ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

page292.

Iddhipādavibhaṅgo [505] Cattāro iddhipādā idha bhikkhu chandasamādhipadhānasaṅkhāra- samannāgataṃ iddhipādaṃ bhāveti viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. [506] Kathañca bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . chandañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ ayaṃ vuccati chandasamādhi . so anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ime vuccanti padhānasaṅkhārā . iti ayañca chandasamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā chandasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati. [507] Tattha katamo chando yo chando chandīkatā kattukamyatā kusalo dhammacchando ayaṃ vuccati chando . tattha katamo samādhi

--------------------------------------------------------------------------------------------- page293.

Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ vuccati samādhi . tattha katamo padhānasaṅkhāro yo cetasiko viriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo dhiti asithilaparakkamatā anikkhittacchandatā anikkhittadhuratā dhurasampaggāho viriyaṃ viriyindriyaṃ viriyabalaṃ sammāvāyāmo ayaṃ vuccati padhānasaṅkhāro. Iti iminā ca chandena iminā ca samādhinā iminā ca padhānasaṅkhārena upeto hoti samupeto upāgato samupāgato upapanno samupapanno samannāgato tena vuccati chandasamādhipadhānasaṅkhārasamannāgatoti. [508] Iddhīti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā . iddhipādoti tathābhūtassa vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho . iddhipādaṃ bhāvetīti te dhamme āsevati bhāveti bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti. [509] Kathañca bhikkhu viriyasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . viriyañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ ayaṃ vuccati viriyasamādhi . so anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya .pe.

--------------------------------------------------------------------------------------------- page294.

Uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ime vuccanti padhānasaṅkhārā . iti ayañca viriyasamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā viriyasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati. [510] Tattha katamaṃ viriyaṃ yo cetasiko viriyārambho .pe. Sammāvāyāmo idaṃ vuccati viriyaṃ . tattha katamo samādhi yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi ayaṃ vuccati samādhi . Tattha katamo padhānasaṅkhāro yo cetasiko viriyārambho .pe. Sammāvāyāmo ayaṃ vuccati padhānasaṅkhāro . iti iminā ca viriyena iminā ca samādhinā iminā ca padhānasaṅkhārena upeto hoti .pe. Samannāgato tena vuccati viriyasamādhipadhānasaṅkhārasamannāgatoti. [511] Iddhīti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā . iddhipādoti tathābhūtassa vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho . iddhipādaṃ bhāvetīti te dhamme āsevati bhāveti bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti.

--------------------------------------------------------------------------------------------- page295.

[512] Kathañca bhikkhu cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . cittañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ ayaṃ vuccati cittasamādhi . so anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya .pe. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ime vuccanti padhānasaṅkhārā . iti ayañca cittasamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā cittasamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati. [513] Tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. Tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ . tattha katamo samādhi yā cittassa ṭhiti .pe. sammāsamādhi ayaṃ vuccati samādhi . tattha katamo padhānasaṅkhāro yo cetasiko viriyārambho .pe. sammāvāyāmo ayaṃ vuccati padhānasaṅkhāro . iti iminā ca cittena iminā ca samādhinā iminā ca padhānasaṅkhārena upeto hoti .pe. samannāgato tena vuccati cittasamādhipadhānasaṅkhārasamannāgatoti. [514] Iddhīti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā

--------------------------------------------------------------------------------------------- page296.

Samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā . iddhipādoti tathābhūtassa vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho . iddhipādaṃ bhāvetīti te dhamme āsevati bhāveti bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti. [515] Kathañca bhikkhu vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti . vīmaṃsañce bhikkhu adhipatiṃ karitvā labhati samādhiṃ labhati cittassa ekaggataṃ ayaṃ vuccati vīmaṃsāsamādhi . so anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya .pe. anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya .pe. uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ime vuccanti padhānasaṅkhārā . iti ayañca vīmaṃsāsamādhi ime ca padhānasaṅkhārā tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā vīmaṃsāsamādhipadhānasaṅkhārotveva saṅkhyaṃ gacchati. [516] Tattha katamā vīmaṃsā yā paññā pajānanā .pe. Amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati vīmaṃsā . tattha katamo samādhi yā cittassa ṭhiti .pe. sammāsamādhi ayaṃ vuccati samādhi . tattha katamo padhānasaṅkhāro yo cetasiko

--------------------------------------------------------------------------------------------- page297.

Viriyārambho .pe. sammāvāyāmo ayaṃ vuccati padhānasaṅkhāro . Iti imāya ca vīmaṃsāya iminā ca samādhinā iminā ca padhānasaṅkhārena upeto hoti .pe. samannāgato tena vuccati vīmaṃsāsamādhipadhānasaṅkhārasamannāgatoti. [517] Iddhīti yā tesaṃ dhammānaṃ iddhi samiddhi ijjhanā samijjhanā lābho paṭilābho patti sampatti phusanā sacchikiriyā upasampadā . Iddhipādoti tathābhūtassa vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho . iddhipādaṃ bhāvetīti te dhamme āsevati bhāveti bahulīkaroti tena vuccati iddhipādaṃ bhāvetīti. Suttantabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 292-297. https://84000.org/tipitaka/read/roman_read.php?B=35&A=5903&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=5903&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=505&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=34              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=505              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7717              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7717              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]