ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                       Nanavibhango
     [795]   Ekavidhena   nanavatthu   .   panca  vinnana  na  hetu
ahetuka    hetuvippayutta    sappaccaya    sankhata   arupa   lokiya
sasava    sannojaniya    ganthaniya    oghaniya   yoganiya   nivaraniya
paramattha   upadaniya  sankilesika  abyakata  sarammana  acetasika
vipaka   upadinnupadaniya   asankilitthasankilesika  na  savitakkasavicara
na   avitakkavicaramatta   avitakkaavicara  na  pitisahagata  nevadassanena-
nabhavanayapahatabba nevadassanenanabhavanayapahatabbahetuka
nevaacayagaminonaapacayagamino  nevasekkhanasekkha  paritta kamavacara
na  rupavacara  na  arupavacara  pariyapanna  no  apariyapanna  aniyata
aniyyanika uppanna manovinnanavinneyya anicca jarabhibhuta.
     {795.1}    Panca   vinnana   uppannavatthuka   uppannarammana
purejatavatthuka    purejatarammana    ajjhattikavatthuka   bahirarammana
asambhinnavatthuka    asambhinnarammana   nanavatthuka   nanarammana   na
Annamannassa   gocaravisayam   paccanubhonti   na   asamannahara  uppajjanti
na    amanasikara    uppajjanti    na    abbokinna   uppajjanti   na
apubbam   acarimam   uppajjanti   na   annamannassa   samanantara  uppajjanti
panca   vinnana   anabhoga   pancahi   vinnanehi   na   kanci   dhammam
pativijanati     annatra     abhinipatamatta     pancannam     vinnananam
samanantarapi    na    kanci    dhammam   pativijanati   pancahi   vinnanehi
na    kanci    iriyapatham   kappeti   pancannam   vinnananam   samanantarapi
na    kanci   iriyapatham   kappeti   pancahi   vinnanehi   na   kayakammam
na    vacikammam    patthapeti    pancannam    vinnananam   samanantarapi   na
kayakammam na vacikammam patthapeti
     {795.2}   pancahi   vinnanehi   na  kusalakusalam  dhammam  samadiyati
pancannam   vinnananam   samanantarapi   na   kusalakusalam   dhammam   samadiyati
pancahi   vinnanehi   na   samapajjati   na  vutthati  pancannam  vinnananam
samanantarapi   na   samapajjati  na  vutthati  pancahi  vinnanehi  na  cavati
na   upapajjati  pancannam  vinnananam  samanantarapi  na  cavati  na  upapajjati
pancahi   vinnanehi   na  supati  na  patibujjhati  na  supinam  passati  pancannam
vinnananam   samanantarapi   na  supati  na  patibujjhati  na  supinam  passati .
Yathavakavatthuvibhavana panna. Evam ekavidhena nanavatthu.
     [796]   Duvidhena   nanavatthu  lokiya  panna  lokuttara  panna
kenaci   vinneyya   panna   kenaci   na   vinneyya  panna  sasava
Panna      anasava      panna     asavavippayuttasasava     panna
asavavippayuttaanasava        panna        sannojaniya       panna
asannojaniya           panna           sannojanavippayuttasannojaniya
panna       sannojanavippayuttaasannojaniya       panna      ganthaniya
panna      aganthaniya     panna     ganthavippayuttaganthaniya     panna
ganthavippayuttaaganthaniya     panna     oghaniya    panna    anoghaniya
panna      oghavippayuttaoghaniya     panna     oghavippayuttaanoghaniya
panna   yoganiya   panna   ayoganiya   panna   yogavippayuttayoganiya
panna   yogavippayuttaayoganiya   panna   nivaraniya   panna  anivaraniya
panna nivaranavippayuttanivaraniya panna nivaranavippayuttaanivaraniya
     {796.1}    panna   paramattha   panna   aparamattha   panna
paramasavippayuttaparamattha      panna      paramasavippayuttaaparamattha
panna    upadinna    panna    anupadinna    panna    upadaniya
panna      anupadaniya      panna      upadanavippayuttaupadaniya
panna      upadanavippayuttaanupadaniya      panna      sankilesika
panna       asankilesika       panna      kilesavippayuttasankilesika
panna        kilesavippayuttaasankilesika       panna       savitakka
panna    avitakka    panna    savicara   panna   avicara   panna
sappitika    panna    appitika    panna    pitisahagata    panna   na
pitisahagata    panna    sukhasahagata    panna   na   sukhasahagata   panna
upekkhasahagata    panna   na   upekkhasahagata   panna   kamavacara
Panna   na   kamavacara   panna   rupavacara   panna  na  rupavacara
panna   arupavacara   panna   na   arupavacara   panna   pariyapanna
panna    apariyapanna    panna    niyyanika    panna   aniyyanika
panna    niyata    panna    aniyata    panna    sauttara    panna
anuttara    panna   atthajapika   panna   japitattha   panna   evam
duvidhena nanavatthu.
