ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                     Bojjhaṅgavibhaṅgo
     [542]   Satta  bojjhaṅgā  satisambojjhaṅgo  dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo         pītisambojjhaṅgo         passaddhisambojjhaṅgo
samādhisambojjhaṅgo upekkhāsambojjhaṅgo.
     [543]   Tattha   katamo   satisambojjhaṅgo   idha   bhikkhu   satimā
hoti    paramena   satinepakkena   samannāgato   cirakatampi   cirabhāsitampi
saritā   anussaritā   ayaṃ   vuccati   satisambojjhaṅgo  .  so  tathāsato
viharanto   taṃ   dhammaṃ   paññāya   vicinati   pavicinati   parivīmaṃsaṃ  āpajjati
ayaṃ   vuccati   dhammavicayasambojjhaṅgo   .   tassa   taṃ   dhammaṃ   paññāya
vicinato   pavicinato   parivīmaṃsaṃ  āpajjato  āraddhaṃ  hoti  viriyaṃ  asallīnaṃ
ayaṃ   vuccati   viriyasambojjhaṅgo   .   āraddhaviriyassa   uppajjati   pīti
nirāmisā    ayaṃ    vuccati   pītisambojjhaṅgo   .   pītimanassa   kāyopi
passambhati   cittaṃpi   passambhati   ayaṃ   vuccati   passaddhisambojjhaṅgo  .
Passaddhakāyassa  sukhino  cittaṃ  samādhiyati  ayaṃ  vuccati samādhisambojjhaṅgo.

--------------------------------------------------------------------------------------------- page307.

So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti ayaṃ vuccati upekkhāsambojjhaṅgo. [544] Satta bojjhaṅgā satisambojjhaṅgo dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo. [545] Tattha katamo satisambojjhaṅgo atthi ajjhattaṃ dhammesu sati atthi bahiddhā dhammesu sati . yadapi ajjhattaṃ dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . yadapi bahiddhā dhammesu sati tadapi satisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. [546] Tattha katamo dhammavicayasambojjhaṅgo atthi ajjhattaṃ dhammesu pavicayo atthi bahiddhā dhammesu pavicayo . yadapi ajjhattaṃ dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . yadapi bahiddhā dhammesu pavicayo tadapi dhammavicayasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. [547] Tattha katamo viriyasambojjhaṅgo atthi kāyikaṃ viriyaṃ atthi cetasikaṃ viriyaṃ . yadapi kāyikaṃ viriyaṃ tadapi viriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . yadapi cetasikaṃ viriyaṃ tadapi viriyasambojjhaṅgo abhiññāya sambodhāya nibbānāya

--------------------------------------------------------------------------------------------- page308.

Saṃvattati. [548] Tattha katamo pītisambojjhaṅgo atthi savitakkasavicārā pīti atthi avitakkaavicārā pīti yadapi savitakkasavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . Yadapi avitakkaavicārā pīti tadapi pītisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. [549] Tattha katamo passaddhisambojjhaṅgo atthi kāyappassaddhi atthi cittappassaddhi . yadapi kāyappassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . yadapi cittappassaddhi tadapi passaddhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. [550] Tattha katamo samādhisambojjhaṅgo atthi savitakko savicāro samādhi atthi avitakko avicāro samādhi . yadapi savitakko savicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . yadapi avitakko avicāro samādhi tadapi samādhisambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. [551] Tattha katamo upekkhāsambojjhaṅgo atthi ajjhattaṃ dhammesu upekkhā atthi bahiddhā dhammesu upekkhā . yadapi ajjhattaṃ dhammesu upekkhā tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati . yadapi bahiddhā dhammesu upekkhā

--------------------------------------------------------------------------------------------- page309.

Tadapi upekkhāsambojjhaṅgo abhiññāya sambodhāya nibbānāya saṃvattati. [552] Satta bojjhaṅgā satisambojjhaṅgo .pe. Upekkhāsambojjhaṅgo . tattha katamo satisambojjhaṅgo idha bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ dhammavicayasambojjhaṅgaṃ bhāveti viriyasambojjhaṅgaṃ bhāveti pītisambojjhaṅgaṃ bhāveti passaddhisambojjhaṅgaṃ bhāveti samādhisambojjhaṅgaṃ bhāveti upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Suttantabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 306-309. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6185&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6185&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=542&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=542              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7871              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7871              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]