ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                       Ñāṇavibhaṅgo
     [795]   Ekavidhena   ñāṇavatthu   .   pañca  viññāṇā  na  hetū
ahetukā    hetuvippayuttā    sappaccayā    saṅkhatā   arūpā   lokiyā
sāsavā    saññojaniyā    ganthaniyā    oghaniyā   yoganiyā   nīvaraṇiyā
parāmaṭṭhā   upādāniyā  saṅkilesikā  abyākatā  sārammaṇā  acetasikā
vipākā   upādinnupādāniyā   asaṅkiliṭṭhasaṅkilesikā  na  savitakkasavicārā
na   avitakkavicāramattā   avitakkaavicārā  na  pītisahagatā  nevadassanena-
nabhāvanāyapahātabbā nevadassanenanabhāvanāyapahātabbahetukā
nevaācayagāminonaapacayagāmino  nevasekkhānāsekkhā  parittā kāmāvacarā
na  rūpāvacarā  na  arūpāvacarā  pariyāpannā  no  apariyāpannā  aniyatā
aniyyānikā uppannā manoviññāṇaviññeyyā aniccā jarābhibhūtā.
     {795.1}    Pañca   viññāṇā   uppannavatthukā   uppannārammaṇā
purejātavatthukā    purejātārammaṇā    ajjhattikavatthukā   bāhirārammaṇā
asambhinnavatthukā    asambhinnārammaṇā   nānāvatthukā   nānārammaṇā   na

--------------------------------------------------------------------------------------------- page420.

Aññamaññassa gocaravisayaṃ paccanubhonti na asamannāhārā uppajjanti na amanasikārā uppajjanti na abbokiṇṇā uppajjanti na apubbaṃ acarimaṃ uppajjanti na aññamaññassa samanantarā uppajjanti pañca viññāṇā anābhogā pañcahi viññāṇehi na kañci dhammaṃ paṭivijānāti aññatra abhinipātamattā pañcannaṃ viññāṇānaṃ samanantarāpi na kañci dhammaṃ paṭivijānāti pañcahi viññāṇehi na kañci iriyāpathaṃ kappeti pañcannaṃ viññāṇānaṃ samanantarāpi na kañci iriyāpathaṃ kappeti pañcahi viññāṇehi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti pañcannaṃ viññāṇānaṃ samanantarāpi na kāyakammaṃ na vacīkammaṃ paṭṭhapeti {795.2} pañcahi viññāṇehi na kusalākusalaṃ dhammaṃ samādiyati pañcannaṃ viññāṇānaṃ samanantarāpi na kusalākusalaṃ dhammaṃ samādiyati pañcahi viññāṇehi na samāpajjati na vuṭṭhāti pañcannaṃ viññāṇānaṃ samanantarāpi na samāpajjati na vuṭṭhāti pañcahi viññāṇehi na cavati na upapajjati pañcannaṃ viññāṇānaṃ samanantarāpi na cavati na upapajjati pañcahi viññāṇehi na supati na paṭibujjhati na supinaṃ passati pañcannaṃ viññāṇānaṃ samanantarāpi na supati na paṭibujjhati na supinaṃ passati . Yāthāvakavatthuvibhāvanā paññā. Evaṃ ekavidhena ñāṇavatthu. [796] Duvidhena ñāṇavatthu lokiyā paññā lokuttarā paññā kenaci viññeyyā paññā kenaci na viññeyyā paññā sāsavā

--------------------------------------------------------------------------------------------- page421.

