayāpi    saṅkhāro
viññāṇapaccayā     nāmaṃ     nāmapaccayāpi     viññāṇaṃ     nāmapaccayā
chaṭṭhāyatanaṃ    chaṭṭhāyatanapaccayāpi    nāmaṃ    chaṭṭhāyatanapaccayā    phasso
phassapaccayāpi    chaṭṭhāyatanaṃ    phassapaccayā    vedanā   vedanāpaccayāpi
phasso   vedanāpaccayā   taṇhā   taṇhāpaccayāpi  vedanā  taṇhāpaccayā
upādānaṃ     upādānapaccayāpi     taṇhā     upādānapaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [328]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī moho akusalamūlaṃ ayaṃ vuccati avijjā.
     [329]   Tattha   katamo   avijjāpaccayā  saṅkhāro  yā  cetanā
sañcetanā   sañcetayitattaṃ   ayaṃ   vuccati   avijjāpaccayā  saṅkhāro .
Tattha    katamā    saṅkhārapaccayāpi    avijjā   yaṃ   aññāṇaṃ   adassanaṃ
.pe.   avijjālaṅgī   moho   akusalamūlaṃ   ayaṃ  vuccati  saṅkhārapaccayāpi
avijjā.
     [330]   Tattha   katamaṃ   saṅkhārapaccayā  viññāṇaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati  saṅkhārapaccayā
viññāṇaṃ   .   tattha   katamo   viññāṇapaccayāpi  saṅkhāro  yā  cetanā
sañcetanā sañcetayitattaṃ ayaṃ vuccati viññāṇapaccayāpi saṅkhāro.
     [331]    Tattha   katamaṃ   viññāṇapaccayā   nāmaṃ   vedanākkhandho
saññākkhandho     saṅkhārakkhandho     idaṃ     vuccati     viññāṇapaccayā
nāmaṃ   .   tattha  katamaṃ  nāmapaccayāpi  viññāṇaṃ  yaṃ  cittaṃ  mano  mānasaṃ
.pe. Tajjā manoviññāṇadhātu idaṃ vuccati nāmapaccayāpi viññāṇaṃ.
     [332]   Tattha   katamaṃ   nāmapaccayā  chaṭṭhāyatanaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati   nāmapaccayā
chaṭṭhāyatanaṃ   .   tattha   katamaṃ  chaṭṭhāyatanapaccayāpi  nāmaṃ  vedanākkhandho
Saññākkhandho     saṅkhārakkhandho    idaṃ    vuccati    chaṭṭhāyatanapaccayāpi
nāmaṃ.
     [333]   Tattha   katamo   chaṭṭhāyatanapaccayā   phasso  yo  phasso
phusanā    samphusanā    samphusitattaṃ    ayaṃ    vuccati    chaṭṭhāyatanapaccayā
phasso   .   tattha   katamaṃ   phassapaccayāpi   chaṭṭhāyatanaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   mano  viññāṇadhātu  idaṃ  vuccati  phassapaccayāpi
chaṭṭhāyatanaṃ.
     [334]   Tattha   katamā  phassapaccayā  vedanā  yaṃ  cetasikaṃ  sātaṃ
cetasikaṃ   sukhaṃ   cetosamphassajaṃ   sātaṃ   sukhaṃ   vedayitaṃ  cetosamphassajā
sātā   sukhā   vedanā   ayaṃ   vuccati  phassapaccayā  vedanā  .  tattha
katamo    vedanāpaccayāpi    phasso   yo   phasso   phusanā   samphusanā
samphusitattaṃ ayaṃ vuccati vedanāpaccayāpi phasso.
     [335]  Tattha  katamā  vedanāpaccayā  taṇhā  yo rāgo sārāgo
.pe.   cittassa   sārāgo   ayaṃ   vuccati   vedanāpaccayā  taṇhā .
Tattha   katamā  taṇhāpaccayāpi  vedanā  yaṃ  cetasikaṃ  sātaṃ  cetasikaṃ  sukhaṃ
cetosamphassajaṃ  sātaṃ  sukhaṃ  vedayitaṃ  cetosamphassajā  sātā sukhā vedanā
ayaṃ vuccati taṇhāpaccayāpi vedanā.
