ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                     Appamaññāvibhaṅgo
     [741]   Catasso   appamaññāyo  .  idha  bhikkhu  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā   viharati  .  karuṇāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ  lokaṃ  karuṇāsahagatena  cetasā

--------------------------------------------------------------------------------------------- page370.

Vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. [742] Kathañca bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mettāyeyya evameva sabbe satte mettāya pharati. [743] Tattha katamā mettā yā sattesu metti mettāyanā mettāyitattaṃ mettā cetovimutti ayaṃ vuccati mettā . tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ . idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati mettāsahagatena cetasāti . Ekaṃ disanti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā .

--------------------------------------------------------------------------------------------- page371.

Pharitvāti pharitvā adhimuccitvā . viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatīti . tathā dutiyanti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ . Sabbadhi sabbattatāya sabbāvantaṃ lokanti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacanametaṃ sabbadhi sabbattatāya sabbāvantaṃ lokanti. {743.1} Mettāsahagatena cetasāti tattha katamā mettā yā sattesu metti mettāyanā mettāyitattaṃ mettā cetovimutti ayaṃ vuccati mettā tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ idaṃ cittaṃ imāya mettāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati mettāsahagatena cetasāti . vipulenāti yaṃ vipulaṃ taṃ mahaggataṃ yaṃ mahaggataṃ taṃ appamāṇaṃ yaṃ appamāṇaṃ so avero yo avero so abyāpajjho . pharitvāti pharitvā adhimuccitvā . viharatīti iriyati .pe. Viharati tena vuccati viharatīti. [744] Kathañca bhikkhu karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati seyyathāpi nāma ekaṃ puggalaṃ duggataṃ durupetaṃ disvā karuṇāyeyya evameva sabbe satte karuṇāya pharati. [745] Tattha katamā karuṇā yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇā cetovimutti ayaṃ vuccati karuṇā . tattha

--------------------------------------------------------------------------------------------- page372.

Katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ . idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati karuṇāsahagatena cetasāti . Ekaṃ disanti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā . Pharitvāti pharitvā adhimuccitvā . viharatīti iriyati vattati pāleti yapeti yāpeti carati viharati tena vuccati viharatīti . Tathā dutiyanti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ . sabbadhi sabbattatāya sabbāvantaṃ lokanti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacanametaṃ sabbadhi sabbattatāya sabbāvantaṃ lokanti. {745.1} Karuṇāsahagatena cetasāti tattha katamā karuṇā yā sattesu karuṇā karuṇāyanā karuṇāyitattaṃ karuṇā cetovimutti ayaṃ vuccati karuṇā tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. Tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ idaṃ cittaṃ imāya karuṇāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati karuṇāsahagatena cetasāti . vipulenāti yaṃ vipulaṃ taṃ mahaggataṃ yaṃ mahaggataṃ taṃ appamāṇaṃ yaṃ appamāṇaṃ so avero yo avero so abyāpajjho . Pharitvāti pharitvā adhimuccitvā . viharatīti iriyati .pe. viharati tena

--------------------------------------------------------------------------------------------- page373.

Vuccati viharatīti. [746] Kathañca bhikkhu muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati seyyathāpi nāma ekaṃ puggalaṃ piyaṃ manāpaṃ disvā mudito assa evameva sabbe satte muditāya pharati. [747] Tattha katamā muditā yā sattesu muditā muditāyanā muditāyitattaṃ muditā cetovimutti ayaṃ vuccati muditā . tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ . idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati muditāsahagatena cetasāti . Ekaṃ disanti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā . Pharitvāti pharitvā adhimuccitvā . viharatīti iriyati .pe. viharati tena vuccati viharatīti . tathā dutiyanti yatheva ekaṃ disaṃ tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ. {747.1} Sabbadhi sabbattatāya sabbāvantaṃ lokanti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacanametaṃ sabbadhi sabbattatāya sabbāvantaṃ lokanti . muditāsahagatena cetasāti tattha katamā muditā yā sattesu muditā muditāyanā muditāyitattaṃ muditā cetovimutti ayaṃ vuccati muditā tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. Tajjā manoviññāṇadhātu

--------------------------------------------------------------------------------------------- page374.

Idaṃ vuccati cittaṃ idaṃ cittaṃ imāya muditāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati muditāsahagatena cetasāti . vipulenāti yaṃ vipulaṃ taṃ mahaggataṃ yaṃ mahaggataṃ taṃ appamāṇaṃ yaṃ appamāṇaṃ so avero yo avero so abyāpajjho. Pharitvāti pharitvā adhimuccitvā. Viharatīti iriyati .pe. Viharati tena vuccati viharatīti. [748] Kathañca bhikkhu upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati seyyathāpi nāma ekaṃ puggalaṃ neva manāpaṃ na amanāpaṃ disvā upekkhako assa evameva sabbe satte upekkhāya pharati. [749] Tattha katamā upekkhā yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhā cetovimutti ayaṃ vuccati upekkhā . tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ . idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati upekkhāsahagatena cetasāti . ekaṃ disanti puratthimaṃ vā disaṃ pacchimaṃ vā disaṃ uttaraṃ vā disaṃ dakkhiṇaṃ vā disaṃ uddhaṃ vā adho vā tiriyaṃ vā vidisaṃ vā . pharitvāti pharitvā adhimuccitvā . viharatīti iriyati .pe. viharati tena vuccati viharatīti . tathā dutiyanti yatheva ekaṃ saṃdi tathā dutiyaṃ disaṃ tathā tatiyaṃ disaṃ tathā catutthaṃ disaṃ tathā uddhaṃ tathā adho tathā tiriyaṃ tathā vidisaṃ . sabbadhi

--------------------------------------------------------------------------------------------- page375.

Sabbattatāya sabbāvantaṃ lokanti sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ pariyādāya vacanametaṃ sabbadhi sabbattatāya sabbāvantaṃ lokanti. {749.1} Upekkhāsahagatena cetasāti tattha katamā upekkhā yā sattesu upekkhā upekkhāyanā upekkhāyitattaṃ upekkhā cetovimutti ayaṃ vuccati upekkhā tattha katamaṃ cittaṃ yaṃ cittaṃ mano mānasaṃ .pe. tajjā manoviññāṇadhātu idaṃ vuccati cittaṃ idaṃ cittaṃ imāya upekkhāya sahagataṃ hoti sahajātaṃ saṃsaṭṭhaṃ sampayuttaṃ tena vuccati upekkhāsahagatena cetasāti . vipulenāti yaṃ vipulaṃ taṃ mahaggataṃ yaṃ mahaggataṃ taṃ appamāṇaṃ yaṃ appamāṇaṃ so avero yo avero so abyāpajjho . pharitvāti pharitvā adhimuccitvā . viharatīti iriyati .pe. viharati tena vuccati viharatīti. Suttantabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 369-375. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7443&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7443&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=741&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=741              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9549              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9549              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]