ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [755] Catasso appamaññāyo mettā karuṇā muditā upekkhā.
     [756]  Tattha  katamā  mettā  idha  bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ   bhāveti   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   mettāsahagataṃ   tasmiṃ   samaye  phasso  hoti  .pe.  avikkhepo
hoti   ime   dhammā   kusalā   tasseva  rūpāvacarassa  kusalassa  kammassa
katattā   upacitattā   vipākaṃ   vivicceva   kāmehi  .pe.  paṭhamaṃ  jhānaṃ
upasampajja    viharati    mettāsahagataṃ    yā    tasmiṃ   samaye   metti
mettāyanā    mettāyitattaṃ    mettā    cetovimutti    ayaṃ   vuccati
mettā avasesā dhammā mettāya sampayuttā.
     {756.1}  Tattha  katamā  mettā idha bhikkhu yasmiṃ samaye rūpūpapattiyā
maggaṃ  bhāveti  vitakkavicārānaṃ  vūpasamā .pe. Dutiyaṃ jhānaṃ upasampajja viharati

--------------------------------------------------------------------------------------------- page381.

Mettāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja viharati mettāsahagataṃ yā tasmiṃ samaye metti mettāyanā mettāyitattaṃ mettā cetovimutti ayaṃ vuccati mettā avasesā dhammā mettāya sampayuttā. [757] Tattha katamā karuṇā idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇā cetovimutti ayaṃ vuccati karuṇā avasesā dhammā karuṇāya sampayuttā. {757.1} Tattha katamā karuṇā idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ

--------------------------------------------------------------------------------------------- page382.

Jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja viharati karuṇāsahagataṃ yā tasmiṃ samaye karuṇā karuṇāyanā karuṇāyitattaṃ karuṇā cetovimutti ayaṃ vuccati karuṇā avasesā dhammā karuṇāya sampayuttā. [758] Tattha katamā muditā idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati muditāsahagataṃ yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditā cetovimutti ayaṃ vuccati muditā avasesā dhammā muditāya sampayuttā. {758.1} Tattha katamā muditā idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati muditāsahagataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. paṭhamaṃ jhānaṃ .pe. Catutthaṃ jhānaṃ upasampajja viharati muditāsahagataṃ yā tasmiṃ samaye muditā muditāyanā muditāyitattaṃ muditā cetovimutti ayaṃ vuccati muditā avasesā dhammā muditāya sampayuttā.

--------------------------------------------------------------------------------------------- page383.

[759] Tattha katamā upekkhā idha bhikkhu yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati upekkhāsahagataṃ yā tasmiṃ samaye upekkhā upekkhāyanā upekkhāyitattaṃ upekkhā cetovimutti ayaṃ vuccati upekkhā avasesā dhammā upekkhāya sampayuttā.


             The Pali Tipitaka in Roman Character Volume 35 page 380-383. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7666&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7666&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=755&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=755              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]