ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [589]     Pañcaṅgiko    maggo    sammādiṭṭhi    sammāsaṅkappo
sammāvāyāmo  sammāsati  sammāsamādhi  .  tattha  katamo pañcaṅgiko maggo
idha  bhikkhu  yasmiṃ  samaye  lokuttaraṃ  jhānaṃ  bhāveti  niyyānikaṃ  apacayagāmiṃ
diṭṭhigatānaṃ   pahānāya   paṭhamāya   bhūmiyā   pattiyā   vivicceva  kāmehi
.pe.    paṭhamaṃ   jhānaṃ   upasampajja   viharati   dukkhāpaṭipadaṃ   dandhābhiññaṃ
tasmiṃ   samaye   pañcaṅgiko   maggo   hoti   sammādiṭṭhi  sammāsaṅkappo
sammāvāyāmo   sammāsati   sammāsamādhi   .   tattha  katamā  sammādiṭṭhi
yā    paññā    pajānanā   .pe.   amoho   dhammavicayo   sammādiṭṭhi
dhammavicayasambojjhaṅgo  maggaṅgaṃ  maggapariyāpannaṃ  ayaṃ  vuccati  sammādiṭṭhi.
Tattha   katamo   sammāsaṅkappo   yo  takko  vitakko  saṅkappo  .pe.
Maggaṅgaṃ    maggapariyāpannaṃ    ayaṃ   vuccati   sammāsaṅkappo   .   tattha

--------------------------------------------------------------------------------------------- page322.

Katamo sammāvāyāmo yo cetasiko viriyārambho .pe. Sammāvāyāmo viriyasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāvāyāmo . tattha katamā sammāsati yā sati anussati .pe. Sammāsati satisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsati . tattha katamo sammāsamādhi yā cittassa ṭhiti .pe. Sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsamādhi . ayaṃ vuccati pañcaṅgiko maggo avasesā dhammā pañcaṅgikena maggena sampayuttā. [590] Pañcaṅgiko maggo sammādiṭṭhi sammāsaṅkappo sammāvāyāmo sammāsati sammāsamādhi . tattha katamā sammādiṭṭhi idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yā tasmiṃ samaye paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammādiṭṭhi avasesā dhammā sammādiṭṭhiyā sampayuttā .pe. avasesā dhammā sammāsaṅkappena sampayuttā .pe. avasesā dhammā sammāvāyāmena sampayuttā .pe. avasesā dhammā sammāsatiyā sampayuttā . tattha katamo sammāsamādhi idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ

--------------------------------------------------------------------------------------------- page323.

Pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ yā tasmiṃ samaye cittassa ṭhiti .pe. sammāsamādhi samādhisambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ ayaṃ vuccati sammāsamādhi avasesā dhammā sammāsamādhinā sampayuttā.


             The Pali Tipitaka in Roman Character Volume 35 page 321-323. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6483&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6483&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=589&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=589              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]