ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                     Appamaññāvibhaṅgo
     [741]   Catasso   appamaññāyo  .  idha  bhikkhu  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā   viharati  .  karuṇāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ  lokaṃ  karuṇāsahagatena  cetasā
Vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   .   muditāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā
dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ    lokaṃ    muditāsahagatena    cetasā   vipulena   mahaggatena
appamāṇena     averena     abyāpajjhena    pharitvā    viharati   .
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharati.
     [742]  Kathañca  bhikkhu  mettāsahagatena  cetasā  ekaṃ disaṃ pharitvā
viharati  seyyathāpi  nāma  ekaṃ  puggalaṃ  piyaṃ  manāpaṃ  disvā mettāyeyya
evameva sabbe satte mettāya pharati.
     [743]  Tattha  katamā  mettā  yā  sattesu  metti  mettāyanā
mettāyitattaṃ   mettā   cetovimutti   ayaṃ   vuccati  mettā  .  tattha
katamaṃ   cittaṃ   yaṃ   cittaṃ   mano  mānasaṃ  hadayaṃ  paṇḍaraṃ  mano  manāyatanaṃ
manindriyaṃ     viññāṇaṃ     viññāṇakkhandho     tajjā    manoviññāṇadhātu
idaṃ   vuccati   cittaṃ   .   idaṃ   cittaṃ  imāya  mettāya  sahagataṃ  hoti
sahajātaṃ   saṃsaṭṭhaṃ  sampayuttaṃ  tena  vuccati  mettāsahagatena  cetasāti .
Ekaṃ   disanti   puratthimaṃ   vā   disaṃ   pacchimaṃ   vā   disaṃ  uttaraṃ  vā
disaṃ  dakkhiṇaṃ  vā  disaṃ  uddhaṃ  vā  adho  vā  tiriyaṃ  vā  vidisaṃ  vā .
Pharitvāti   pharitvā   adhimuccitvā   .  viharatīti  iriyati  vattati  pāleti
yapeti  yāpeti  carati  viharati  tena  vuccati  viharatīti  .  tathā  dutiyanti
yatheva  ekaṃ  disaṃ  tathā  dutiyaṃ  disaṃ  tathā  tatiyaṃ  disaṃ  tathā  catutthaṃ disaṃ
tathā  uddhaṃ  tathā  adho  tathā  tiriyaṃ  tathā  vidisaṃ . Sabbadhi sabbattatāya
sabbāvantaṃ   lokanti   sabbena   sabbaṃ   sabbathā  sabbaṃ  asesaṃ  nissesaṃ
pariyādāya vacanametaṃ sabbadhi sabbattatāya sabbāvantaṃ lokanti.
     {743.1}   Mettāsahagatena   cetasāti   tattha   katamā  mettā
yā   sattesu   metti  mettāyanā  mettāyitattaṃ  mettā  cetovimutti
ayaṃ   vuccati   mettā   tattha   katamaṃ   cittaṃ   yaṃ  cittaṃ  mano  mānasaṃ
.pe.    tajjā   manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   idaṃ   cittaṃ
imāya   mettāya   sahagataṃ   hoti   sahajātaṃ   saṃsaṭṭhaṃ   sampayuttaṃ  tena
vuccati  mettāsahagatena  cetasāti  .  vipulenāti  yaṃ  vipulaṃ  taṃ  mahaggataṃ
yaṃ   mahaggataṃ   taṃ   appamāṇaṃ  yaṃ  appamāṇaṃ  so  avero  yo  avero
so   abyāpajjho   .   pharitvāti   pharitvā   adhimuccitvā  .  viharatīti
iriyati .pe. Viharati tena vuccati viharatīti.
     [744]  Kathañca  bhikkhu  karuṇāsahagatena  cetasā  ekaṃ  disaṃ pharitvā
viharati   seyyathāpi   nāma   ekaṃ   puggalaṃ   duggataṃ   durupetaṃ   disvā
karuṇāyeyya evameva sabbe satte karuṇāya pharati.
     [745]   Tattha   katamā  karuṇā  yā  sattesu  karuṇā  karuṇāyanā
karuṇāyitattaṃ   karuṇā   cetovimutti   ayaṃ   vuccati   karuṇā   .   tattha
Katamaṃ   cittaṃ   yaṃ   cittaṃ  mano  mānasaṃ  .pe.  tajjā  manoviññāṇadhātu
idaṃ   vuccati   cittaṃ   .   idaṃ   cittaṃ   imāya  karuṇāya  sahagataṃ  hoti
sahajātaṃ   saṃsaṭṭhaṃ   sampayuttaṃ  tena  vuccati  karuṇāsahagatena  cetasāti .
