![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[591] Aṭṭhaṅgiko maggo sammādiṭṭhi .pe. sammāsamādhi . Tattha katamo aṭṭhaṅgiko maggo idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye aṭṭhaṅgiko maggo hoti sammādiṭṭhi .pe. sammāsamādhi ayaṃ vuccati aṭṭhaṅgiko maggo avasesā dhammā aṭṭhaṅgikena maggena sampayuttā.The Pali Tipitaka in Roman Character Volume 35 page 323. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6519 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6519 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=591&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=44 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=591 Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]