ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [762]   Catasso   appamaññāyo  .  idha  bhikkhu  mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā   viharati  .  karuṇāsahagatena  cetasā  ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ  lokaṃ  karuṇāsahagatena  cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   .   muditāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati  tathā
dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi
sabbattatāya    sabbāvantaṃ    lokaṃ   muditāsahagatena   cetasā   vipulena

--------------------------------------------------------------------------------------------- page385.

Mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . catunnaṃ appamaññānaṃ kati kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā. [763] Siyā kusalā siyā abyākatā . tisso appamaññāyo sukhāya vedanāya sampayuttā upekkhā adukkhamasukhāya vedanāya sampayuttā . siyā vipākā siyā vipākadhammadhammā siyā nevavipākanavipākadhammadhammā siyā upādinnupādāniyā siyā anupādinnupādāniyā asaṅkiliṭṭhasaṅkilesikā . tisso appamaññāyo siyā savitakkasavicārā siyā avitakkavicāramattā siyā avitakkaavicārā upekkhā avitakkaavicārā . tisso appamaññāyo siyā pītisahagatā siyā sukhasahagatā na upekkhāsahagatā siyā na vattabbā pītisahagatāti upekkhā upekkhāsahagatā . nevadassanenanabhāvanāyapahātabbā nevadassanenanabhāvanāyapahātabbahetukā siyā ācayagāmino siyā nevaācayagāminonaapacayagāmino nevasekkhānāsekkhā mahaggatā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi appamāṇārammaṇātipi majjhimā aniyatā na vattabbā maggārammaṇātipi

--------------------------------------------------------------------------------------------- page386.

Maggahetukātipi maggādhipatinotipi siyā uppannā siyā anuppannā siyā uppādino siyā atītā siyā anāgatā siyā paccuppannā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā. [764] Mettā hetu tisso appamaññāyo na hetū. Sahetukā hetusampayuttā . mettā hetu ceva sahetukā ca tisso appamaññāyo na vattabbā hetū ceva sahetukā cāti sahetukā ceva na ca hetū. Mettā hetu ceva hetusampayuttā ca tisso appamaññāyo na vattabbā hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū . tisso appamaññāyo na hetū sahetukā mettā na vattabbā na hetu sahetukātipi na hetu ahetukātipi. [765] Sappaccayā saṅkhatā anidassanā appaṭighā arūpā lokiyā kenaci viññeyyā kenaci na viññeyyā . no āsavā sāsavā āsavavippayuttā na vattabbā āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi āsavavippayuttasāsavā . no saññojanā .pe. no ganthā .pe. No oghā .pe. no yogā .pe. no nīvaraṇā .pe. no

--------------------------------------------------------------------------------------------- page387.

Parāmāsā .pe. sārammaṇā no cittā cetasikā cittasampayuttā cittasaṃsaṭṭhā cittasamuṭṭhānā cittasahabhuno cittānuparivattino cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittasaṃsaṭṭha- samuṭṭhānānuparivattino bāhirā nupādā siyā upādinnā siyā anupādinnā. Nupādānā .pe. No kilesā .pe. [766] Na dassanena pahātabbā na bhāvanāya pahātabbā na dassanena pahātabbahetukā na bhāvanāya pahātabbahetukā . tisso appamaññāyo siyā savitakkā siyā avitakkā upekkhā avitakkā . Tisso appamaññāyo siyā savicārā siyā avicārā upekkhā avicārā . tisso appamaññāyo siyā sappītikā siyā appītikā upekkhā appītikā . tisso appamaññāyo siyā pītisahagatā siyā na pītisahagatā upekkhā na pītisahagatā . tisso appamaññāyo sukhasahagatā upekkhā na sukhasahagatā . upekkhā upekkhāsahagatā tisso appamaññāyo na upekkhāsahagatā . na kāmāvacarā rūpāvacarā na arūpāvacarā pariyāpannā aniyyānikā aniyatā sauttarā araṇāti. Pañhāpucchakaṃ. Appamaññāvibhaṅgo samatto. ---------


             The Pali Tipitaka in Roman Character Volume 35 page 384-387. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7747&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7747&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=762&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=762              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9628              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9628              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]