     [336]  Tattha  katamaṃ  taṇhāpaccayā  upādānaṃ  yā  diṭṭhi  diṭṭhigataṃ
.pe.    titthāyatanaṃ    vipariyesaggāho    idaṃ   vuccati   taṇhāpaccayā
upādānaṃ  .  tattha  katamā  upādānapaccayāpi  taṇhā yo rāgo sārāgo
.pe. Cittassa sārāgo ayaṃ vuccati upādānapaccayāpi taṇhā.
     [337]  Tattha  katamo  upādānapaccayā  bhavo  ṭhapetvā  upādānaṃ
vedanākkhandho    saññākkhandho    saṅkhārakkhandho   viññāṇakkhandho   ayaṃ
vuccati upādānapaccayā bhavo.
     [338]  Tattha  katamā  bhavapaccayā  jāti  yā  tesaṃ  dhammānaṃ jāti
sañjāti nibbatti abhinibbatti pātubhāvo ayaṃ vuccati bhavapaccayā jāti.
     [339]   Tattha   katamaṃ  jātipaccayā  jarāmaraṇaṃ  atthi  jarā  atthi
maraṇaṃ  .  tattha  katamā  jarā  yā  tesaṃ  dhammānaṃ  jarā jīraṇatā āyuno
saṃhāni   ayaṃ   vuccati  jarā  .  tattha  katamaṃ  maraṇaṃ  yo  tesaṃ  dhammānaṃ
khayo  vayo  bhedo  paribhedo  aniccatā  antaradhānaṃ  idaṃ  vuccati maraṇaṃ.
Iti ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ.
     [340]   Evametassa   kevalassa   dukkhakkhandhassa  samudayo  hotīti
evametassa   kevalassa   dukkhakkhandhassa   saṅgati   hoti  samāgamo  hoti
samodhānaṃ   hoti  pātubhāvo  hoti  tena  vuccati  evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti.
     [341]   Tasmiṃ  samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayāpi
avijjā     saṅkhārapaccayā     viññāṇaṃ    viññāṇapaccayāpi    saṅkhāro
viññāṇapaccayā    nāmaṃ   nāmapaccayāpi   viññāṇaṃ   nāmapaccayā   phasso
phassapaccayāpi   nāmaṃ   phassapaccayā   vedanā   vedanāpaccayāpi   phasso
vedanāpaccayā     taṇhā    taṇhāpaccayāpi    vedanā    taṇhāpaccayā
Upādānaṃ     upādānapaccayāpi     taṇhā     upādānapaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [342]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā   saṅkhāro   yā  cetanā  sañcetanā  sañcetayitattaṃ  ayaṃ
vuccati   avijjāpaccayā   saṅkhāro   .   tattha  katamā  saṅkhārapaccayāpi
avijjā   yaṃ   aññāṇaṃ   adassanaṃ  .pe.  avijjālaṅgī  moho  akusalamūlaṃ
ayaṃ   vuccati   saṅkhārapaccayāpi  avijjā  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ vuccati saṅkhārapaccayā viññāṇaṃ.
     {342.1}  Tattha  katamo  viññāṇapaccayāpi  saṅkhāro  yā  cetanā
sañcetanā   sañcetayitattaṃ   ayaṃ   vuccati  viññāṇapaccayāpi  saṅkhāro .
Tattha    katamaṃ    viññāṇapaccayā   nāmaṃ   vedanākkhandho   saññākkhandho
saṅkhārakkhandho   idaṃ   vuccati   viññāṇapaccayā   nāmaṃ   .  tattha  katamaṃ
nāmapaccayāpi    viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā
manoviññāṇadhātu   idaṃ   vuccati   nāmapaccayāpi  viññāṇaṃ  .  nāmapaccayā
phassoti  tattha  katamaṃ  nāmaṃ  ṭhapetvā  phassaṃ  vedanākkhandho saññākkhandho
saṅkhārakkhandho  viññāṇakkhandho  idaṃ vuccati nāmaṃ. Tattha katamo nāmapaccayā
phasso  yo  phasso  phusanā  samphusanā  samphusitattaṃ  ayaṃ vuccati nāmapaccayā
Phasso  .  tattha  katamaṃ  phassapaccayāpi  nāmaṃ  vedanākkhandho saññākkhandho
saṅkhārakkhandho     viññāṇakkhandho     idaṃ     vuccati     phassapaccayāpi
nāmaṃ   .pe.   tena   vuccati   evametassa   kevalassa   dukkhakkhandhassa
samudayo hotīti.
