ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [564]   Satta  bojjhaṅgā  satisambojjhaṅgo  dhammavicayasambojjhaṅgo
viriyasambojjhaṅgo         pītisambojjhaṅgo         passaddhisambojjhaṅgo
samādhisambojjhaṅgo    upekkhāsambojjhaṅgo   .   sattannaṃ   bojjhaṅgānaṃ
kati kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [565]  Siyā  kusalā  siyā  abyākatā . Pītisambojjhaṅgo sukhāya
vedanāya  sampayutto  cha  bojjhaṅgā  siyā  sukhāya  vedanāya  sampayuttā
siyā   adukkhamasukhāya   vedanāya   sampayuttā   .  siyā  vipākā  siyā
vipākadhammadhammā      anupādinnaanupādāniyā      asaṅkiliṭṭhaasaṅkilesikā
siyā  savitakkasavicārā  siyā  avitakkavicāramattā  siyā avitakkaavicārā.
Pītisambojjhaṅgo    na    pītisahagato   sukhasahagato   na   upekkhāsahagato
cha  bojjhaṅgā  siyā  pītisahagatā  siyā sukhasahagatā siyā upekkhāsahagatā.
Nevadassanenanabhāvanāyapahātabbā nevadassanenanabhāvanāya-
pahātabbahetukā    siyā    apacayagāmino    siyā   nevaācayagāmino-
naapacayagāmino    siyā    sekkhā    siyā    asekkhā    appamāṇā
appamāṇārammaṇā    paṇītā    siyā    sammattaniyatā    siyā   aniyatā
na    maggārammaṇā   siyā   maggahetukā   siyā   maggādhipatino   siyā
na    vattabbā    maggahetukātipi    maggādhipatinotipi   siyā   uppannā
Siyā  anuppannā  siyā  uppādino  siyā  atītā  siyā  anāgatā  siyā
paccuppannā    na    vattabbā    atītārammaṇātipi    anāgatārammaṇātipi
paccuppannārammaṇātipi    siyā    ajjhattā    siyā    bahiddhā    siyā
ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā.
     [566]  Dhammavicayasambojjhaṅgo  hetu  cha  bojjhaṅgā  na  hetū .
Sahetukā    hetusampayuttā    .   dhammavicayasambojjhaṅgo   hetu   ceva
sahetuko  ca  cha  bojjhaṅgā  na  vattabbā  hetū  ceva  sahetukā  cāti
sahetukā   ceva   na   ca  hetū  .  dhammavicayasambojjhaṅgo  hetu  ceva
hetusampayutto  ca  cha  bojjhaṅgā  na  vattabbā hetū ceva hetusampayuttā
cāti   hetusampayuttā  ceva  na  ca  hetū  .  cha  bojjhaṅgā  na  hetū
sahetukā   dhammavicayasambojjhaṅgo   na   vattabbo  na  hetu  sahetukotipi
na hetu ahetukotipi.
     [567]    Sappaccayā   saṅkhatā   anidassanā   appaṭighā   arūpā
lokuttarā   kenaci  viññeyyā  kenaci  na  viññeyyā  .  no  āsavā
anāsavā   āsavavippayuttā   na   vattabbā   āsavā   ceva   sāsavā
cātipi  sāsavā  ceva  no  ca  āsavātipi  na  vattabbā  āsavā  ceva
āsavasampayuttā   cātipi   āsavasampayuttā   ceva   no  ca  āsavātipi
āsavavippayuttaanāsavā   .  no  saññojanā  .pe.  no  ganthā  .pe.
No  oghā  .pe.  no  yogā  .pe. No nīvaraṇā .pe. No parāmāsā
.pe.   sārammaṇā   no  cittā  cetasikā  cittasampayuttā  cittasaṃsaṭṭhā
Cittasamuṭṭhānā    cittasahabhuno    cittānuparivattino   cittasaṃsaṭṭhasamuṭṭhānā
cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittasaṃsaṭṭhasamuṭṭhānānuparivattino
bāhirā nupādā anupādinnā. Nupādānā .pe. No kilesā .pe.
     [568]   Na   dassanena  pahātabbā  na  bhāvanāya  pahātabbā  na
dassanena    pahātabbahetukā    na   bhāvanāya   pahātabbahetukā   siyā
savitakkā   siyā   avitakkā   siyā   savicārā   siyā   avicārā  .
Pītisambojjhaṅgo   appītiko   cha   bojjhaṅgā    siyā   sappītikā  siyā
appītikā   .   pītisambojjhaṅgo   na   pītisahagato  cha  bojjhaṅgā  siyā
pītisahagatā   siyā   na   pītisahagatā   .   pītisambojjhaṅgo   sukhasahagato
cha  bojjhaṅgā  siyā  sukhasahagatā  siyā  na  sukhasahagatā. Pītisambojjhaṅgo
na   upekkhāsahagato   cha   bojjhaṅgā   siyā   upekkhāsahagatā   siyā
na  upekkhāsahagatā  .  na  kāmāvacarā  na  rūpāvacarā  na  arūpāvacarā
apariyāpannā   siyā   niyyānikā   siyā   aniyyānikā   siyā   niyatā
siyā aniyatā anuttarā araṇāti.
                      Pañhāpucchakaṃ.
                  Bojjhaṅgavibhaṅgo samatto.
                       ---------



             The Pali Tipitaka in Roman Character Volume 35 page 314-316. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6341              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6341              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=564&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=40              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=564              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8073              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8073              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]