ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [416]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākaṃ   cakkhuviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ   rūpārammaṇaṃ   tasmiṃ   samaye   akusalamūlapaccayā  saṅkhāro
Saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā    bhavo    bhavapaccayā    jāti   jātipaccayā   jarāmaraṇaṃ
evametassa kevalassa dukkhakkhandhassa samudayo hoti.
     [417]   Tattha   katamo  akusalamūlapaccayā  saṅkhāro  yā  cetanā
sañcetanā    sañcetayitattaṃ   ayaṃ   vuccati   akusalamūlapaccayā   saṅkhāro
.pe.   tena   vuccati   evametassa   kevalassa  dukkhakkhandhassa  samudayo
hotīti.
     [418]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa   katattā   upacitattā   vipākaṃ   sotaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    saddārammaṇaṃ    .pe.   ghānaviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    gandhārammaṇaṃ   .pe.   jivhāviññāṇaṃ   uppannaṃ   hoti
upekkhāsahagataṃ    rasārammaṇaṃ    .pe.    kāyaviññāṇaṃ   uppannaṃ   hoti
dukkhasahagataṃ    phoṭṭhabbārammaṇaṃ    .pe.    manodhātu   uppannā   hoti
upekkhāsahagatā    rūpārammaṇā   vā   .pe.   phoṭṭhabbārammaṇā   vā
yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye   akusalamūlapaccayā   saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā   adhimokkho   adhimokkhapaccayā   bhavo   bhavapaccayā  jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
Samudayo hoti.
     [419]   Katame   dhammā   abyākatā   yasmiṃ   samaye  akusalassa
kammassa    katattā   upacitattā   vipākā   manoviññāṇadhātu   uppannā
hoti   upekkhāsahagatā   rūpārammaṇā   vā   .pe.  dhammārammaṇā  vā
yaṃ   yaṃ   vā   panārabbha   tasmiṃ   samaye   akusalamūlapaccayā   saṅkhāro
saṅkhārapaccayā     viññāṇaṃ     viññāṇapaccayā     nāmaṃ    nāmapaccayā
chaṭṭhāyatanaṃ     chaṭṭhāyatanapaccayā     phasso     phassapaccayā    vedanā
vedanāpaccayā   adhimokkho   adhimokkhapaccayā   bhavo   bhavapaccayā  jāti
jātipaccayā     jarāmaraṇaṃ     evametassa    kevalassa    dukkhakkhandhassa
samudayo hoti.
     [420]   Tattha   katamo  akusalamūlapaccayā  saṅkhāro  yā  cetanā
sañcetanā sañcetayitattaṃ ayaṃ vuccati akusalamūlapaccayā saṅkhāro.
     [421]   Tattha   katamaṃ   saṅkhārapaccayā  viññāṇaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ  vuccati  saṅkhārapaccayā
viññāṇaṃ.
     [422]    Tattha   katamaṃ   viññāṇapaccayā   nāmaṃ   vedanākkhandho
saññākkhandho saṅkhārakkhandho idaṃ vuccati viññāṇapaccayā nāmaṃ.
     [423]   Tattha   katamaṃ   nāmapaccayā  chaṭṭhāyatanaṃ  yaṃ  cittaṃ  mano
mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati   nāmapaccayā
chaṭṭhāyatanaṃ.
     [424]  Tattha  katamo  chaṭṭhāyatanapaccayā  phasso  yo phasso phusanā
samphusanā samphusitattaṃ ayaṃ vuccati chaṭṭhāyatanapaccayā phasso.
     [425]  Tattha  katamā  phassapaccayā  vedanā  yaṃ cetasikaṃ neva sātaṃ
nāsātaṃ     cetosamphassajaṃ    adukkhamasukhaṃ    vedayitaṃ    cetosamphassajā
adukkhamasukhā vedanā ayaṃ vuccati phassapaccayā vedanā.
     [426]   Tattha  katamo  vedanāpaccayā  adhimokkho   yo  cittassa
adhimokkho    adhimuccanā    tadadhimuttatā   ayaṃ   vuccati   vedanāpaccayā
adhimokkho.
     [427]  Tattha  katamo  adhimokkhapaccayā  bhavo  ṭhapetvā  adhimokkhaṃ
vedanākkhandho    saññākkhandho    saṅkhārakkhandho   viññāṇakkhandho   ayaṃ
vuccati adhimokkhapaccayā bhavo.
     [428]  Tattha  katamā  bhavapaccayā  jāti  yā  tesaṃ  dhammānaṃ jāti
sañjāti nibbatti abhinibbatti pātubhāvo ayaṃ vuccati bhavapaccayā jāti.
     [429]   Tattha   katamaṃ  jātipaccayā  jarāmaraṇaṃ  atthi  jarā  atthi
maraṇaṃ  .  tattha  katamā  jarā  yā  tesaṃ  dhammānaṃ  jarā jīraṇatā āyuno
saṃhāni  ayaṃ  vuccati  jarā  .  tattha  katamaṃ  maraṇaṃ  yo tesaṃ dhammānaṃ khayo
vayo  bhedo  paribhedo  aniccatā  antaradhānaṃ  idaṃ  vuccati  maraṇaṃ . Iti
ayañca jarā idañca maraṇaṃ idaṃ vuccati jātipaccayā jarāmaraṇaṃ.
     [430]   Evametassa   kevalassa   dukkhakkhandhassa  samudayo  hotīti
evametassa   kevalassa   dukkhakkhandhassa   saṅgati   hoti  samāgamo  hoti
Samodhānaṃ   hoti  pātubhāvo  hoti  tena  vuccati  evametassa  kevalassa
dukkhakkhandhassa samudayo hotīti.
                  Akusalamūlakavipākaniddeso.
                     Abhidhammabhājanīyaṃ.
                 Paccayākāravibhaṅgo samatto.
                     ------------



             The Pali Tipitaka in Roman Character Volume 35 page 253-257. https://84000.org/tipitaka/read/roman_read.php?B=35&A=5139              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=5139              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=416&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=27              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=416              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5415              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5415              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]