ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [774]   Pañca   sikkhāpadāni   pāṇātipātā   veramaṇī  sikkhāpadaṃ
adinnādānā    veramaṇī    sikkhāpadaṃ   kāmesu   micchācārā   veramaṇī
sikkhāpadaṃ   musāvādā   veramaṇī   sikkhāpadaṃ   surāmerayamajjapamādaṭṭhānā
veramaṇī    sikkhāpadaṃ   .   pañcannaṃ   sikkhāpadānaṃ   kati   kusalā   kati
akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [775]   Kusalāyeva   siyā   sukhāya  vedanāya  sampayuttā  siyā
adukkhamasukhāya        vedanāya       sampayuttā       vipākadhammadhammā
anupādinnupādāniyā        asaṅkiliṭṭhasaṅkilesikā       savitakkasavicārā
siyā     pītisahagatā    siyā    sukhasahagatā    siyā    upekkhāsahagatā

--------------------------------------------------------------------------------------------- page397.

Nevadassanenanabhāvanāyapahātabbā nevadassanenanabhāvanāya- pahātabbahetukā ācayagāmino nevasekkhānāsekkhā parittā parittārammaṇā majjhimā aniyatā na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi siyā uppannā siyā anuppannā na vattabbā uppādinoti siyā atītā siyā anāgatā siyā paccuppannā paccuppannārammaṇā siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā bahiddhārammaṇā anidassanaappaṭighā. [776] Na hetū sahetukā hetusampayuttā na vattabbā hetū ceva sahetukā cāti sahetukā ceva na ca hetū na vattabbā hetū ceva hetusampayuttā cāti hetusampayuttā ceva na ca hetū na hetū sahetukā . sappaccayā saṅkhatā anidassanā appaṭighā arūpā lokiyā kenaci viññeyyā kenaci na viññeyyā . no āsavā sāsavā āsavavippayuttā na vattabbā āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi āsavavippayuttasāsavā . no saññojanā .pe. no ganthā .pe. No oghā .pe. no yogā .pe. No nīvaraṇā .pe. No parāmāsā .pe. sārammaṇā no cittā cetasikā cittasampayuttā cittasaṃsaṭṭhā cittasamuṭṭhānā cittasahabhuno cittānuparivattino cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhānasahabhuno

--------------------------------------------------------------------------------------------- page398.

Cittasaṃsaṭṭhasamuṭṭhānānuparivattino bāhirā nupādā anupādinnā . Nupādānā .pe. no kilesā .pe. Na dassanena pahātabbā nabhāvanāya pahātabbā nadassanenapahātabbahetukā na bhāvanāya pahātabbahetukā savitakkā savicārā siyā sappītikā siyā appītikā siyā pītisahagatā siyā na pītisahagatā siyā sukhasahagatā siyā na sukhasahagatā siyā upekkhāsahagatā siyā na upekkhāsahagatā kāmāvacarā na rūpāvacarā na arūpāvacarā pariyāpannā aniyyānikā aniyatā sauttarā araṇāti. Pañhāpucchakaṃ. Sikkhāpadavibhaṅgo samatto. ---------


             The Pali Tipitaka in Roman Character Volume 35 page 396-398. https://84000.org/tipitaka/read/roman_read.php?B=35&A=7993&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=7993&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=774&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=57              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=774              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9742              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9742              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]