ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [737]   Cattāri  jhānāni  idha  bhikkhu  vivicceva  kāmehi  vivicca
akusalehi   dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ
upasampajja    viharati    vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ
cetaso   ekodibhāvaṃ   avitakkaṃ   avicāraṃ  samādhijaṃ  pītisukhaṃ  dutiyaṃ  jhānaṃ
upasampajja  viharati  pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca
sampajāno   sukhañca   kāyena   paṭisaṃvedeti   yantaṃ   ariyā  ācikkhanti
upekkhako    satimā    sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati
sukhassa   ca  pahānā  dukkhassa  ca  pahānā  pubbeva  somanassadomanassānaṃ
atthaṅgamā     adukkhamasukhaṃ     upekkhāsatipārisuddhiṃ     catutthaṃ     jhānaṃ
upasampajja   viharati   .   catunnaṃ   jhānānaṃ   kati  kusalā  kati  akusalā
Kati abyākatā .pe. Kati saraṇā kati araṇā.
     [738]  Siyā  kusalā  siyā  abyākatā . Tīṇi jhānā etthuppannaṃ
sukhaṃ    vedanaṃ    ṭhapetvā    sukhāya    vedanāya   sampayuttā   catutthaṃ
jhānaṃ    etthuppannaṃ    adukkhamasukhaṃ    vedanaṃ   ṭhapetvā   adukkhamasukhāya
vedanāya   sampayuttaṃ   .   siyā  vipākā  siyā  vipākadhammadhammā  siyā
nevavipākanavipākadhammadhammā      siyā      upādinnupādāniyā     siyā
anupādinnupādāniyā       siyā      anupādinnaanupādāniyā      siyā
asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā.
     {738.1}   Paṭhamaṃ   jhānaṃ   etthuppanne  vitakkavicāre  ṭhapetvā
savitakkasavicāraṃ    tīṇi    jhānā   avitakkaavicārā   .   dve   jhānā
etthuppannaṃ   pītiṃ   ṭhapetvā   pītisahagatā   tīṇi   jhānā   etthuppannaṃ
sukhaṃ  ṭhapetvā  sukhasahagatā  catutthaṃ  jhānaṃ  etthuppannaṃ  upekkhaṃ  ṭhapetvā
upekkhāsahagataṃ    .    nevadassanenanabhāvanāyapahātabbā   nevadassanena-
nabhāvanāyapahātabbahetukā   siyā   ācayagāmino   siyā   apacayagāmino
siyā   nevaācayagāminonaapacayagāmino   siyā   sekkhā  siyā  asekkhā
siyā nevasekkhānāsekkhā siyā mahaggatā siyā appamāṇā.
     {738.2}    Tīṇi    jhānā    na   vattabbā   parittārammaṇātipi
mahaggatārammaṇātipi    siyā    appamāṇārammaṇā   siyā   na   vattabbā
appamāṇārammaṇāti    catutthaṃ    jhānaṃ    siyā    parittārammaṇaṃ    siyā
mahaggatārammaṇaṃ     siyā     appamāṇārammaṇaṃ    siyā    na    vattabbaṃ
parittārammaṇantipi     mahaggatārammaṇantipi     appamāṇārammaṇantipi    .
Siyā   majjhimā   siyā   paṇītā  siyā  sammattaniyatā  siyā  aniyatā .
Tīṇi   jhānā   na  maggārammaṇā  siyā  maggahetukā  siyā  maggādhipatino
siyā   na   vattabbā   maggahetukātipi   maggādhipatinotipi   catutthaṃ  jhānaṃ
siyā   maggārammaṇaṃ   siyā   maggahetukaṃ   siyā   maggādhipati   siyā  na
vattabbaṃ     maggārammaṇantipi     maggahetukantipi     maggādhipatītipi   .
Siyā   uppannā   siyā   anuppannā   siyā   uppādino  siyā  atītā
siyā anāgatā siyā paccuppannā.