     [343]   Tasmiṃ  samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayāpi
avijjā     saṅkhārapaccayā     viññāṇaṃ    viññāṇapaccayāpi    saṅkhāro
viññāṇapaccayā    nāmarūpaṃ    nāmarūpapaccayāpi   viññāṇaṃ   nāmarūpapaccayā
chaṭṭhāyatanaṃ      chaṭṭhāyatanapaccayāpi      nāmarūpaṃ      chaṭṭhāyatanapaccayā
phasso   phassapaccayāpi  chaṭṭhāyatanaṃ  phassapaccayā  vedanā  vedanāpaccayāpi
phasso      vedanāpaccayā      taṇhā     taṇhāpaccayāpi     vedanā
taṇhāpaccayā    upādānaṃ   upādānapaccayāpi   taṇhā   upādānapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [344]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā    saṅkhāro   yā   cetanā   sañcetanā   sañcetayitattaṃ
ayaṃ   vuccati   avijjāpaccayā   saṅkhāro  tattha  katamā  saṅkhārapaccayāpi
avijjā   yaṃ   aññāṇaṃ   adassanaṃ  .pe.  avijjālaṅgī  moho  akusalamūlaṃ
ayaṃ   vuccati   saṅkhārapaccayāpi  avijjā  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
Idaṃ   vuccati  saṅkhārapaccayā  viññāṇaṃ  .  tattha  katamo  viññāṇapaccayāpi
saṅkhāro    yā    cetanā   sañcetanā   sañcetayitattaṃ   ayaṃ   vuccati
viññāṇapaccayāpi saṅkhāro.
     {344.1}  Tattha  katamaṃ  viññāṇapaccayā  nāmarūpaṃ  atthi  nāmaṃ atthi
rūpaṃ  .  tattha  katamaṃ  nāmaṃ  vedanākkhandho  saññākkhandho  saṅkhārakkhandho
idaṃ   vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ  cakkhāyatanassa  upacayo  .pe.
Kāyāyatanassa  upacayo  yaṃ  vā  panaññampi  atthi  rūpaṃ  cittajaṃ  cittahetukaṃ
cittasamuṭṭhānaṃ  idaṃ  vuccati  rūpaṃ  .  iti  idañca  nāmaṃ  idañca  rūpaṃ  idaṃ
vuccati    viññāṇapaccayā    nāmarūpaṃ   .   nāmarūpapaccayāpi   viññāṇanti
atthi  nāmaṃ  atthi  rūpaṃ  tattha  katamaṃ  nāmaṃ  vedanākkhandho  saññākkhandho
saṅkhārakkhandho idaṃ vuccati nāmaṃ.
     {344.2}   Tattha   katamaṃ  rūpaṃ  yaṃ  rūpaṃ  nissāya  manoviññāṇadhātu
vattati  idaṃ  vuccati  rūpaṃ  .  iti  idañca  nāmaṃ  idañca  rūpaṃ  idaṃ vuccati
nāmarūpaṃ   .   tattha   katamaṃ   nāmarūpapaccayāpi  viññāṇaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu  idaṃ  vuccati  nāmarūpapaccayāpi
viññāṇaṃ   .   nāmarūpapaccayā  chaṭṭhāyatananti  atthi  nāmaṃ  atthi  rūpaṃ .
Tattha   katamaṃ   nāmaṃ   vedanākkhandho  saññākkhandho  saṅkhārakkhandho  idaṃ
vuccati nāmaṃ.
