ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

page312.

[562] Satta bojjhaṅgā satisambojjhaṅgo .pe. upekkhā- sambojjhaṅgo . tattha katame satta bojjhaṅgā idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye satta bojjhaṅgā honti satisambojjhaṅgo .pe. upekkhāsambojjhaṅgo . tattha katamo satisambojjhaṅgo yā sati anussati .pe. sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati satisambojjhaṅgo .pe. Tattha katamo upekkhāsambojjhaṅgo yā upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo ayaṃ vuccati upekkhāsambojjhaṅgo . ime vuccanti satta bojjhaṅgā avasesā dhammā sattahi bojjhaṅgehi sampayuttā. [563] Satta bojjhaṅgā satisambojjhaṅgo .pe. upekkhā- sambojjhaṅgo . tattha katamo satisambojjhaṅgo idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ

--------------------------------------------------------------------------------------------- page313.

Jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ yā tasmiṃ samaye sati anussati .pe. sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati satisambojjhaṅgo avasesā dhammā satisambojjhaṅgasampayuttā .pe. Avasesā dhammā dhammavicayasambojjhaṅgasampayuttā .pe. avasesā dhammā viriyasambojjhaṅgasampayuttā .pe. avasesā dhammā pītisambojjhaṅgasampayuttā .pe. avasesā dhammā passaddhisambojjhaṅga- sampayuttā .pe. Avasesā dhammā samādhisambojjhaṅgasampayuttā. {563.1} Tattha katamo upekkhāsambojjhaṅgo idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ yā tasmiṃ samaye upekkhā upekkhanā ajjhupekkhanā majjhattatā cittassa upekkhāsambojjhaṅgo ayaṃ vuccati upekkhāsambojjhaṅgo

--------------------------------------------------------------------------------------------- page314.

Avasesā dhammā upekkhāsambojjhaṅgasampayuttā. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 312-314. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6299&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6299&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=562&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=39              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=562              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]