![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[462] Cattaro satipatthana idha bhikkhu kaye kayanupassi viharati atapi sampajano satima vineyya loke abhijjhadomanassam vedanasu vedananupassi viharati atapi sampajano satima vineyya loke abhijjhadomanassam citte cittanupassi viharati atapi sampajano satima vineyya loke abhijjhadomanassam dhammesu dhammanupassi viharati atapi sampajano satima vineyya loke abhijjhadomanassam . Catunnam satipatthananam kati kusala kati akusala kati abyakata .pe. Kati sarana kati arana. [463] Siya kusala siya abyakata siya sukhaya vedanaya sampayutta siya adukkhamasukhaya vedanaya sampayutta siya vipaka siya vipakadhammadhamma anupadinnaanupadaniya asankilittha- asankilesika siya savitakkasavicara siya avitakkavicaramatta siya avitakkaavicara siya pitisahagata siya sukhasahagata siya upekkhasahagata nevadassanenanabhavanayapahatabba nevadassanena- nabhavanayapahatabbahetuka siya apacayagamino siya nevaacayagamino- naapacayagamino siya sekkha siya asekkha appamana appamanarammana panita siya sammattaniyata siya aniyata Maggarammana siya maggahetuka siya maggadhipatino siya na vattabba maggahetukatipi maggadhipatinotipi siya uppanna siya anuppanna siya uppadino siya atita siya anagata siya paccuppanna na vattabba atitarammanatipi anagatarammanatipi paccuppannarammanatipi siya ajjhatta siya bahiddha siya ajjhattabahiddha bahiddharammana anidassanaappatigha. [464] Na hetu sahetuka hetusampayutta na vattabba hetu ceva sahetuka cati sahetuka ceva na ca hetu na vattabba hetu ceva hetusampayutta cati hetusampayutta ceva na ca hetu na hetu sahetuka . sappaccaya sankhata anidassana appatigha arupa lokuttara kenaci vinneyya kenaci na vinneyya . No asava anasava asavavippayutta na vattabba asava ceva sasava catipi sasava ceva no ca asavatipi na vattabba asava ceva asavasampayutta catipi asavasampayutta ceva no ca asavatipi asavavippayuttaanasava . no sannojana .pe. No gantha .pe. no ogha .pe. no yoga .pe. No nivarana .pe. no paramasa .pe. sarammana no citta cetasika cittasampayutta cittasamsattha cittasamutthana cittasahabhuno cittanuparivattino cittasamsatthasamutthana cittasamsatthasamutthana- sahabhuno cittasamsatthasamutthananuparivattino bahira nupada Anupadinna . nupadana .pe. no kilesa .pe. na dassanena pahatabba na bhavanaya pahatabba na dassanena pahatabbahetuka na bhavanaya pahatabbahetuka siya savitakka siya avitakka siya savicara siya avicara siya sappitika siya appitika siya pitisahagata siya na pitisahagata siya sukhasahagata siya na sukhasahagata siya upekkhasahagata siya na upekkhasahagata na kamavacara na rupavacara na arupavacara apariyapanna siya niyyanika siya aniyyanika siya niyata siya aniyata anuttara aranati. Panhapucchakam. Satipatthanavibhango samatto. ---------The Pali Tipitaka in Roman Character Volume 35 page 277-279. https://84000.org/tipitaka/read/roman_read.php?B=35&A=5608&modeTY=2 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=5608&modeTY=2 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=462&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=30 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=462 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7341 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7341 Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]