     {344.3}   Tattha   katamaṃ  rūpaṃ  yaṃ  rūpaṃ  nissāya  manoviññāṇadhātu
vattati   idaṃ   vuccati   rūpaṃ   .   iti  idañca  nāmaṃ  idañca  rūpaṃ  idaṃ
vuccati    nāmarūpaṃ    .    tattha    katamaṃ   nāmarūpapaccayā   chaṭṭhāyatanaṃ
yaṃ     cittaṃ    mano    mānasaṃ    .pe.    tajjā    manoviññāṇadhātu
Idaṃ     vuccati    nāmarūpapaccayā    chaṭṭhāyatanaṃ    .    tattha    katamaṃ
chaṭṭhāyatanapaccayāpi    nāmarūpaṃ   atthi   nāmaṃ   atthi   rūpaṃ   .   tattha
katamaṃ     nāmaṃ     vedanākkhandho     saññākkhandho     saṅkhārakkhandho
idaṃ vuccati nāmaṃ.
     {344.4}  Tattha katamaṃ rūpaṃ cakkhāyatanassa upacayo .pe. Kāyāyatanassa
upacayo  yaṃ  vā  panaññampi  atthi  rūpaṃ  cittajaṃ  cittahetukaṃ  cittasamuṭṭhānaṃ
idaṃ   vuccati   rūpaṃ   .   iti   idañca  nāmaṃ  idañca  rūpaṃ  idaṃ  vuccati
chaṭṭhāyatanapaccayāpi    nāmarūpaṃ    .   tattha   katamo   chaṭṭhāyatanapaccayā
phasso    yo   phasso   phusanā   samphusanā   samphusitattaṃ   ayaṃ   vuccati
chaṭṭhāyatanapaccayā     phasso     .     tattha    katamaṃ    phassapaccayāpi
chaṭṭhāyatanaṃ   yaṃ   cittaṃ   mano   mānasaṃ  .pe.  tajjā  manoviññāṇadhātu
idaṃ  vuccati  phassapaccayāpi  chaṭṭhāyatanaṃ  .pe.  tena  vuccati  evametassa
kevalassa dukkhakkhandhassa samudayo hotīti.
     [345]   Tasmiṃ  samaye  avijjāpaccayā  saṅkhāro  saṅkhārapaccayāpi
avijjā     saṅkhārapaccayā     viññāṇaṃ    viññāṇapaccayāpi    saṅkhāro
viññāṇapaccayā    nāmarūpaṃ    nāmarūpaccayāpi    viññāṇaṃ   nāmarūpapaccayā
saḷāyatanaṃ     saḷāyatanapaccayāpi    nāmarūpaṃ    saḷāyatanapaccayā    phasso
phassapaccayāpi   saḷāyatanaṃ   phassapaccayā  vedanā  vedanāpaccayāpi  phasso
vedanāpaccayā     taṇhā    taṇhāpaccayāpi    vedanā    taṇhāpaccayā
upādānaṃ     upādānapaccayāpi     taṇhā     upādānapaccayā    bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
Dukkhakkhandhassa samudayo hoti.
     [346]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā    saṅkhāro   yā   cetanā   sañcetanā   sañcetayitattaṃ
ayaṃ  vuccati  avijjāpaccayā  saṅkhāro  .  tattha  katamā  saṅkhārapaccayāpi
avijjā   yaṃ   aññāṇaṃ   adassanaṃ  .pe.  avijjālaṅgī  moho  akusalamūlaṃ
ayaṃ   vuccati   saṅkhārapaccayāpi  avijjā  .  tattha  katamaṃ  saṅkhārapaccayā
viññāṇaṃ   yaṃ   cittaṃ   mano   mānasaṃ   .pe.   tajjā  manoviññāṇadhātu
idaṃ   vuccati  saṅkhārapaccayā  viññāṇaṃ  .  tattha  katamo  viññāṇapaccayāpi
saṅkhāro    yā    cetanā   sañcetanā   sañcetayitattaṃ   ayaṃ   vuccati
viññāṇapaccayāpi saṅkhāro.
