ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                       Maggavibhaṅgo
     [569]    Ariyo    aṭṭhaṅgiko   maggo   seyyathīdaṃ   sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi.
     [570]   Tattha   katamā   sammādiṭṭhi   dukkhe  ñāṇaṃ  dukkhasamudaye
ñāṇaṃ     dukkhanirodhe    ñāṇaṃ    dukkhanirodhagāminiyā   paṭipadāya   ñāṇaṃ
ayaṃ vuccati sammādiṭṭhi.
     [571]    Tattha    katamo    sammāsaṅkappo    nekkhammasaṅkappo
abyāpādasaṅkappo avihiṃsāsaṅkappo  ayaṃ vuccati sammāsaṅkappo.
     [572]   Tattha  katamā  sammāvācā  musāvādā  veramaṇī  pisuṇāya
vācāya   veramaṇī   pharusāya   vācāya   veramaṇī  samphappalāpā  veramaṇī
ayaṃ vuccati sammāvācā.
     [573]   Tattha   katamo   sammākammanto   pāṇātipātā  veramaṇī
adinnādānā   veramaṇī   kāmesu   micchācārā   veramaṇī   ayaṃ  vuccati
sammākammanto.
     [574]  Tattha  katamo  sammāājīvo  idha  ariyasāvako micchāājīvaṃ
pahāya sammāājīvena jīvitaṃ kappeti ayaṃ vuccati sammāājīvo.
     [575]   Tattha   katamo   sammāvāyāmo  idha  bhikkhu  anuppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati
Viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ   pāpakānaṃ
akusalānaṃ   dhammānaṃ   pahānāya   chandaṃ   janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ  dhammānaṃ  uppādāya
chandaṃ   janeti   vāyamati   viriyaṃ   ārabhati   cittaṃ   paggaṇhāti   padahati
uppannānaṃ    kusalānaṃ    dhammānaṃ   ṭhitiyā   asammosāya   bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ paggaṇhāti padahati ayaṃ vuccati sammāvāyāmo.
     [576]   Tattha  katamā  sammāsati  idha  bhikkhu  kāye  kāyānupassī
viharati   ātāpī   sampajāno   satimā  vineyya  loke  abhijjhādomanassaṃ
vedanāsu   vedanānupassī   viharati   ātāpī  sampajāno  satimā  vineyya
loke    abhijjhādomanassaṃ    citte    cittānupassī    viharati   ātāpī
sampajāno    satimā    vineyya    loke    abhijjhādomanassaṃ   dhammesu
dhammānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ ayaṃ vuccati sammāsati.
     [577]  Tattha  katamo  sammāsamādhi  idha  bhikkhu  vivicceva  kāmehi
vivicca   akusalehi   dhammehi   savitakkaṃ   savicāraṃ  vivekajaṃ  pītisukhaṃ  paṭhamaṃ
jhānaṃ     upasampajja    viharati    vitakkavicārānaṃ    vūpasamā    ajjhattaṃ
sampasādanaṃ   cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ
dutiyaṃ   jhānaṃ   upasampajja   viharati   pītiyā   ca   virāgā   upekkhako
ca   viharati   sato   ca  sampajāno  sukhañca  kāyena  paṭisaṃvedeti  yantaṃ
Ariyā    ācikkhanti    upekkhako   satimā   sukhavihārīti   tatiyaṃ   jhānaṃ
upasampajja   viharati   sukhassa  ca  pahānā  dukkhassa  ca  pahānā  pubbeva
somanassadomanassānaṃ     atthaṅgamā    adukkhamasukhaṃ    upekkhāsatipārisuddhiṃ
catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati sammāsamādhi.
     [578]    Ariyo    aṭṭhaṅgiko   maggo   seyyathīdaṃ   sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo sammāsati sammāsamādhi.
     [579]    Tattha   katamā   sammādiṭṭhi   idha   bhikkhu   sammādiṭṭhiṃ
bhāveti    vivekanissitaṃ    virāganissitaṃ    nirodhanissitaṃ   vossaggapariṇāmiṃ
.pe.   sammāsaṅkappaṃ   bhāveti   .pe.   sammāvācaṃ   bhāveti  .pe.
Sammākammantaṃ  bhāveti  .pe.  sammāājīvaṃ  bhāveti  .pe. Sammāvāyāmaṃ
bhāveti     .pe.     sammāsatiṃ     bhāveti    .pe.    sammāsamādhiṃ
bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 317-319. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6395              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6395              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=569&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=569              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8091              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8091              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]