Paññā anāsavā paññā āsavavippayuttasāsavā paññā āsavavippayuttaanāsavā paññā saññojaniyā paññā asaññojaniyā paññā saññojanavippayuttasaññojaniyā paññā saññojanavippayuttaasaññojaniyā paññā ganthaniyā paññā aganthaniyā paññā ganthavippayuttaganthaniyā paññā ganthavippayuttaaganthaniyā paññā oghaniyā paññā anoghaniyā paññā oghavippayuttaoghaniyā paññā oghavippayuttaanoghaniyā paññā yoganiyā paññā ayoganiyā paññā yogavippayuttayoganiyā paññā yogavippayuttaayoganiyā paññā nīvaraṇiyā paññā anīvaraṇiyā paññā nīvaraṇavippayuttanīvaraṇiyā paññā nīvaraṇavippayuttaanīvaraṇiyā {796.1} paññā parāmaṭṭhā paññā aparāmaṭṭhā paññā parāmāsavippayuttaparāmaṭṭhā paññā parāmāsavippayuttaaparāmaṭṭhā paññā upādinnā paññā anupādinnā paññā upādāniyā paññā anupādāniyā paññā upādānavippayuttaupādāniyā paññā upādānavippayuttaanupādāniyā paññā saṅkilesikā paññā asaṅkilesikā paññā kilesavippayuttasaṅkilesikā paññā kilesavippayuttaasaṅkilesikā paññā savitakkā paññā avitakkā paññā savicārā paññā avicārā paññā sappītikā paññā appītikā paññā pītisahagatā paññā na pītisahagatā paññā sukhasahagatā paññā na sukhasahagatā paññā upekkhāsahagatā paññā na upekkhāsahagatā paññā kāmāvacarā

--------------------------------------------------------------------------------------------- page422.

Paññā na kāmāvacarā paññā rūpāvacarā paññā na rūpāvacarā paññā arūpāvacarā paññā na arūpāvacarā paññā pariyāpannā paññā apariyāpannā paññā niyyānikā paññā aniyyānikā paññā niyatā paññā aniyatā paññā sauttarā paññā anuttarā paññā atthajāpikā paññā jāpitatthā paññā evaṃ duvidhena ñāṇavatthu. [797] Tividhena ñāṇavatthu . cintāmayā paññā sutamayā paññā bhāvanāmayā paññā dānamayā paññā sīlamayā paññā bhāvanāmayā paññā adhisīle paññā adhicitte paññā adhipaññāya paññā āyakosallaṃ apāyakosallaṃ upāyakosallaṃ. Vipākā paññā vipākadhammadhammā paññā nevavipākanavipākadhammadhammā paññā upādinnupādāniyā paññā anupādinnupādāniyā paññā anupādinnaanupādāniyā paññā savitakkasavicārā paññā avitakkavicāramattā paññā avitakkaavicārā paññā pītisahagatā paññā {797.1} sukhasahagatā paññā upekkhāsahagatā paññā ācayagāminī paññā apacayagāminī paññā nevaācayagāminī- naapacayagāminī paññā sekkhā paññā asekkhā paññā nevasekkhānāsekkhā paññā parittā paññā mahaggatā paññā appamāṇā paññā parittārammaṇā paññā mahaggatārammaṇā paññā appamāṇārammaṇā paññā maggārammaṇā paññā maggahetukā paññā maggādhipatinī paññā uppannā

--------------------------------------------------------------------------------------------- page423.

Paññā anuppannā paññā uppādinī paññā atītā paññā anāgatā paññā paccuppannā paññā atītārammaṇā paññā anāgatārammaṇā paññā paccuppannārammaṇā paññā ajjhattā paññā bahiddhā paññā ajjhattabahiddhā paññā ajjhattārammaṇā paññā bahiddhārammaṇā paññā ajjhattabahiddhārammaṇā paññā. {797.2} Savitakkasavicārā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā atthi upādinnupādāniyā atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā atthi pītisahagatā atthi sukhasahagatā atthi upekkhāsahagatā atthi ācayagāminī atthi apacayagāminī atthi nevaācayagāminīnaapacayagāminī atthi sekkhā atthi asekkhā atthi nevasekkhānāsekkhā atthi parittā atthi mahaggatā atthi appamāṇā atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā atthi maggārammaṇā atthi {797.3} maggahetukā atthi maggādhipatinī atthi uppannā atthi anuppannā atthi uppādinī atthi atītā atthi anāgatā atthi paccuppannā atthi atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā . avitakkavicāramattā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā atthi

--------------------------------------------------------------------------------------------- page424.