     {346.1}   Tattha   katamaṃ   viññāṇapaccayā   nāmarūpaṃ  atthi  nāmaṃ
atthi   rūpaṃ   .   tattha   katamaṃ   nāmaṃ   vedanākkhandho   saññākkhandho
saṅkhārakkhandho   idaṃ   vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ  cakkhāyatanassa
upacayo  .pe.  kāyāyatanassa  upacayo  yaṃ  vā panaññampi atthi rūpaṃ cittajaṃ
cittahetukaṃ  cittasamuṭṭhānaṃ  idaṃ  vuccati  rūpaṃ  .  iti  idañca  nāmaṃ idañca
rūpaṃ  idaṃ  vuccati  viññāṇapaccayā  nāmarūpaṃ  .  nāmarūpapaccayāpi viññāṇanti
atthi  nāmaṃ  atthi  rūpaṃ  .  tattha  katamaṃ nāmaṃ vedanākkhandho saññākkhandho
saṅkhārakkhandho  idaṃ  vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ  yaṃ  rūpaṃ nissāya
manoviññāṇadhātu  vattati  idaṃ  vuccati  rūpaṃ  .  iti idañca nāmaṃ idañca rūpaṃ
Idaṃ   vuccati   nāmarūpaṃ   .   tattha  katamaṃ  nāmarūpapaccayāpi  viññāṇaṃ  yaṃ
cittaṃ   mano   mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati
nāmarūpapaccayāpi    viññāṇaṃ    .   nāmarūpapaccayā   saḷāyatananti   atthi
nāmaṃ   atthi   rūpaṃ  .  tattha  katamaṃ  nāmaṃ  vedanākkhandho  saññākkhandho
saṅkhārakkhandho   idaṃ   vuccati  nāmaṃ  .  tattha  katamaṃ  rūpaṃ  cattāro  ca
mahābhūtā    yañca    rūpaṃ    nissāya    manoviññāṇadhātu   vattati   idaṃ
vuccati rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ idaṃ vuccati nāmarūpaṃ.
     {346.2}  Tattha  katamaṃ  nāmarūpapaccayā  saḷāyatanaṃ cakkhāyatanaṃ .pe.
Manāyatanaṃ   idaṃ   vuccati   nāmarūpapaccayā   saḷāyatanaṃ   .   tattha  katamaṃ
saḷāyatanapaccayāpi  nāmarūpaṃ  atthi  nāmaṃ  atthi  rūpaṃ  .  tattha  katamaṃ nāmaṃ
vedanākkhandho   saññākkhandho   saṅkhārakkhandho   idaṃ   vuccati  nāmaṃ .
Tattha   katamaṃ  rūpaṃ  cakkhāyatanassa  upacayo  .pe.  kāyāyatanassa  upacayo
yaṃ   vā   panaññampi   atthi  rūpaṃ  cittajaṃ  cittahetukaṃ  cittasamuṭṭhānaṃ  idaṃ
vuccati  rūpaṃ  .  iti  idañca  nāmaṃ idañca rūpaṃ idaṃ vuccati saḷāyatanapaccayāpi
nāmarūpaṃ   .  tattha  katamo  saḷāyatanapaccayā  phasso  yo  phasso  phusanā
samphusanā   samphusitattaṃ   ayaṃ   vuccati  saḷāyatanapaccayā  phasso  .  tattha
katamaṃ   phassapaccayāpi   saḷāyatanaṃ   cakkhāyatanaṃ   .pe.   manāyatanaṃ   idaṃ
vuccati   phassapaccayāpi   saḷāyatanaṃ   .pe.   tena   vuccati  evametassa
kevalassa dukkhakkhandhassa samudayo hotīti.
                     Aññamaññacatukkaṃ.
     [347]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ     hoti     somanassasahagataṃ    diṭṭhigatasampayuttaṃ    sasaṅkhārena
.pe.    somanassasahagataṃ    diṭṭhigatavippayuttaṃ    .pe.    somanassasahagataṃ
diṭṭhigatavippayuttaṃ   sasaṅkhārena  rūpārammaṇaṃ  vā  .pe.  dhammārammaṇaṃ  vā
yaṃ  yaṃ  vā  panārabbha  tasmiṃ samaye avijjāpaccayā saṅkhāro saṅkhārapaccayā
viññāṇaṃ      viññāṇapaccayā      nāmaṃ     nāmapaccayā     chaṭṭhāyatanaṃ
chaṭṭhāyatanapaccayā    phasso    phassapaccayā    vedanā    vedanāpaccayā
taṇhā      taṇhāpaccayā     adhimokkho     adhimokkhapaccayā     bhavo
bhavapaccayā    jāti    jātipaccayā   jarāmaraṇaṃ   evametassa   kevalassa
dukkhakkhandhassa samudayo hoti.
