ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [760]    Catasso    appamaññāyo    mettā   karuṇā   muditā
upekkhā.
     [761]  Tattha  katamā  mettā  idha  bhikkhu  yasmiṃ  samaye rūpāvacaraṃ
jhānaṃ   bhāveti   kiriyaṃ   neva   kusalaṃ   nākusalaṃ   na   ca   kammavipākaṃ
diṭṭhadhammasukhavihāraṃ   vivicceva   kāmehi   .pe.  paṭhamaṃ  jhānaṃ  upasampajja
viharati  mettāsahagataṃ  yā  tasmiṃ  samaye  metti mettāyanā mettāyitattaṃ
mettā   cetovimutti  ayaṃ  vuccati  mettā  avasesā  dhammā  mettāya
sampayuttā   .   tattha   katamā   mettā   idha   bhikkhu   yasmiṃ  samaye
rūpāvacaraṃ  jhānaṃ  bhāveti  kiriyaṃ  neva  kusalaṃ  nākusalaṃ  na  ca  kammavipākaṃ
diṭṭhadhammasukhavihāraṃ   vitakkavicārānaṃ   vūpasamā  .pe.  dutiyaṃ  jhānaṃ  .pe.
Tatiyaṃ  jhānaṃ  .pe.  paṭhamaṃ  jhānaṃ  .pe.  catutthaṃ  jhānaṃ  upasampajja viharati
mettāsahagataṃ   yā   tasmiṃ   samaye   metti  mettāyanā  mettāyitattaṃ
Mettā   cetovimutti  ayaṃ  vuccati  mettā  avasesā  dhammā  mettāya
sampayuttā  .  tattha  katamā  karuṇā  .pe.  tattha  katamā  muditā .pe.
Tattha  katamā  upekkhā  idha  bhikkhu  yasmiṃ  samaye  rūpāvacaraṃ jhānaṃ bhāveti
kiriyaṃ  neva  kusalaṃ  nākusalaṃ  na  ca  kammavipākaṃ  diṭṭhadhammasukhavihāraṃ  sukhassa
ca   pahānā   .pe.   catutthaṃ  jhānaṃ  upasampajja  viharati  upekkhāsahagataṃ
yā   tasmiṃ   samaye   upekkhā  upekkhāyanā  upekkhāyitattaṃ  upekkhā
cetovimutti   ayaṃ   vuccati   upekkhā   avasesā   dhammā   upekkhāya
sampayuttā.
                     Abhidhammabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 383-384. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7726              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7726              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=760&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=760              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]