ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [789]    Catasso   paṭisambhidā   atthapaṭisambhidā   dhammapaṭisambhidā
niruttipaṭisambhidā    paṭibhāṇapaṭisambhidā    .   catunnaṃ   paṭisambhidānaṃ   kati
kusalā kati akusalā kati abyākatā .pe. Kati saraṇā kati araṇā.
     [790]   Siyā  kusalā  siyā  abyākatā  siyā  sukhāya  vedanāya
sampayuttā   siyā   adukkhamasukhāya   vedanāya   sampayuttā   .   tisso
paṭisambhidā   siyā   vipākadhammadhammā   siyā   nevavipākanavipākadhammadhammā
atthapaṭisambhidā    siyā    vipākā    siyā    vipākadhammadhammā    siyā
nevavipākanavipākadhammadhammā.
     {790.1}  Tisso  paṭisambhidā  anupādinnupādāniyā  atthapaṭisambhidā
siyā   anupādinnupādāniyā   siyā   anupādinnaanupādāniyā   .  tisso
paṭisambhidā       asaṅkiliṭṭhasaṅkilesikā       atthapaṭisambhidā      siyā
asaṅkiliṭṭhasaṅkilesikā    siyā    asaṅkiliṭṭhaasaṅkilesikā    .    tisso
paṭisambhidā    savitakkasavicārā   atthapaṭisambhidā   siyā   savitakkasavicārā
siyā   avitakkavicāramattā   siyā  avitakkaavicārā  .  siyā  pītisahagatā
siyā    sukhasahagatā    siyā   upekkhāsahagatā   nevadassanenanabhāvanāya-
pahātabbā nevadassanenanabhāvanāyapahātabbahetukā.
     {790.2}    Tisso    paṭisambhidā   siyā   ācayagāmino   siyā
nevaācayagāminonaapacayagāmino          atthapaṭisambhidā          siyā

--------------------------------------------------------------------------------------------- page416.

Ācayagāminī siyā apacayagāminī siyā nevaācayagāminīnaapacayagāminī . Tisso paṭisambhidā nevasekkhānāsekkhā atthapaṭisambhidā siyā sekkhā siyā asekkhā siyā nevasekkhānāsekkhā. {790.3} Tisso paṭisambhidā parittā atthapaṭisambhidā siyā parittā siyā appamāṇā . niruttipaṭisambhidā parittārammaṇā tisso paṭisambhidā siyā parittārammaṇā siyā mahaggatārammaṇā siyā appamāṇārammaṇā . Tisso paṭisambhidā majjhimā atthapaṭisambhidā siyā majjhimā siyā paṇītā. {790.4} Tisso paṭisambhidā aniyatā atthapaṭisambhidā siyā sammattaniyatā siyā aniyatā . niruttipaṭisambhidā na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinītipi atthapaṭisambhidā na maggārammaṇā siyā maggahetukā siyā maggādhipatinī siyā na vattabbā maggahetukātipi maggādhipatinītipi dve paṭisambhidā siyā maggārammaṇā na maggahetukā siyā maggādhipatino siyā na vattabbā maggārammaṇātipi maggādhipatinotipi. {790.5} Tisso paṭisambhidā siyā uppannā siyā anuppannā na vattabbā uppādinoti atthapaṭisambhidā siyā uppannā siyā anuppannā siyā uppādinī . siyā atītā siyā anāgatā siyā paccuppannā. Niruttipaṭisambhidā paccuppannārammaṇā dve paṭisambhidā siyā atītārammaṇā siyā anāgatārammaṇā siyā paccuppannārammaṇā atthapaṭisambhidā siyā atītārammaṇā siyā anāgatārammaṇā siyā

--------------------------------------------------------------------------------------------- page417.

Paccuppannārammaṇā siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi . siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā . niruttipaṭisambhidā bahiddhārammaṇā tisso paṭisambhidā siyā ajjhattārammaṇā siyā bahiddhārammaṇā siyā ajjhattabahiddhārammaṇā. Anidassanaappaṭighā. [791] Hetū sahetukā hetusampayuttā hetū ceva sahetukā ca hetū ceva hetusampayuttā ca na vattabbā na hetū sahetukātipi na hetū ahetukātipi . sappaccayā saṅkhatā anidassanā appaṭighā arūpā tisso paṭisambhidā lokiyā atthapaṭisambhidā siyā lokiyā siyā lokuttarā kenaci viññeyyā kenaci na viññeyyā. [792] No āsavā . tisso paṭisambhidā sāsavā atthapaṭisambhidā siyā sāsavā siyā anāsavā . āsavavippayuttā . tisso paṭisambhidā na vattabbā āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā atthapaṭisambhidā na vattabbā āsavā ceva sāsavā cāti siyā sāsavā ceva no ca āsavā siya na vattabbā sāsavā ceva no ca āsavāti . na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi . Tisso paṭisambhidā āsavavippayuttasāsavā atthapaṭisambhidā siyā āsavavippayuttasāsavā siyā āsavavippayuttaanāsavā.

--------------------------------------------------------------------------------------------- page418.

[793] No saññojanā .pe. no ganthā .pe. no oghā .pe. no yogā .pe. no nīvaraṇā .pe. no parāmāsā .pe. Sārammaṇā no cittā cetasikā cittasampayuttā cittasaṃsaṭṭhā cittasamuṭṭhānā cittasahabhuno cittānuparivattino cittasaṃsaṭṭhasamuṭṭhānā cittasaṃsaṭṭhasamuṭṭhānasahabhuno cittasaṃsaṭṭhasamuṭṭhānānuparivattino bāhirā nupādā anupādinnā. Nupādānā .pe. No kilesā .pe. [794] Na dassanena pahātabbā na bhāvanāya pahātabbā na dassanena pahātabbahetukā na bhāvanāya pahātabbahetukā . Tisso paṭisambhidā savitakkā atthapaṭisambhidā siyā savitakkā siyā avitakkā . tisso paṭisambhidā savicārā atthapaṭisambhidā siyā savicārā siyā avicārā . siyā sappītikā siyā appītikā siyā pītisahagatā siyā na pītisahagatā siyā sukhasahagatā siyā na sukhasahagatā siyā upekkhāsahagatā siyā na upekkhāsahagatā . Tisso paṭisambhidā kāmāvacarā atthapaṭisambhidā siyā kāmāvacarā siyā na kāmāvacarā . na rūpāvacarā na arūpāvacarā . tisso paṭisambhidā pariyāpannā atthapaṭisambhidā siyā pariyāpannā siyā apariyāpannā . tisso paṭisambhidā aniyyānikā atthapaṭisambhidā siyā niyyānikā siyā aniyyānikā . tisso paṭisambhidā aniyatā atthapaṭisambhidā siyā niyatā siyā aniyatā . tisso paṭisambhidā

--------------------------------------------------------------------------------------------- page419.

Sauttarā atthapaṭisambhidā siyā sauttarā siyā anuttarā . Araṇāti. Pañhāpucchakaṃ paṭisambhidāvibhaṅgo samatto. ----------


             The Pali Tipitaka in Roman Character Volume 35 page 415-419. https://84000.org/tipitaka/read/roman_read.php?B=35&A=8364&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=8364&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=789&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=789              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9954              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9954              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]