     [348]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ  ayaṃ  vuccati  avijjā  .  tattha  katamo
avijjāpaccayā    saṅkhāro   yā   cetanā   sañcetanā   sañcetayitattaṃ
ayaṃ   vuccati   avijjāpaccayā   saṅkhāro   .pe.  tattha  katamo  taṇhā
paccayā   adhimokkho   yo  cittassa  adhimokkho  adhimuccanā  tadadhimuttatā
ayaṃ  vuccati  taṇhāpaccayā  adhimokkho  .  tattha  katamo  adhimokkhapaccayā
bhavo   ṭhapetvā  adhimokkhaṃ  vedanākkhandho  saññākkhandho  saṅkhārakkhandho
viññāṇakkhandho   ayaṃ   vuccati   adhimokkhapaccayā   bhavo   .pe.   tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti .pe.
     [349]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    upekkhāsahagataṃ   diṭṭhigatasampayuttaṃ   rūpārammaṇaṃ   vā
.pe.  dhammārammaṇaṃ  vā  yaṃ  yaṃ  vā panārabbha tasmiṃ samaye avijjāpaccayā
saṅkhāro      saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ
nāmapaccayā    chaṭṭhāyatanaṃ    chaṭṭhāyatanapaccayā    phasso    phassapaccayā
vedanā      vedanāpaccayā     taṇhā     taṇhāpaccayā     upādānaṃ
upādānapaccayā    bhavo    bhavapaccayā   jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [350]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ   ayaṃ   vuccati   avijjā  .pe.  tattha
katamā   phassapaccayā   vedanā   yaṃ   cetasikaṃ   neva   sātaṃ   nāsātaṃ
cetosamphassajaṃ    adukkhamasukhaṃ    vedayitaṃ   cetosamphassajā   adukkhamasukhā
vedanā   ayaṃ   vuccati   phassapaccayā   vedanā   .pe.   tena  vuccati
evametassa kevalassa dukkhakkhandhassa samudayo hotīti .pe.
     [351]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ     hoti     upekkhāsahagataṃ    diṭṭhigatasampayuttaṃ    sasaṅkhārena
.pe.    upekkhāsahagataṃ    diṭṭhigatavippayuttaṃ    .pe.    upekkhāsahagataṃ
diṭṭhigatavippayuttaṃ   sasaṅkhārena   rūpārammaṇaṃ   vā   .pe.   dhammārammaṇaṃ
vā   yaṃ   yaṃ   vā   panārabbha  tasmiṃ  samaye  avijjāpaccayā  saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
Chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    taṇhā    taṇhāpaccayā   adhimokkho   adhimokkhapaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti .pe.
     [352]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ      hoti      domanassasahagataṃ      paṭighasampayuttaṃ      .pe.
Domanassasahagataṃ     paṭighasampayuttaṃ     sasaṅkhārena     rūpārammaṇaṃ    vā
.pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
avijjāpaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmaṃ      nāmapaccayā     chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso
phassapaccayā      vedanā     vedanāpaccayā     paṭighaṃ     paṭighapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [353]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ   ayaṃ   vuccati   avijjā  .pe.  tattha
katamā   phassapaccayā   vedanā   yaṃ   cetasikaṃ   asātaṃ   cetasikaṃ  dukkhaṃ
cetosamphassajaṃ   asātaṃ  dukkhaṃ  vedayitaṃ  cetosamphassajā  asātā  dukkhā
vedanā  ayaṃ  vuccati  phassapaccayā  vedanā  .  tattha katamaṃ vedanāpaccayā
paṭighaṃ    yo    cittassa    āghāto    paṭighāto    .pe.    caṇḍikkaṃ
assuropo    anattamanatā    cittassa    idaṃ    vuccati   vedanāpaccayā
Paṭighaṃ    .   tattha   katamo   paṭighapaccayā   adhimokkho   yo   cittassa
adhimokkho    adhimuccanā    tadadhimuttatā    ayaṃ    vuccati   paṭighapaccayā
adhimokkho  .  tattha  katamo  adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ
vedanākkhandho    saññākkhandho    saṅkhārakkhandho   viññāṇakkhandho   ayaṃ
vuccati   adhimokkhapaccayā   bhavo   .pe.   tena   vuccati   evametassa
kevalassa dukkhakkhandhassa samudayo hotīti .pe.
