ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [762]   Catasso   appamaññāyo  .  idha  bhikkhu  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā   viharati  .  karuṇāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ  lokaṃ  karuṇāsahagatena  cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   .   muditāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā
dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi
sabbattatāya    sabbāvantaṃ    lokaṃ   muditāsahagatena   cetasā   vipulena
Mahaggatena   appamāṇena   averena   abyāpajjhena  pharitvā  viharati .
Upekkhāsahagatena   cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ
tathā   tatiyaṃ   tathā   catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi  sabbattatāya
sabbāvantaṃ    lokaṃ   upekkhāsahagatena   cetasā   vipulena   mahaggatena
appamāṇena   averena   abyāpajjhena   pharitvā   viharati   .   catunnaṃ
appamaññānaṃ   kati   kusalā   kati   akusalā   kati   abyākatā   .pe.
Kati saraṇā kati araṇā.
     [763]  Siyā  kusalā  siyā  abyākatā  .  tisso  appamaññāyo
sukhāya    vedanāya    sampayuttā   upekkhā   adukkhamasukhāya   vedanāya
sampayuttā    .    siyā    vipākā    siyā   vipākadhammadhammā   siyā
nevavipākanavipākadhammadhammā      siyā      upādinnupādāniyā     siyā
anupādinnupādāniyā   asaṅkiliṭṭhasaṅkilesikā   .   tisso   appamaññāyo
siyā   savitakkasavicārā  siyā  avitakkavicāramattā  siyā  avitakkaavicārā
upekkhā   avitakkaavicārā   .  tisso  appamaññāyo  siyā  pītisahagatā
siyā   sukhasahagatā  na  upekkhāsahagatā  siyā  na  vattabbā  pītisahagatāti
upekkhā     upekkhāsahagatā     .    nevadassanenanabhāvanāyapahātabbā
nevadassanenanabhāvanāyapahātabbahetukā     siyā    ācayagāmino    siyā
nevaācayagāminonaapacayagāmino    nevasekkhānāsekkhā    mahaggatā   na
vattabbā    parittārammaṇātipi   mahaggatārammaṇātipi   appamāṇārammaṇātipi
majjhimā       aniyatā       na       vattabbā      maggārammaṇātipi
Maggahetukātipi   maggādhipatinotipi   siyā   uppannā   siyā   anuppannā
siyā   uppādino  siyā  atītā  siyā  anāgatā  siyā  paccuppannā  na
vattabbā    atītārammaṇātipi   anāgatārammaṇātipi   paccuppannārammaṇātipi
siyā   ajjhattā   siyā   bahiddhā  siyā  ajjhattabahiddhā  bahiddhārammaṇā
anidassanaappaṭighā.
     [764]  Mettā  hetu  tisso  appamaññāyo  na hetū. Sahetukā
hetusampayuttā  .  mettā  hetu  ceva  sahetukā ca tisso appamaññāyo
na  vattabbā  hetū  ceva  sahetukā  cāti  sahetukā  ceva na ca hetū.
Mettā   hetu   ceva   hetusampayuttā   ca   tisso  appamaññāyo  na
vattabbā    hetū    ceva    hetusampayuttā    cāti    hetusampayuttā
ceva  na  ca  hetū  .  tisso  appamaññāyo  na  hetū sahetukā mettā
na vattabbā na hetu sahetukātipi na hetu ahetukātipi.
     [765]    Sappaccayā   saṅkhatā   anidassanā   appaṭighā   arūpā
lokiyā   kenaci   viññeyyā   kenaci  na  viññeyyā  .  no  āsavā
sāsavā    āsavavippayuttā   na   vattabbā   āsavā   ceva   sāsavā
cāti   sāsavā   ceva   no  ca  āsavā  na  vattabbā  āsavā  ceva
āsavasampayuttā   cātipi   āsavasampayuttā   ceva   no  ca  āsavātipi
āsavavippayuttasāsavā   .   no  saññojanā  .pe.  no  ganthā  .pe.
No   oghā   .pe.   no   yogā  .pe.  no  nīvaraṇā  .pe.  no
Parāmāsā   .pe.   sārammaṇā   no  cittā  cetasikā  cittasampayuttā
cittasaṃsaṭṭhā      cittasamuṭṭhānā      cittasahabhuno     cittānuparivattino
cittasaṃsaṭṭhasamuṭṭhānā        cittasaṃsaṭṭhasamuṭṭhānasahabhuno       cittasaṃsaṭṭha-
samuṭṭhānānuparivattino     bāhirā     nupādā     siyā    upādinnā
siyā anupādinnā. Nupādānā .pe. No kilesā .pe.
     [766]   Na   dassanena  pahātabbā  na  bhāvanāya  pahātabbā  na
dassanena   pahātabbahetukā   na   bhāvanāya  pahātabbahetukā  .  tisso
appamaññāyo   siyā  savitakkā  siyā  avitakkā  upekkhā  avitakkā .
Tisso   appamaññāyo   siyā   savicārā   siyā   avicārā   upekkhā
avicārā   .   tisso   appamaññāyo  siyā  sappītikā  siyā  appītikā
upekkhā    appītikā   .   tisso   appamaññāyo   siyā   pītisahagatā
siyā  na  pītisahagatā  upekkhā  na  pītisahagatā  .  tisso  appamaññāyo
sukhasahagatā   upekkhā   na   sukhasahagatā   .  upekkhā  upekkhāsahagatā
tisso      appamaññāyo      na      upekkhāsahagatā     .     na
kāmāvacarā   rūpāvacarā   na   arūpāvacarā   pariyāpannā   aniyyānikā
aniyatā sauttarā araṇāti.
                       Pañhāpucchakaṃ.
                   Appamaññāvibhaṅgo samatto.
                       ---------



             The Pali Tipitaka in Roman Character Volume 35 page 384-387. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7747              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7747              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=762&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=762              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9628              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9628              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]