ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [778]    Catasso   paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
niruttipaṭisambhidā   paṭibhāṇapaṭisambhidā   .   dukkhe   ñāṇaṃ  atthapaṭisambhidā
dukkhasamudaye      ñāṇaṃ      dhammapaṭisambhidā      dukkhanirodhe     ñāṇaṃ

--------------------------------------------------------------------------------------------- page399.

Atthapaṭisambhidā dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. [779] Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . hetumhi ñāṇaṃ dhammapaṭisambhidā hetuphale ñāṇaṃ atthapaṭisambhidā tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. [780] Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . ye dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yehi dhammehi te dhammā jātā bhūtā sañjātā nibbattā abhinibbattā pātubhūtā tesu dhammesu ñāṇaṃ dhammapaṭisambhidā tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. [781] Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . jarāmaraṇe ñāṇaṃ atthapaṭisambhidā jarāmaraṇasamudaye ñāṇaṃ dhammapaṭisambhidā jarāmaraṇanirodhe ñāṇaṃ atthapaṭisambhidā jarāmaraṇanirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā.

--------------------------------------------------------------------------------------------- page400.

[782] Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā naruttipaṭisambhidā paṭibhāṇapaṭisambhidā . jātiyā ñāṇaṃ .pe. Bhave ñāṇaṃ .pe. upādāne ñāṇaṃ .pe. taṇhāya ñāṇaṃ .pe. Vedanāya ñāṇaṃ .pe. phasse ñāṇaṃ .pe. saḷāyatane ñāṇaṃ .pe. nāmarūpe ñāṇaṃ .pe. viññāṇe ñāṇaṃ .pe. saṅkhāresu ñāṇaṃ atthapaṭisambhidā saṅkhārasamudaye ñāṇaṃ dhammapaṭisambhidā saṅkhāranirodhe ñāṇaṃ atthapaṭisambhidā saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ dhammapaṭisambhidā tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. [783] Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . tattha katamā dhammapaṭisambhidā idha bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ ayaṃ vuccati dhammapaṭisambhidā so tassa tasseva bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti ayaṃ vuccati atthapaṭisambhidā tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. Suttantabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 398-400. https://84000.org/tipitaka/read/roman_read.php?B=35&A=8037&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=8037&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=778&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=59              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=778              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]