ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [594]    Ariyo    aṭṭhaṅgiko   maggo   seyyathīdaṃ   sammādiṭṭhi
sammāsaṅkappo      sammāvācā      sammākammanto      sammāājīvo
sammāvāyāmo   sammāsati   sammāsamādhi   .   aṭṭhannaṃ  maggaṅgānaṃ  kati
kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [595]  Siyā  kusalā  siyā  abyākatā  .  sammāsaṅkappo sukhāya
vedanāya    sammapayutto   satta   maggaṅgā   siyā   sukhāya   vedanāya
Sampayuttā    siyā   adukkhamasukhāya   vedanāya   sampayuttā   .   siyā
vipākā       siyā       vipākadhammadhammā      anupādinnaanupādāniyā
asaṅkiliṭṭhaasaṅkilesikā     .     sammāsaṅkappo     avitakkavicāramatto
satta    maggaṅgā   siyā   savitakkasavicārā   siyā   avitakkavicāramattā
siyā    avitakkaavicārā   .   sammāsaṅkappo   pītisahagato   sukhasahagato
na    upekkhāsahagato    satta    maggaṅgā   siyā   pītisahagatā   siyā
sukhasahagatā siyā upekkhāsahagatā.
     {595.1}     Nevadassanenanabhāvanāyapahātabbā     nevadassanena-
nabhāvanāyapahātabbahetukā  siyā  apacayagāmino  siyā  nevaācayagāmino-
naapacayagāmino    siyā    sekkhā    siyā    asekkhā    appamāṇā
appamāṇārammaṇā    paṇītā    siyā    sammattaniyatā    siyā   aniyatā
na   maggārammaṇā   siyā   maggahetukā   siyā  maggādhipatino  siyā  na
vattabbā    maggahetukātipi   maggādhipatinotipi   siyā   uppannā   siyā
anuppannā   siyā   uppādino   siyā   atītā   siyā  anāgatā  siyā
paccupannā     na    vattabbā    atītārammaṇātipi    anāgatārammaṇātipi
paccuppannārammaṇātipi    siyā    ajjhattā    siyā    bahiddhā    siyā
ajjhattabahiddhā  bahiddhārammaṇā anidassanaappaṭighā.
     [596]  Sammādiṭṭhi  hetu  satta  maggaṅgā  na  hetū . Sahetukā
hetusampayuttā   .   sammādiṭṭhi   hetu   ceva   sahetukā   ca   satta
maggaṅgā   na   vattabbā  hetū  ceva  sahetukā  cāti  sahetukā  ceva
na   ca   hetū   .   sammādiṭṭhi  hetu  ceva  hetusampayuttā  ca  satta
Maggaṅgā    na    vattabbā    hetū    ceva    hetusampayuttā   cāti
hetusampayuttā  ceva  na  ca  hetū  .  satta  maggaṅgā na hetū sahetukā
sammādiṭṭhi na vattabbā na hetu sahetukātipi na hetu ahetukātipi.
     [597]    Sappaccayā   saṅkhatā   anidassanā   appaṭighā   arūpā
lokuttarā   kenaci  viññeyyā  kenaci  na  viññeyyā  .  no  āsavā
anāsavā   āsavavippayuttā   na   vattabbā   āsavā   ceva   sāsavā
cātipi  sāsavā  ceva  no  ca  āsavātipi  na  vattabbā  āsavā  ceva
āsavasampayuttā   cātipi   āsavasampayuttā   ceva   no  ca  āsavātipi
āsavavippayuttaanāsavā   .  no  saññojanā  .pe.  no  ganthā  .pe.
No  oghā  .pe.  no  yogā  .pe. No nīvaraṇā .pe. No parāmāsā
.pe.     sārammaṇā     no    cittā    cetasikā    cittasampayuttā
cittasaṃsaṭṭhā      cittasamuṭṭhānā      cittasahabhuno     cittānuparivattino
cittasaṃsaṭṭhasamuṭṭhānā        cittasaṃsaṭṭhasamuṭṭhānasahabhuno       cittasaṃsaṭṭha-
samuṭṭhānānuparivattino     bāhirā     nupādā     anupādinnā    .
Nupādānā .pe. No kilesā .pe.
     [598]   Na   dassanena  pahātabbā  na  bhāvanāya  pahātabbā  na
dassanena    pahātabbahetukā    na    bhāvanāya    pahātabbahetukā  .
Sammāsaṅkappo   avitakko   satta   maggaṅgā   siyā   savitakkā   siyā
avitakkā  .  sammāsaṅkappo  savicāro  satta  maggaṅgā  siyā  savicārā
siyā    avicārā    .   sammāsaṅkappo   sappītiko   satta   maggaṅgā
Siyā   sappītikā   siyā  appītikā  .  sammāsaṅkappo  pītisahagato  satta
maggaṅgā   siyā   pītisahagatā   siyā  na  pītisahagatā  .  sammāsaṅkappo
sukhasahagato   satta  maggaṅgā  siyā  sukhasahagatā  siyā  na  sukhasahagatā .
Sammāsaṅkappo     na    upekkhāsahagato    satta    maggaṅgā    siyā
upekkhāsahagatā   siyā   na   upekkhāsahagatā   .  na  kāmāvacarā  na
rūpāvacarā   na   arūpāvacarā   apariyāpannā   siyā   niyyānikā  siyā
aniyyānikā siyā niyatā siyā aniyatā anuttarā araṇāti.
                      Pañhāpucchakaṃ.
                   Maggavibhaṅgo samatto.
                     ------------



             The Pali Tipitaka in Roman Character Volume 35 page 325-328. https://84000.org/tipitaka/read/roman_read.php?B=35&A=6568              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=6568              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=594&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=46              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=594              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8191              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8191              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]