     [354]   Katame   dhammā   akusalā   yasmiṃ  samaye  akusalaṃ  cittaṃ
uppannaṃ     hoti     upekkhāsahagataṃ    vicikicchāsampayuttaṃ    rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
avijjāpaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmaṃ      nāmapaccayā     chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso
phassapaccayā    vedanā    vedanāpaccayā    vicikicchā   vicikicchāpaccayā
bhavo    bhavapaccayā    jāti    jātipaccayā    jarāmaraṇaṃ    evametassa
kevalassa dukkhakkhandhassa samudayo hoti.
     [355]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī   moho   akusalamūlaṃ   ayaṃ   vuccati   avijjā  .pe.  tattha
katamā   phassapaccayā   vedanā   yaṃ   cetasikaṃ   neva   sātaṃ   nāsātaṃ
cetosamphassajaṃ    adukkhamasukhaṃ    vedayitaṃ   cetosamphassajā   adukkhamasukhā
vedanā    ayaṃ    vuccati   phassapaccayā   vedanā   .   tattha   katamā
vedanāpaccayā   vicikicchā   yā   kaṅkhā  kaṅkhāyanā  kaṅkhāyitattaṃ  vimati
Vicikicchā   dveḷhakaṃ   dvedhāpatho   saṃsayo   anekaṃsagāho   āsappanā
parisappanā    apariyogāhanā    thambhitattaṃ   cittassa   manovilekho   ayaṃ
vuccati  vedanāpaccayā  vicikicchā  .  tattha  katamo  vicikicchāpaccayā bhavo
ṭhapetvā    vicikicchaṃ    vedanākkhandho    saññākkhandho   saṅkhārakkhandho
viññāṇakkhandho   ayaṃ   vuccati   vicikicchāpaccayā   bhavo   .pe.   tena
vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti .pe.
     [356]   Katame   dhamma   akusalā   yasmiṃ   samaye  akusalaṃ  cittaṃ
uppannaṃ    hoti    upekkhāsahagataṃ   uddhaccasampayuttaṃ   rūpārammaṇaṃ   vā
.pe.   dhammārammaṇaṃ   vā   yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye
avijjāpaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmaṃ      nāmapaccayā     chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso
phassapaccayā     vedanā    vedanāpaccayā    uddhaccaṃ    uddhaccapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [357]   Tattha   katamā   avijjā   yaṃ  aññāṇaṃ  adassanaṃ  .pe.
Avijjālaṅgī  moho  akusalamūlaṃ  ayaṃ  vuccati  avijjā  .pe.  tattha katamā
phassapaccayā   vedanā  yaṃ  cetasikaṃ  neva  sātaṃ  nāsātaṃ  cetosamphassajaṃ
adukkhamasukhaṃ     vedayitaṃ     cetosamphassajā     adukkhamasukhā    vedanā
ayaṃ   vuccati   phassapaccayā   vedanā   .   tattha  katamaṃ  vedanāpaccayā
uddhaccaṃ   yaṃ   cittassa   uddhaccaṃ  avūpasamo  cetaso  vikkhepo  bhantattaṃ
Cittassa   idaṃ   vuccati   vedanāpaccayā   uddhaccaṃ   .   tattha   katamo
uddhaccapaccayā    adhimokkho    yo   cittassa   adhimokkho   adhimuccanā
tadadhimuttatā    ayaṃ    vuccati   uddhaccapaccayā   adhimokkho   .   tattha
katamo   adhimokkhapaccayā   bhavo   ṭhapetvā   adhimokkhaṃ   vedanākkhandho
saññākkhandho     saṅkhārakkhandho     viññāṇakkhandho     ayaṃ     vuccati
adhimokkhapaccayā   bhavo   .pe.   tena   vuccati  evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti .pe.
                     Akusalaniddeso.



             The Pali Tipitaka in Roman Character Volume 35 page 192-225. https://84000.org/tipitaka/read/roman_read.php?B=35&A=3903              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=3903              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=291&items=67              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=23              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=291              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5289              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5289              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]