     [797]  Tividhena  nanavatthu  .  cintamaya  panna  sutamaya panna
bhavanamaya   panna   danamaya   panna   silamaya  panna  bhavanamaya
panna    adhisile    panna    adhicitte   panna   adhipannaya   panna
ayakosallam  apayakosallam  upayakosallam. Vipaka panna vipakadhammadhamma
panna     nevavipakanavipakadhammadhamma     panna     upadinnupadaniya
panna      anupadinnupadaniya      panna     anupadinnaanupadaniya
panna     savitakkasavicara     panna     avitakkavicaramatta    panna
avitakkaavicara panna pitisahagata panna
     {797.1}     sukhasahagata    panna    upekkhasahagata    panna
acayagamini     panna     apacayagamini     panna    nevaacayagamini-
naapacayagamini     panna     sekkha    panna    asekkha    panna
nevasekkhanasekkha    panna    paritta   panna   mahaggata   panna
appamana     panna     parittarammana     panna    mahaggatarammana
panna      appamanarammana      panna     maggarammana     panna
maggahetuka       panna      maggadhipatini      panna      uppanna
Panna    anuppanna    panna    uppadini    panna   atita   panna
anagata    panna    paccuppanna    panna    atitarammana    panna
anagatarammana     panna    paccuppannarammana    panna    ajjhatta
panna    bahiddha    panna   ajjhattabahiddha   panna   ajjhattarammana
panna bahiddharammana panna ajjhattabahiddharammana panna.
     {797.2}    Savitakkasavicara    panna   atthi   vipaka   atthi
vipakadhammadhamma       atthi      nevavipakanavipakadhammadhamma      atthi
upadinnupadaniya        atthi       anupadinnupadaniya       atthi
anupadinnaanupadaniya     atthi     pitisahagata     atthi    sukhasahagata
atthi    upekkhasahagata    atthi    acayagamini    atthi   apacayagamini
atthi   nevaacayagamininaapacayagamini   atthi   sekkha   atthi   asekkha
atthi   nevasekkhanasekkha   atthi   paritta   atthi   mahaggata  atthi
appamana      atthi     parittarammana     atthi     mahaggatarammana
atthi appamanarammana atthi maggarammana atthi
     {797.3}   maggahetuka   atthi   maggadhipatini   atthi   uppanna
atthi   anuppanna   atthi   uppadini   atthi   atita   atthi  anagata
atthi    paccuppanna    atthi    atitarammana   atthi   anagatarammana
atthi    paccuppannarammana   atthi   ajjhatta   atthi   bahiddha   atthi
ajjhattabahiddha   atthi   ajjhattarammana   atthi   bahiddharammana   atthi
ajjhattabahiddharammana   .   avitakkavicaramatta   panna   atthi  vipaka
atthi    vipakadhammadhamma    atthi    nevavipakanavipakadhammadhamma    atthi
Upadinnupadaniya        atthi       anupadinnupadaniya       atthi
anupadinnaanupadaniya   atthi   acayagamini   atthi   apacayagamini  atthi
nevaacayagamininaapacayagamini   atthi   sekkha   atthi   asekkha   atthi
nevasekkhanasekkha    atthi    uppanna    atthi   anuppanna   atthi
uppadini   atthi   atita   atthi   anagata   atthi  paccuppanna  atthi
ajjhatta atthi bahiddha atthi ajjhattabahiddha.
     {797.4}    Avitakkaavicara    panna   atthi   vipaka   atthi
vipakadhammadhamma       atthi      nevavipakanavipakadhammadhamma      atthi
upadinnupadaniya        atthi       anupadinnupadaniya       atthi
anupadinnaanupadaniya     atthi     pitisahagata     atthi    sukhasahagata
atthi    upekkhasahagata    atthi    acayagamini    atthi   apacayagamini
atthi   nevaacayagamininaapacayagamini   atthi   sekkha   atthi   asekkha
atthi      nevasekkhanasekkha     atthi     parittarammana     atthi
mahaggatarammana     atthi    appamanarammana    atthi    maggarammana
atthi maggahetuka atthi maggadhipatini atthi
     {797.5}   uppanna   atthi   anuppanna  atthi  uppadini  atthi
atita   atthi   anagata  atthi  paccuppanna  atthi  atitarammana  atthi
anagatarammana    atthi   paccuppannarammana   atthi   ajjhatta   atthi
bahiddha    atthi    ajjhattabahiddha    atthi    ajjhattarammana    atthi
bahiddharammana   atthi   ajjhattabahiddharammana   .   pitisahagata   panna
sukhasahagata    panna   atthi   vipaka   atthi   vipakadhammadhamma   atthi
Nevavipakanavipakadhammadhamma      atthi      upadinnupadaniya     atthi
anupadinnupadaniya       atthi      anupadinnaanupadaniya      atthi
savitakkasavicara    atthi    avitakkavicaramatta   atthi   avitakkaavicara
atthi    acayagamini    atthi    apacayagamini   atthi   nevaacayagamini-
naapacayagamini atthi
     {797.6}   sekkha  atthi  asekkha  atthi  nevasekkhanasekkha
atthi   paritta  atthi  mahaggata  atthi  appamana  atthi  parittarammana
atthi   mahaggatarammana   atthi   appamanarammana   atthi  maggarammana
atthi    maggahetuka    atthi    maggadhipatini   atthi   uppanna   atthi
anuppanna   atthi   uppadini   atthi   atita   atthi   anagata  atthi
paccuppanna    atthi    atitarammana    atthi   anagatarammana   atthi
paccuppannarammana     atthi     ajjhatta    atthi    bahiddha    atthi
ajjhattabahiddha     atthi     ajjhattarammana    atthi    bahiddharammana
atthi ajjhattabahiddharammana.
