ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [536]   Cattāro   iddhipādā   idha   bhikkhu   chandasamādhipadhāna-
saṅkhārasamannāgataṃ  iddhipādaṃ  bhāveti  viriyasamādhi  ...  cittasamādhi ...
Vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ    iddhipādaṃ    bhāveti    .   catunnaṃ
iddhipādānaṃ   kati   kusalā   kati   akusalā   kati   abyākatā   .pe.
Kati saraṇā kati araṇā.
     [537]   Kusalāyeva   siyā   sukhāya  vedanāya  sampayuttā  siyā
adukkhamasukhāya        vedanāya       sampayuttā       vipākadhammadhammā
anupādinnaanupādāniyā   asaṅkiliṭṭhaasaṅkilesikā   siyā   savitakkasavicārā
siyā   avitakkavicāramattā   siyā   avitakkaavicārā   siyā   pītisahagatā
siyā    sukhasahagatā    siyā   upekkhāsahagatā   nevadassanenanabhāvanāya-
pahātabbā      nevadassanenanabhāvanāyapahātabbahetukā     apacayagāmino
sekkhā     appamāṇā     appamāṇārammaṇā    paṇītā    sammattaniyatā
na   maggārammaṇā   maggahetukā   na   maggādhipatino   siyā   uppannā
siyā    anuppannā    na    vattabbā    uppādinoti    siyā   atītā
siyā   anāgatā   siyā   paccuppannā   na   vattabbā  atītārammaṇātipi

--------------------------------------------------------------------------------------------- page304.

Anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā. [538] Vīmaṃsiddhipādo hetu tayo iddhipādā na hetū . Sahetukā hetusampayuttā . vīmaṃsiddhipādo hetu ceva sahetuko ca tayo iddhipādā na vattabbā hetū ceva sahetukā cāti sahetukā ceva na ca hetū . vīmaṃsiddhipādo hetu ceva hetusampayutto ca tayo iddhipādā na vattabbā hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū . tayo iddhipādā na hetū sahetukā vīmaṃsiddhipādo na vattabbo na hetu sahetukotipi na hetu ahetukotipi. [539] Sappaccayā saṅkhatā anidassanā appaṭighā arūpā lokuttarā kenaci viññeyyā kenaci na viññeyyā . no āsavā anāsavā āsavavippayuttā na vattabbā āsavā ceva sāsavā cātipi sāsavā ceva no ca āsavātipi na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi āsavavippayuttaanāsavā . no saññojanā .pe. No ganthā .pe. no oghā .pe. no yogā .pe. No nīvaraṇā .pe. No parāmāsā .pe. [540] Sārammaṇā . Tayo iddhipādā no cittā cittiddhiiddhipādo

--------------------------------------------------------------------------------------------- page305.

Cittaṃ . tayo iddhipādā cetasikā cittiddhipādo acetasiko . Tayo iddhipādā cittasampayuttā cittiddhipādo na vattabbo cittena sampayuttotipi cittena vippayuttotipi . tayo iddhipādā cittasaṃsaṭṭhā cittiddhipādo na vattabbo cittena saṃsaṭṭhotipi cittena visaṃsaṭṭhotipi . tayo iddhipādā cittasamuṭṭhānā cittiddhipādo no cittasamuṭṭhāno . tayo iddhipādā cittasahabhuno cittiddhipādo no cittasahabhū . tayo iddhipādā cittānuparivattino cittiddhipādo no cittānuparivatti . tayo iddhipādā cittasaṃsaṭṭha- samuṭṭhānā cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhāno . tayo iddhipādā cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhānasahabhū . tayo iddhipādā cittasaṃsaṭṭha- samuṭṭhānānuparivattino cittiddhipādo no cittasaṃsaṭṭhasamuṭṭhānānuparivatti. Tayo iddhipādā bāhirā cittiddhipādo ajjhattiko . nupādā anupādinnā. [541] Nupādānā .pe. no kilesā .pe. na dassanena pahātabbā na bhāvanāya pahātabbā na dassanena pahātabbahetukā na bhāvanāya pahātabbahetukā siyā savitakkā siyā avitakkā siyā savicārā siyā avicārā siyā sappītikā siyā appītikā siyā pītisahagatā siyā na pītisahagatā siyā sukhasahagatā siyā na sukhasahagatā siyā upekkhāsahagatā siyā na upekkhāsahagatā na

--------------------------------------------------------------------------------------------- page306.

Kāmāvacarā na rūpāvacarā na arūpāvacarā apariyāpannā niyyānikā niyatā anuttarā araṇāti. Pañhāpucchakaṃ. Iddhipādavibhaṅgo samatto. ----------


             The Pali Tipitaka in Roman Character Volume 35 page 303-306. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6126&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6126&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=536&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=536              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7852              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7852              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]