Ekaṃ   disanti   puratthimaṃ   vā   disaṃ   pacchimaṃ   vā   disaṃ  uttaraṃ  vā
disaṃ  dakkhiṇaṃ  vā  disaṃ  uddhaṃ  vā  adho  vā  tiriyaṃ  vā  vidisaṃ  vā .
Pharitvāti    pharitvā    adhimuccitvā    .    viharatīti   iriyati   vattati
pāleti   yapeti   yāpeti   carati   viharati   tena  vuccati  viharatīti .
Tathā   dutiyanti   yatheva   ekaṃ   disaṃ   tathā   dutiyaṃ  disaṃ  tathā  tatiyaṃ
disaṃ   tathā   catutthaṃ  disaṃ  tathā  uddhaṃ  tathā  adho  tathā  tiriyaṃ   tathā
vidisaṃ   .   sabbadhi   sabbattatāya   sabbāvantaṃ   lokanti  sabbena  sabbaṃ
sabbathā    sabbaṃ    asesaṃ    nissesaṃ   pariyādāya   vacanametaṃ   sabbadhi
sabbattatāya sabbāvantaṃ lokanti.
     {745.1}   Karuṇāsahagatena   cetasāti  tattha  katamā  karuṇā  yā
sattesu   karuṇā   karuṇāyanā   karuṇāyitattaṃ   karuṇā   cetovimutti  ayaṃ
vuccati  karuṇā  tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano  mānasaṃ  .pe. Tajjā
manoviññāṇadhātu   idaṃ   vuccati   cittaṃ   idaṃ   cittaṃ   imāya   karuṇāya
sahagataṃ   hoti   sahajātaṃ  saṃsaṭṭhaṃ  sampayuttaṃ  tena  vuccati  karuṇāsahagatena
cetasāti  .  vipulenāti  yaṃ  vipulaṃ  taṃ  mahaggataṃ  yaṃ  mahaggataṃ taṃ appamāṇaṃ
yaṃ  appamāṇaṃ  so  avero  yo  avero  so  abyāpajjho . Pharitvāti
pharitvā   adhimuccitvā   .   viharatīti   iriyati   .pe.   viharati   tena
Vuccati viharatīti.
     [746]  Kathañca  bhikkhu  muditāsahagatena  cetasā  ekaṃ  disaṃ pharitvā
viharati   seyyathāpi   nāma   ekaṃ   puggalaṃ  piyaṃ  manāpaṃ  disvā  mudito
assa evameva sabbe satte muditāya pharati.
     [747]   Tattha   katamā  muditā  yā  sattesu  muditā  muditāyanā
muditāyitattaṃ   muditā   cetovimutti   ayaṃ   vuccati   muditā   .   tattha
katamaṃ   cittaṃ   yaṃ   cittaṃ  mano  mānasaṃ  .pe.  tajjā  manoviññāṇadhātu
idaṃ   vuccati   cittaṃ   .   idaṃ   cittaṃ   imāya  muditāya  sahagataṃ  hoti
sahajātaṃ   saṃsaṭṭhaṃ   sampayuttaṃ  tena  vuccati  muditāsahagatena  cetasāti .
Ekaṃ   disanti   puratthimaṃ   vā  disaṃ  pacchimaṃ  vā  disaṃ  uttaraṃ  vā  disaṃ
dakkhiṇaṃ   vā   disaṃ   uddhaṃ   vā  adho  vā  tiriyaṃ  vā  vidisaṃ  vā .
Pharitvāti   pharitvā   adhimuccitvā   .   viharatīti  iriyati  .pe.  viharati
tena   vuccati   viharatīti   .   tathā  dutiyanti  yatheva  ekaṃ  disaṃ  tathā
dutiyaṃ   disaṃ   tathā   tatiyaṃ   disaṃ  tathā  catutthaṃ  disaṃ  tathā  uddhaṃ  tathā
adho tathā tiriyaṃ tathā vidisaṃ.