     {797.7}    Upekkhasahagata    panna   atthi   vipaka   atthi
vipakadhammadhamma       atthi      nevavipakanavipakadhammadhamma      atthi
upadinnupadaniya        atthi       anupadinnupadaniya       atthi
anupadinnaanupadaniya     atthi    acayagamini    atthi    apacayagamini
atthi  nevaacayagamininaapacayagamini  atthi  sekkha  atthi  asekkha  atthi
nevasekkhanasekkha   atthi  paritta  atthi  mahaggata  atthi  appamana
atthi   parittarammana   atthi   mahaggatarammana  atthi  appamanarammana
atthi     maggarammana    atthi    maggahetuka    atthi    maggadhipatini
Atthi   uppanna   atthi   anuppanna   atthi   uppadini   atthi  atita
atthi    anagata    atthi   paccuppanna   atthi   atitarammana   atthi
anagatarammana     atthi     paccuppannarammana     atthi    ajjhatta
atthi    bahiddha    atthi    ajjhattabahiddha    atthi    ajjhattarammana
atthi    bahiddharammana    atthi    ajjhattabahiddharammana    .    evam
tividhena nanavatthu.
     [798]   Catubbidhena   nanavatthu   kammassakatam  nanam  saccanulomikam
nanam    maggasamangissa    nanam    phalasamangissa    nanam   dukkhe   nanam
dukkhasamudaye   nanam   dukkhanirodhe   nanam   dukkhanirodhagaminiya  patipadaya
nanam   kamavacara   panna   rupavacara   panna   arupavacara  panna
apariyapanna   panna   dhamme   nanam   anvaye   nanam  paricce  nanam
sammatinanam   atthi   panna   acayaya   no   apacayaya   atthi  panna
apacayaya   no   acayaya   atthi   panna   acayaya  ceva  apacayaya
ca   atthi   panna   neva   acayaya   no   apacayaya   atthi  panna
nibbidaya   no   pativedhaya   atthi   panna  pativedhaya  no  nibbidaya
atthi   panna   nibbidaya   ceva   pativedhaya   ca  atthi  panna  neva
nibbidaya    no   pativedhaya   hanabhagini   panna   thitibhagini   panna
visesabhagini    panna    nibbedhabhagini    panna   catasso   patisambhida
catasso   patipada   cattari   arammanani  jaramarane  nanam  jaramarana-
samudaye    nanam    jaramarananirodhe    nanam    jaramarananirodhagaminiya
Patipadaya   nanam  jatiya  nanam  .pe.  bhave  nanam  .pe.  upadane
nanam   .pe.   tanhaya   nanam  .pe.  vedanaya  nanam  .pe.  phasse
nanam   .pe.   salayatane   nanam   .pe.   namarupe   nanam   .pe.
Vinnane     nanam     .pe.    sankharesu    nanam    sankharasamudaye
nanam   sankharanirodhe   nanam   sankharanirodhagaminiya   patipadaya   nanam
evam catubbidhena nanavatthu.
     [799]     Pancavidhena    nanavatthu    pancangiko    sammasamadhi
pancananiko   sammasamadhi   evam   pancavidhena   nanavatthu  .  chabbidhena
nanavatthu   chasu   abhinnasu   panna   evam   chabbidhena   nanavatthu  .
Sattavidhena    nanavatthu    sattasattati    nanavatthuni   evam   sattavidhena
nanavatthu   .   atthavidhena   nanavatthu   catusu   maggesu   catusu  phalesu
panna    evam    atthavidhena    nanavatthu    .   navavidhena   nanavatthu
navasu anupubbaviharasamapattisu panna evam navavidhena nanavatthu.
