ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [784]    Catasso   paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
niruttipaṭisambhidā    paṭibhāṇapaṭisambhidā    .    katame    dhammā   kusalā

--------------------------------------------------------------------------------------------- page401.

Yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā imesu dhammesu ñāṇaṃ dhammapaṭisambhidā tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā . catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā. {784.1} Katame dhammā kusalā yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. somanassasahagataṃ ñāṇavippayuttaṃ .pe. Somanassasahagataṃ ñāṇavippayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ .pe. upekkhāsahagataṃ ñāṇasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ .pe. upekkhāsahagataṃ ñāṇavippayuttaṃ sasaṅkhārena rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti ime dhammā kusalā imesu dhammesu ñāṇaṃ dhammapaṭisambhidā tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā

--------------------------------------------------------------------------------------------- page402.

Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā . Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā. {784.2} Katame dhammā kusalā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā imesu dhammesu ñāṇaṃ dhammapaṭisambhidā tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {784.3} Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā kusalā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā imesu dhammesu ñāṇaṃ dhammapaṭisambhidā tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni

--------------------------------------------------------------------------------------------- page403.

Ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā . catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā. {784.4} Katame dhammā kusalā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā imesu dhammesu ñāṇaṃ dhammapaṭisambhidā tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. [785] Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā akusalā imesu dhammesu ñāṇaṃ dhammapaṭisambhidā tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā

--------------------------------------------------------------------------------------------- page404.

Yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {785.1} Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā akusalā yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigata- sampayuttaṃ sasaṅkhārena .pe. somanassasahagataṃ diṭṭhigatavippayuttaṃ .pe. somanassasahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena .pe. Upekkhāsahagataṃ diṭṭhigatasampayuttaṃ .pe. upekkhāsahagataṃ diṭṭhigata- sampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ diṭṭhigatavippayuttaṃ .pe. upekkhāsahagataṃ diṭṭhigatavippayuttaṃ sasaṅkhārena .pe. Domanassasahagataṃ paṭighasampayuttaṃ .pe. domanassasahagataṃ paṭighasampayuttaṃ sasaṅkhārena .pe. upekkhāsahagataṃ vicikicchā- sampayuttaṃ .pe. upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃ vā .pe. dhammārammaṇaṃ vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā akusalā imesu dhammesu ñāṇaṃ dhammapaṭisambhidā tesaṃ vipāke ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. [786] Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā

--------------------------------------------------------------------------------------------- page405.

Paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti upekkhā hoti cittassa ekaggatā hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭicca- samuppannā arūpino dhammā ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {786.1} Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ .pe. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ .pe. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ .pe. kāyaviññāṇaṃ uppannaṃ hoti sukhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti sukhaṃ hoti cittassa ekaggatā hoti manindriyaṃ hoti sukhindriyaṃ hoti jīvitindriyaṃ

--------------------------------------------------------------------------------------------- page406.

Hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {786.2} Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassa ekaggatā hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {786.3} Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā

--------------------------------------------------------------------------------------------- page407.

Yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti pīti hoti sukhaṃ hoti cittassa ekaggatā hoti manindriyaṃ hoti somanassindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {786.4} Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassa ekaggatā hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi

--------------------------------------------------------------------------------------------- page408.

Atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā . Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā. {786.5} Katame dhammā abyākatā yasmiṃ samaye kāmāvacarassa kusalassa kammassa katattā upacitattā vipākā manoviññāṇadhātu uppannā hoti somanassasahagatā ñāṇasampayuttā .pe. Somanassasahagatā ñāṇasampayuttā sasaṅkhārena .pe. somanassasahagatā ñāṇavippayuttā .pe. somanassasahagatā ñāṇavippayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇasampayuttā .pe. Upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇavippayuttā .pe. upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā.

--------------------------------------------------------------------------------------------- page409.

{786.6} Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti ime dhammā kusalā tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati paṭhavīkasiṇaṃ tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {786.7} Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye arūpūpapattiyā maggaṃ bhāveti sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva arūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanasaññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati

--------------------------------------------------------------------------------------------- page410.

Tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā . Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā. {786.8} Katame dhammā abyākatā yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā kusalā tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ dandhābhiññaṃ suññataṃ tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {786.9} Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye

--------------------------------------------------------------------------------------------- page411.

Akusalassa kammassa katattā upacitattā vipākaṃ cakkhuviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rūpārammaṇaṃ .pe. sotaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ saddārammaṇaṃ .pe. ghānaviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ gandhārammaṇaṃ .pe. jivhāviññāṇaṃ uppannaṃ hoti upekkhāsahagataṃ rasārammaṇaṃ .pe. kāyaviññāṇaṃ uppannaṃ hoti dukkhasahagataṃ phoṭṭhabbārammaṇaṃ tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti dukkhaṃ hoti cittassa ekaggatā hoti manindriyaṃ hoti dukkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {786.10} Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye akusalassa kammassa katattā upacitattā vipākā manodhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā .pe. Manoviññāṇadhātu uppannā hoti upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso

--------------------------------------------------------------------------------------------- page412.

Hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassa ekaggatā hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. [787] Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye manodhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā .pe. phoṭṭhabbārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassa ekaggatā hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ

--------------------------------------------------------------------------------------------- page413.

Niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā . Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā. {787.1} Katame dhammā abyākatā yasmiṃ samaye manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā .pe. Manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā upekkhāsahagatā rūpārammaṇā vā .pe. dhammārammaṇā vā yaṃ yaṃ vā panārabbha tasmiṃ samaye phasso hoti vedanā hoti saññā hoti cetanā hoti cittaṃ hoti vitakko hoti vicāro hoti upekkhā hoti cittassa ekaggatā hoti viriyindriyaṃ hoti samādhindriyaṃ hoti manindriyaṃ hoti upekkhindriyaṃ hoti jīvitindriyaṃ hoti ye vā pana tasmiṃ samaye aññepi atthi paṭiccasamuppannā arūpino dhammā ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. {787.2} Tisso paṭisambhidā atthapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . katame dhammā abyākatā yasmiṃ samaye

--------------------------------------------------------------------------------------------- page414.

Manoviññāṇadhātu uppannā hoti kiriyā neva kusalā nākusalā na ca kammavipākā somanassasahagatā ñāṇasampayuttā .pe. Somanassasahagatā ñāṇasampayuttā sasaṅkhārena .pe. somanassasahagatā ñāṇavippayuttā .pe. somanassasahagatā ñāṇavippayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇasampayuttā .pe. Upekkhāsahagatā ñāṇasampayuttā sasaṅkhārena .pe. upekkhāsahagatā ñāṇavippayuttā .pe. upekkhāsahagatā ñāṇavippayuttā sasaṅkhārena .pe. rūpāvacaraṃ jhānaṃ bhāveti .pe. arūpāvacaraṃ jhānaṃ bhāveti kiriyaṃ neva kusalaṃ nākusalaṃ na ca kammavipākaṃ diṭṭhadhammasukhavihāraṃ sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatana- saññāsahagataṃ sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe. avikkhepo hoti ime dhammā abyākatā imesu dhammesu ñāṇaṃ atthapaṭisambhidā yāya niruttiyā tesaṃ dhammānaṃ paññatti hoti tatra dhammaniruttābhilāpe ñāṇaṃ niruttipaṭisambhidā yena ñāṇena tāni ñāṇāni jānāti imāni ñāṇāni idamatthajotakānīti ñāṇesu ñāṇaṃ paṭibhāṇapaṭisambhidā. [788] Catasso paṭisambhidā atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhāṇapaṭisambhidā . tisso paṭisambhidā kāmāvacarakusalato catūsu ñāṇasampayuttesu cittuppādesu kiriyato catūsu

--------------------------------------------------------------------------------------------- page415.

Ñāṇasampayuttesu cittuppādesu uppajjanti atthapaṭisambhidā etesu ceva uppajjati catūsu ca maggesu catūsu ca phalesu uppajjati. Abhidhammabhājanīyaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 400-415. https://84000.org/tipitaka/read/roman_read.php?B=35&A=8078&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=8078&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=784&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=784              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9890              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9890              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]