ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [358]   Katame   dhammā  kusalā  yasmiṃ  samaye  kāmāvacaraṃ  kusalaṃ
cittaṃ    uppannaṃ    hoti    somanassasahagataṃ   ñāṇasampayuttaṃ   rūpārammaṇaṃ
vā   .pe.   dhammārammaṇaṃ   vā   yaṃ  yaṃ  vā  panārabbha  tasmiṃ  samaye
kusalamūlapaccayā    saṅkhāro    saṅkhārapaccayā   viññāṇaṃ   viññāṇapaccayā
nāmaṃ      nāmapaccayā     chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso
phassapaccayā     vedanā     vedanāpaccayā    pasādo    pasādapaccayā
adhimokkho    adhimokkhapaccayā   bhavo   bhavapaccayā   jāti   jātipaccayā
jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [359]  Tattha  katame  kusalamūlā  alobho  adoso amoho. Tattha
katamo    alobho   yo   alobho   alubbhanā   alubbhitattaṃ   asārāgo
asārajjanā   asārajjitattaṃ   anabhijjhā   alobho   kusalamūlaṃ  ayaṃ  vuccati
alobho   .   tattha   katamo  adoso  yo  adoso  adūsanā  adūsitattaṃ

--------------------------------------------------------------------------------------------- page226.

Abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ vuccati adoso . Tattha katamo amoho yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati amoho . ime vuccanti kusalamūlā . Tattha katamo kusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā. {359.1} Tattha katamo vedanāpaccayā pasādo yā saddhā saddahanā okappanā abhippasādo ayaṃ vuccati vedanāpaccayā pasādo . tattha katamo pasādapaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati pasādapaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [360] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. Somanassasahagataṃ ñāṇavippayuttaṃ .pe. somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā

--------------------------------------------------------------------------------------------- page227.

Viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [361] Tattha katame kusalamūlā alobho adoso . Tattha katamo alobho yo alobho alubbhanā alubbhitattaṃ asārāgo asārajjanā asārajjitattaṃ anabhijjhā alobho kusalamūlaṃ ayaṃ vuccati alobho . Tattha katamo adoso yo adoso adūsanā adūsitattaṃ abyāpādo abyāpajjo adoso kusalamūlaṃ ayaṃ vuccati adoso . ime vuccanti kusalamūlā . tattha katamo kusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro .pe. Tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [362] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. Upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. Dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho

--------------------------------------------------------------------------------------------- page228.

Adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [363] Tattha katame kusalamūlā alobho adoso amoho .pe. Ime vuccanti kusalamūlā . tattha katamo kusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [364] Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. Upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. Dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [365] Tattha katame kusalamūlā alobho adoso .pe. ime

--------------------------------------------------------------------------------------------- page229.

Vuccanti kusalamūlā . tattha katamo kusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [366] Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [367] Tattha katame kusalamūlā alobho adoso amoho .pe. Ime vuccanti kusalamūlā . tattha katamo kusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [368] Katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ

--------------------------------------------------------------------------------------------- page230.

Upasampajja viharati tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametassa kevalassa dukkhakkhandhassa samudayo hoti. [369] Tattha katame kusalamūlā alobho adoso amoho .pe. Ime vuccanti kusalamūlā . tattha katamo kusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā .pe. tena vuccati evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [370] Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye kusalamūlapaccayā saṅkhāro saṅkhārapaccayā viññāṇaṃ viññāṇapaccayā nāmaṃ nāmapaccayā chaṭṭhāyatanaṃ chaṭṭhāyatanapaccayā phasso phassapaccayā vedanā vedanāpaccayā pasādo pasādapaccayā adhimokkho adhimokkhapaccayā bhavo

--------------------------------------------------------------------------------------------- page231.

Bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ evametesaṃ dhammānaṃ samudayo hoti. [371] Tattha katame kusalamūlā alobho adoso amoho .pe. Tattha katamo amoho yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati amoho . ime vuccanti kusalamūlā . tattha katamo kusalamūlapaccayā saṅkhāro yā cetanā sañcetanā sañcetayitattaṃ ayaṃ vuccati kusalamūlapaccayā saṅkhāro .pe. tattha katamā phassapaccayā vedanā yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā ayaṃ vuccati phassapaccayā vedanā . {371.1} Tattha katamo vedanāpaccayā pasādo yā saddhā saddahanā okappanā abhippasādo ayaṃ vuccati vedanāpaccayā pasādo . tattha katamo pasādapaccayā adhimokkho yo cittassa adhimokkho adhimuccanā tadadhimuttatā ayaṃ vuccati pasādapaccayā adhimokkho . tattha katamo adhimokkhapaccayā bhavo ṭhapetvā adhimokkhaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho ayaṃ vuccati adhimokkhapaccayā bhavo .pe. evametesaṃ dhammānaṃ samudayo hotīti evametesaṃ dhammānaṃ saṅgati hoti samāgamo hoti samodhānaṃ hoti pātubhāvo hoti tena vuccati evametesaṃ dhammānaṃ samudayo hotīti. Kusalaniddeso.


             The Pali Tipitaka in Roman Character Volume 35 page 225-231. https://84000.org/tipitaka/read/roman_read.php?B=35&A=4568&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=4568&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=358&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=358              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5357              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5357              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]