     [800]   Dasavidhena   nanavatthu   dasa   tathagatassa   tathagatabalani
yehi   balehi   samannagato  tathagato  asabhanthanam  patijanati  parisasu
sihanadam  nadati  brahmacakkam  pavatteti  .  katamani  dasa  .  idha tathagato
thananca   thanato   atthananca   atthanato   yathabhutam   pajanati  yampi
tathagato   thananca   thanato  atthananca  atthanato  yathabhutam  pajanati
idampi   tathagatassa   tathagatabalam   hoti   yam   balam   agamma  tathagato
asabhanthanam    patijanati    parisasu    sihanadam    nadati    brahmacakkam
Pavatteti.
     {800.1}   Puna   ca   param   tathagato   atitanagatapuccuppannanam
kammasamadananam   thanaso   hetuso   vipakam   yathabhutam  pajanati  yampi
tathagato   atitanagatapaccuppannanam   kammasamadananam   thanaso  hetuso
vipakam   yathabhutam   pajanati   idampi   tathagatassa  tathagatabalam  hoti  yam
balam   agamma   tathagato   asabhanthanam   patijanati   parisasu  sihanadam
nadati brahmacakkam pavatteti.
     {800.2}  Puna  ca  param  tathagato  sabbatthagaminim  patipadam  yathabhutam
pajanati   yampi   tathagato   sabbatthagaminim   patipadam  yathabhutam  pajanati
idampi   tathagatassa   tathagatabalam   hoti   yam   balam   agamma  tathagato
asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti.
     {800.3}   Puna  ca  param  tathagato  anekadhatum  nanadhatum  lokam
yathabhutam   pajanati   yampi   tathagato   anekadhatum   nanadhatum   lokam
yathabhutam   pajanati   idampi   tathagatassa   tathagatabalam   hoti   yam  balam
agamma    tathagato    asabhanthanam    patijanati    parisasu   sihanadam
nadati brahmacakkam pavatteti.
     {800.4}  Puna  ca  param  tathagato  sattanam nanadhimuttikatam yathabhutam
pajanati   yampi   tathagato  sattanam  nanadhimuttikatam  yathabhutam  pajanati
idampi   tathagatassa   tathagatabalam   hoti   yam   balam   agamma  tathagato
asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti.
     {800.5}   Puna   ca   param   tathagato   parasattanam  parapuggalanam
indriyaparopariyattam      yathabhutam      pajanati     yampi     tathagato
parasattanam        parapuggalanam       indriyaparopariyattam       yathabhutam
Pajanati   idampi   tathagatassa   tathagatabalam   hoti   yam   balam  agamma
tathagato     asabhanthanam    patijanati    parisasu    sihanadam    nadati
brahmacakkam pavatteti.
     {800.6}   Puna   ca   param  tathagato  jhanavimokkhasamadhisamapattinam
sankilesam    vodanam   vutthanam   yathabhutam   pajanati   yampi   tathagato
jhanavimokkhasamadhisamapattinam    sankilesam    vodanam    vutthanam   yathabhutam
pajanati   idampi   tathagatassa   tathagatabalam   hoti   yam   balam  agamma
tathagato   asabhanthanam   patijanati  parisasu  sihanadam  nadati  brahmacakkam
pavatteti.
     {800.7}   Puna   ca  param  tathagato  pubbenivasanussatim  yathabhutam
pajanati    yampi   tathagato   pubbenivasanussatim   yathabhutam   pajanati
idampi   tathagatassa   tathagatabalam   hoti   yam   balam   agamma  tathagato
asabhanthanam patijanati parisasu sihanadam nadati brahmacakkam pavatteti.
     {800.8}  Puna  ca param tathagato sattanam cutupapatam yathabhutam pajanati
yampi  tathagato  sattanam  cutupapatam  yathabhutam  pajanati  idampi tathagatassa
tathagatabalam   hoti   yam  balam  agamma  tathagato  asabhanthanam  patijanati
parisasu sihanadam nadati brahmacakkam pavatteti.
     {800.9}  Puna  ca  param  tathagato  asavanam khayam yathabhutam pajanati
yampi   tathagato   asavanam  khayam  yathabhutam  pajanati  idampi  tathagatassa
tathagatabalam  hoti  yam  balam agamma tathagato asabhanthanam patijanati parisasu
sihanadam  nadati  brahmacakkam  pavatteti. Imani dasa tathagatassa tathagatabalani
yehi   balehi   samannagato  tathagato  asabhanthanam  patijanati  parisasu
Sihanadam nadati brahmacakkam pavatteti evam dasavidhena nanavatthu.
                        Matika.



             The Pali Tipitaka in Roman Character Volume 35 page 419-430. https://84000.org/tipitaka/read/roman_read.php?B=35&A=8445&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=8445&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=795&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=795              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10004              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]