     {738.3}    Tīṇi    jhānā    na    vattabbā   atītārammaṇātipi
anāgatārammaṇātipi     paccuppannārammaṇātipi    catutthaṃ    jhānaṃ    siyā
atītārammaṇaṃ    siyā   anāgatārammaṇaṃ   siyā   paccuppannārammaṇaṃ   siyā
na         vattabbaṃ        atītārammaṇantipi        anāgatārammaṇantipi
paccuppannārammaṇantipi    .   siyā   ajjhattā   siyā   bahiddhā   siyā
ajjhattabahiddhā   .   tīṇi   jhānā   bahiddhārammaṇā  catutthaṃ  jhānaṃ  siyā
ajjhattārammaṇaṃ    siyā    bahiddhārammaṇaṃ    siyā    ajjhattabahiddhārammaṇaṃ
siyā      na     vattabbaṃ     ajjhattārammaṇantipi     bahiddhārammaṇantipi
ajjhattabahiddhārammaṇantipi. Anidassanaappaṭighā.
     [739]   Na   hetū   sahetukā   hetusampayuttā   na   vattabbā
hetū  ceva  sahetukā  cāti  sahetukā  ceva  na  ca  hetū  na vattabbā
hetū  ceva  hetusampayuttā  cāti  hetusampayuttā  ceva  na  ca  hetū na
hetū    sahetukā    .   sappaccayā   saṅkhatā   anidassanā   appaṭighā
Arūpā   siyā   lokiyā   siyā   lokuttarā  kenaci  viññeyyā  kenaci
na   viññeyyā   .   no   āsavā   siyā   sāsavā  siyā  anāsavā
āsavavippayuttā   na   vattabbā   āsavā   ceva  sāsavā  cāti  siyā
sāsavā  ceva  no  ca  āsavā  siyā  na  vattabbā sāsavā ceva no ca
āsavāti    na   vattabbā   āsavā   ceva   āsavasampayuttā   cātipi
āsavasampayuttā   ceva  no  ca  āsavātipi  siyā  āsavavippayuttasāsavā
siyā āsavavippayuttaanāsavā.
     {739.1}  No saññojanā .pe. No ganthā .pe. No oghā .pe.
No  yogā  .pe. No nīvaraṇā .pe. No parāmāsā .pe. Sārammaṇā no
cittā  cetasikā  cittasampayuttā  cittasaṃsaṭṭhā  cittasamuṭṭhānā cittasahabhuno
cittānuparivattino      cittasaṃsaṭṭhasamuṭṭhānā     cittasaṃsaṭṭhasamuṭṭhānasahabhuno
cittasaṃsaṭṭhānānuparivattino   bāhirā   nupādā   siyā   upādinnā  siyā
anupādinnā. Nupādānā .pe. No kilesā .pe.
     [740]   Na   dassanena   pahātabbā   na   bhāvanāya  pahātabbā
na   dassanena   pahātabbahetukā   na   bhāvanāya   pahātabbahetukā  .
Paṭhamaṃ   jhānaṃ   etthuppannaṃ   vitakkaṃ   ṭhapetvā   savitakkaṃ   tīṇi  jhānā
avitakkā   .   paṭhamaṃ   jhānaṃ   etthuppannaṃ   vicāraṃ  ṭhapetvā  savicāraṃ
tīṇi   jhānā   avicārā   .  dve  jhānā  etthuppannaṃ  pītiṃ  ṭhapetvā
sappītikā   dve   jhānā  appītikā  .  dve  jhānā  etthuppannaṃ  pītiṃ
Ṭhapetvā   pītisahagatā   dve   jhānā   na  pītisahagatā  .  tīṇi  jhānā
etthuppannaṃ   sukhaṃ  ṭhapetvā  sukhasahagatā  catutthaṃ  jhānaṃ  na  sukhasahagataṃ .
Catutthaṃ   jhānaṃ   etthuppannaṃ   upekkhaṃ   ṭhapetvā   upekkhāsahagataṃ  tīṇi
jhānā   na   upekkhāsahagatā   .   na   kāmāvacarā  siyā  rūpāvacarā
siyā   na   rūpāvacarā   .   tīṇi   jhānā   na   arūpāvacarā   catutthaṃ
jhānaṃ   siyā   arūpāvacaraṃ   siyā  na  arūpāvacaraṃ  .  siyā  pariyāpannā
siyā    apariyāpannā   siyā   niyyānikā   siyā   aniyyānikā   siyā
niyatā siyā aniyatā siyā sauttarā siyā anuttarā araṇāti.
                      Pañhāpucchakaṃ.
                   Jhānavibhaṅgo samatto.
                      ----------



             The Pali Tipitaka in Roman Character Volume 35 page 365-369. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7362              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7362              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=737&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=50              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=737              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9443              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9443              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]