ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [553]   Satta   bojjhaṅgā   satisambojjhaṅgo   .pe.  upekkhā
sambojjhaṅgo   .   tattha   katame   satta  bojjhaṅgā  idha  bhikkhu  yasmiṃ
samaye   lokuttaraṃ   jhānaṃ   bhāveti   niyyānikaṃ   apacayagāmiṃ  diṭṭhigatānaṃ
pahānāya    paṭhamāya    bhūmiyā   pattiyā   vivicceva   kāmehi   .pe.
Paṭhamaṃ    jhānaṃ    upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ   tasmiṃ
samaye     satta     bojjhaṅgā    honti    satisambojjhaṅgo    .pe.
Upekkhāsambojjhaṅgo.
     [554]  Tattha  katamo  satisambojjhaṅgo  yā  sati  anussati  .pe.
Sammāsati    satisambojjhaṅgo    maggaṅgaṃ   maggapariyāpannaṃ   ayaṃ   vuccati
satisambojjhaṅgo.

--------------------------------------------------------------------------------------------- page310.

[555] Tattha katamo dhammavicayasambojjhaṅgo yā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati dhammavicayasambojjhaṅgo. [556] Tattha katamo viriyasambojjhaṅgo yo cetasiko viriyārambho .pe. sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati viriyasambojjhaṅgo. [557] Tattha katamo pītisambojjhaṅgo yā pīti pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassa pītisambojjhaṅgo ayaṃ vuccati pītisambojjhaṅgo. [558] Tattha katamo passaddhisambojjhaṅgo yā vedanākkhandhassa saññākkhandhassa saṅkhārakkhandhassa viññāṇakkhandhassa passaddhi paṭippassaddhi passambhanā paṭippassambhanā paṭippassambhitattaṃ passaddhisambojjhaṅgo ayaṃ vuccati passaddhisambojjhaṅgo. [559] Tattha katamo samādhisambojjhaṅgo yā cittassa ṭhiti .pe. sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati samādhisambojjhaṅgo. [560] Tattha katamo upekkhāsambojjhaṅgo yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo ayaṃ vuccati upekkhāsambojjhaṅgo. Ime vuccanti satta bojjhaṅgā avasesā dhammā sattahi

--------------------------------------------------------------------------------------------- page311.

Bojjhaṅgehi sampayuttā. [561] Satta bojjhaṅgā satisambojjhaṅgo .pe. upekkhā- sambojjhaṅgo . tattha katamo satisambojjhaṅgo idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yā tasmiṃ samaye sati anussati .pe. sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati satisambojjhaṅgo avasesā dhammā satisambojjhaṅgasampayuttā .pe. avasesā dhammā dhammavicaya- sambojjhaṅgasampayuttā .pe. avasesā dhammā viriyasambojjhaṅga- sampayuttā .pe. avasesā dhammā pītisambojjhaṅgasampayuttā .pe. avasesā dhammā passaddhisambojjhaṅgasampayuttā .pe. Avasesā dhammā samādhisambojjhaṅgasampayuttā . tattha katamo upekkhāsambojjhaṅgo idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo ayaṃ vuccati upekkhāsambojjhaṅgo avasesā dhammā upekkhāsambojjhaṅga- sampayuttā.


             The Pali Tipitaka in Roman Character Volume 35 page 309-311. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6249&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6249&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=553&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=553              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8050              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8050              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]