![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Sammappadhānavibhaṅgo [465] Cattāro sammappadhānā idha bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ Kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [466] Kathañca bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . tattha katame anuppannā pāpakā akusalā dhammā tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime vuccanti anuppannā pāpakā akusalā dhammā . iti imesaṃ anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [467] Chandaṃ janetīti tattha katamo chando yo chando chandīkatā kattukamyatā kusalo dhammacchando ayaṃ vuccati chando imaṃ chandaṃ janeti sañjaneti uṭṭhāpeti samuṭṭhāpeti nibbatteti abhinibbatteti tena vuccati chandaṃ janetīti. [468] Vāyamatīti tattha katamo vāyāmo yo cetasiko viriyārambho .pe. sammāvāyāmo ayaṃ vuccati vāyāmo iminā vāyāmena upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato tena vuccati vāyamatīti. [469] Viriyaṃ ārabhatīti tattha katamaṃ viriyaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti tena vuccati viriyaṃ ārabhatīti. [470] Cittaṃ paggaṇhātīti tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti tena vuccati cittaṃ paggaṇhātīti. [471] Padahatīti tattha katamaṃ padhānaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo idaṃ vuccati padhānaṃ iminā padhānena upeto hoti .pe. Samannāgato tena vuccati padahatīti. [472] Kathañca bhikkhu uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . tattha katame uppannā pāpakā akusalā dhammā tīṇi akusalamūlāni lobho doso moho tadekaṭṭhā ca kilesā taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime vuccanti uppannā pāpakā akusalā dhammā . iti imesaṃ uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [473] Chandaṃ janetīti tattha katamo chando yo chando chandīkatā kattukamyatā kusalo dhammacchando ayaṃ vuccati chando imaṃ chandaṃ janeti sañjaneti uṭṭhāpeti samuṭṭhāpeti nibbatteti abhinibbatteti tena vuccati chandaṃ janetīti. [474] Vāyamatīti tattha katamo vāyāmo yo cetasiko viriyārambho .pe. sammāvāyāmo ayaṃ vuccati vāyāmo iminā vāyāmena upeto hoti .pe. Samannāgato tena vuccati vāyamatīti. [475] Viriyaṃ ārabhatīti tattha katamaṃ viriyaṃ yo cetasilo viriyārambho .pe. sammāvāyāmo idaṃ vuccati viriyaṃ imaṃ viriyaṃ ārabhati samārabhati āsevati bhāveti bahulīkaroti tena vuccati viriyaṃ ārabhatīti. [476] Cittaṃ paggaṇhātīti tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ imaṃ cittaṃ paggaṇhāti sampaggaṇhāti upatthambheti paccupatthambheti tena vuccati cittaṃ paggaṇhātīti. [477] Padahatīti tattha katamaṃ padhānaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo idaṃ vuccati padhānaṃ iminā padhānena upeto hoti .pe. Samannāgato tena vuccati padahatīti. [478] Kathañca bhikkhu anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . Tattha Katame anuppannā kusalā dhammā tīṇi kusalamūlāni alobho adoso amoho taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime vuccanti anuppannā kusalā dhammā . iti imesaṃ anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [479] Chandaṃ janetīti .pe. vāyamatīti .pe. viriyaṃ ārabhatīti .pe. cittaṃ paggaṇhātīti .pe. padahatīti tattha katamaṃ padhānaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo idaṃ vuccati padhānaṃ iminā padhānena upeto hoti .pe. Samannāgato tena vuccati padahatīti. [480] Kathañca bhikkhu uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati . Tattha katame uppannā kusalā dhammā tīṇi kusalamūlāni alobho adoso amoho taṃsampayutto vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho taṃsamuṭṭhānaṃ kāyakammaṃ vacīkammaṃ manokammaṃ ime vuccanti uppannā kusalā dhammā . iti imesaṃ uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. [481] Ṭhitiyāti yā ṭhiti so asammoso yo asammoso so Bhiyyobhāvo yo bhiyyobhāvo taṃ vepullaṃ yaṃ vepullaṃ sā bhāvanā yā bhāvanā sā pāripūri. [482] Chandaṃ janetīti .pe. vāyamatīti .pe. viriyaṃ ārabhatīti .pe. cittaṃ paggaṇhātīti .pe. padahatīti tattha katamaṃ padhānaṃ yo cetasiko viriyārambho .pe. sammāvāyāmo idaṃ vuccati padhānaṃ iminā padhānena upeto hoti .pe. Samannāgato tena vuccati padahatīti. Suttantabhājanīyaṃ.The Pali Tipitaka in Roman Character Volume 35 page 279-284. https://84000.org/tipitaka/read/roman_read.php?B=35&A=5657 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=5657 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=465&items=18 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=31 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=465 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7357 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7357 Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]