     {747.1}  Sabbadhi  sabbattatāya  sabbāvantaṃ  lokanti  sabbena sabbaṃ
sabbathā  sabbaṃ  asesaṃ  nissesaṃ  pariyādāya  vacanametaṃ  sabbadhi sabbattatāya
sabbāvantaṃ   lokanti  .  muditāsahagatena  cetasāti  tattha  katamā  muditā
yā  sattesu  muditā  muditāyanā muditāyitattaṃ muditā cetovimutti ayaṃ vuccati
muditā  tattha  katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. Tajjā manoviññāṇadhātu
Idaṃ  vuccati  cittaṃ  idaṃ  cittaṃ  imāya  muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ
sampayuttaṃ   tena   vuccati   muditāsahagatena  cetasāti  .  vipulenāti  yaṃ
vipulaṃ  taṃ  mahaggataṃ  yaṃ  mahaggataṃ  taṃ  appamāṇaṃ  yaṃ  appamāṇaṃ  so avero
yo  avero  so  abyāpajjho. Pharitvāti pharitvā adhimuccitvā. Viharatīti
iriyati .pe. Viharati tena vuccati viharatīti.
     [748]  Kathañca  bhikkhu  upekkhāsahagatena  cetasā ekaṃ disaṃ pharitvā
viharati   seyyathāpi   nāma   ekaṃ   puggalaṃ   neva  manāpaṃ  na  amanāpaṃ
disvā upekkhako assa evameva sabbe satte upekkhāya pharati.
     [749]    Tattha   katamā   upekkhā   yā   sattesu   upekkhā
upekkhāyanā    upekkhāyitattaṃ   upekkhā   cetovimutti   ayaṃ   vuccati
upekkhā  .  tattha  katamaṃ  cittaṃ  yaṃ  cittaṃ  mano  mānasaṃ  .pe.  tajjā
manoviññāṇadhātu   idaṃ   vuccati  cittaṃ  .  idaṃ  cittaṃ  imāya  upekkhāya
sahagataṃ  hoti  sahajātaṃ  saṃsaṭṭhaṃ  sampayuttaṃ  tena  vuccati  upekkhāsahagatena
cetasāti    .    ekaṃ   disanti   puratthimaṃ   vā   disaṃ   pacchimaṃ   vā
disaṃ  uttaraṃ  vā  disaṃ  dakkhiṇaṃ  vā  disaṃ  uddhaṃ  vā  adho  vā tiriyaṃ vā
vidisaṃ   vā   .   pharitvāti   pharitvā  adhimuccitvā  .  viharatīti  iriyati
.pe.   viharati   tena   vuccati   viharatīti   .   tathā  dutiyanti  yatheva
ekaṃ   saṃdi   tathā   dutiyaṃ   disaṃ   tathā  tatiyaṃ  disaṃ  tathā  catutthaṃ  disaṃ
tathā   uddhaṃ   tathā   adho   tathā   tiriyaṃ   tathā   vidisaṃ   .  sabbadhi
Sabbattatāya     sabbāvantaṃ     lokanti    sabbena    sabbaṃ    sabbathā
sabbaṃ   asesaṃ   nissesaṃ   pariyādāya   vacanametaṃ   sabbadhi   sabbattatāya
sabbāvantaṃ lokanti.
     {749.1}   Upekkhāsahagatena   cetasāti  tattha  katamā  upekkhā
yā    sattesu    upekkhā   upekkhāyanā   upekkhāyitattaṃ   upekkhā
cetovimutti   ayaṃ   vuccati   upekkhā   tattha   katamaṃ   cittaṃ  yaṃ  cittaṃ
mano   mānasaṃ   .pe.   tajjā   manoviññāṇadhātu   idaṃ   vuccati  cittaṃ
idaṃ   cittaṃ  imāya  upekkhāya  sahagataṃ  hoti  sahajātaṃ  saṃsaṭṭhaṃ  sampayuttaṃ
tena   vuccati   upekkhāsahagatena   cetasāti   .  vipulenāti  yaṃ  vipulaṃ
taṃ    mahaggataṃ    yaṃ    mahaggataṃ   taṃ   appamāṇaṃ   yaṃ   appamāṇaṃ   so
avero   yo   avero   so   abyāpajjho   .   pharitvāti   pharitvā
adhimuccitvā    .   viharatīti   iriyati   .pe.   viharati   tena   vuccati
viharatīti.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 369-375. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7443              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7443              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=741&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=741              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9549              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9549              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]