ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [553]   Satta   bojjhaṅgā   satisambojjhaṅgo   .pe.  upekkhā
sambojjhaṅgo   .   tattha   katame   satta  bojjhaṅgā  idha  bhikkhu  yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya    paṭhamāya    bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ
samaye     satta     bojjhaṅgā    honti    satisambojjhaṅgo    .pe.
Upekkhāsambojjhaṅgo.
     [554]  Tattha  katamo  satisambojjhaṅgo  yā  sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati
satisambojjhaṅgo.
     [555]    Tattha    katamo   dhammavicayasambojjhaṅgo   yā   paññā
pajānanā   .pe.  amoho  dhammavicayo  sammādiṭṭhi  dhammavicayasambojjhaṅgo
maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati dhammavicayasambojjhaṅgo.
     [556]    Tattha    katamo    viriyasambojjhaṅgo   yo   cetasiko
viriyārambho    .pe.    sammāvāyāmo    viriyasambojjhaṅgo    maggaṅgaṃ
maggapariyāpannaṃ ayaṃ vuccati viriyasambojjhaṅgo.
     [557]   Tattha   katamo   pītisambojjhaṅgo   yā   pīti  pāmojjaṃ
āmodanā   pamodanā   hāso   pahāso   vitti   odagyaṃ   attamanatā
cittassa pītisambojjhaṅgo ayaṃ vuccati pītisambojjhaṅgo.
     [558]   Tattha  katamo  passaddhisambojjhaṅgo  yā  vedanākkhandhassa
saññākkhandhassa      saṅkhārakkhandhassa      viññāṇakkhandhassa      passaddhi
paṭippassaddhi      passambhanā      paṭippassambhanā       paṭippassambhitattaṃ
passaddhisambojjhaṅgo ayaṃ vuccati passaddhisambojjhaṅgo.
     [559]   Tattha   katamo   samādhisambojjhaṅgo   yā  cittassa  ṭhiti
.pe.    sammāsamādhi    samādhisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ
ayaṃ vuccati samādhisambojjhaṅgo.
     [560]   Tattha   katamo   upekkhāsambojjhaṅgo   yā   upekkhā
upekkhanā   ajjhupekkhanā   majjhattatā   cittassa   upekkhāsambojjhaṅgo
ayaṃ vuccati upekkhāsambojjhaṅgo.
     Ime   vuccanti   satta   bojjhaṅgā   avasesā   dhammā   sattahi
Bojjhaṅgehi sampayuttā.
     [561]   Satta   bojjhaṅgā   satisambojjhaṅgo  .pe.  upekkhā-
sambojjhaṅgo   .   tattha   katamo   satisambojjhaṅgo  idha  bhikkhu  yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya   paṭhamāya   bhūmiyā   pattiyā  vivicceva  kāmehi  .pe.  paṭhamaṃ
jhānaṃ    upasampajja    viharati    dukkhāpaṭipadaṃ   dandhābhiññaṃ   yā   tasmiṃ
samaye   sati   anussati   .pe.   sammāsati   satisambojjhaṅgo   maggaṅgaṃ
maggapariyāpannaṃ    ayaṃ    vuccati    satisambojjhaṅgo   avasesā   dhammā
satisambojjhaṅgasampayuttā     .pe.    avasesā    dhammā    dhammavicaya-
sambojjhaṅgasampayuttā    .pe.   avasesā   dhammā   viriyasambojjhaṅga-
sampayuttā    .pe.    avasesā    dhammā    pītisambojjhaṅgasampayuttā
.pe.     avasesā    dhammā    passaddhisambojjhaṅgasampayuttā    .pe.
Avasesā    dhammā    samādhisambojjhaṅgasampayuttā    .   tattha   katamo
upekkhāsambojjhaṅgo    idha   bhikkhu   yasmiṃ   samaye   lokuttaraṃ   jhānaṃ
bhāveti   niyyānikaṃ   apacayagāmiṃ   diṭṭhigatānaṃ  pahānāya  paṭhamāya  bhūmiyā
pattiyā   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja  viharati
dukkhāpaṭipadaṃ   dandhābhiññaṃ   yā   tasmiṃ   samaye   upekkhā   upekkhanā
ajjhupekkhanā     majjhattatā    cittassa    upekkhāsambojjhaṅgo    ayaṃ
vuccati   upekkhāsambojjhaṅgo   avasesā   dhammā  upekkhāsambojjhaṅga-
sampayuttā.



             The Pali Tipitaka in Roman Character Volume 35 page 309-311. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6249              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6249              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=553&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=553              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8050              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8050              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]