Upādinnupādāniyā atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā atthi ācayagāminī atthi apacayagāminī atthi nevaācayagāminīnaapacayagāminī atthi sekkhā atthi asekkhā atthi nevasekkhānāsekkhā atthi uppannā atthi anuppannā atthi uppādinī atthi atītā atthi anāgatā atthi paccuppannā atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā. {797.4} Avitakkaavicārā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā atthi upādinnupādāniyā atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā atthi pītisahagatā atthi sukhasahagatā atthi upekkhāsahagatā atthi ācayagāminī atthi apacayagāminī atthi nevaācayagāminīnaapacayagāminī atthi sekkhā atthi asekkhā atthi nevasekkhānāsekkhā atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā atthi maggārammaṇā atthi maggahetukā atthi maggādhipatinī atthi {797.5} uppannā atthi anuppannā atthi uppādinī atthi atītā atthi anāgatā atthi paccuppannā atthi atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā . pītisahagatā paññā sukhasahagatā paññā atthi vipākā atthi vipākadhammadhammā atthi

--------------------------------------------------------------------------------------------- page425.

Nevavipākanavipākadhammadhammā atthi upādinnupādāniyā atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā atthi savitakkasavicārā atthi avitakkavicāramattā atthi avitakkaavicārā atthi ācayagāminī atthi apacayagāminī atthi nevaācayagāminī- naapacayagāminī atthi {797.6} sekkhā atthi asekkhā atthi nevasekkhānāsekkhā atthi parittā atthi mahaggatā atthi appamāṇā atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā atthi maggārammaṇā atthi maggahetukā atthi maggādhipatinī atthi uppannā atthi anuppannā atthi uppādinī atthi atītā atthi anāgatā atthi paccuppannā atthi atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā. {797.7} Upekkhāsahagatā paññā atthi vipākā atthi vipākadhammadhammā atthi nevavipākanavipākadhammadhammā atthi upādinnupādāniyā atthi anupādinnupādāniyā atthi anupādinnaanupādāniyā atthi ācayagāminī atthi apacayagāminī atthi nevaācayagāminīnaapacayagāminī atthi sekkhā atthi asekkhā atthi nevasekkhānāsekkhā atthi parittā atthi mahaggatā atthi appamāṇā atthi parittārammaṇā atthi mahaggatārammaṇā atthi appamāṇārammaṇā atthi maggārammaṇā atthi maggahetukā atthi maggādhipatinī

--------------------------------------------------------------------------------------------- page426.

Atthi uppannā atthi anuppannā atthi uppādinī atthi atītā atthi anāgatā atthi paccuppannā atthi atītārammaṇā atthi anāgatārammaṇā atthi paccuppannārammaṇā atthi ajjhattā atthi bahiddhā atthi ajjhattabahiddhā atthi ajjhattārammaṇā atthi bahiddhārammaṇā atthi ajjhattabahiddhārammaṇā . evaṃ tividhena ñāṇavatthu. [798] Catubbidhena ñāṇavatthu kammassakataṃ ñāṇaṃ saccānulomikaṃ ñāṇaṃ maggasamaṅgissa ñāṇaṃ phalasamaṅgissa ñāṇaṃ dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ kāmāvacarā paññā rūpāvacarā paññā arūpāvacarā paññā apariyāpannā paññā dhamme ñāṇaṃ anvaye ñāṇaṃ paricce ñāṇaṃ sammatiñāṇaṃ atthi paññā ācayāya no apacayāya atthi paññā apacayāya no ācayāya atthi paññā ācayāya ceva apacayāya ca atthi paññā neva ācayāya no apacayāya atthi paññā nibbidāya no paṭivedhāya atthi paññā paṭivedhāya no nibbidāya atthi paññā nibbidāya ceva paṭivedhāya ca atthi paññā neva nibbidāya no paṭivedhāya hānabhāginī paññā ṭhitibhāginī paññā visesabhāginī paññā nibbedhabhāginī paññā catasso paṭisambhidā catasso paṭipadā cattāri ārammaṇāni jarāmaraṇe ñāṇaṃ jarāmaraṇa- samudaye ñāṇaṃ jarāmaraṇanirodhe ñāṇaṃ jarāmaraṇanirodhagāminiyā

--------------------------------------------------------------------------------------------- page427.

Paṭipadāya ñāṇaṃ jātiyā ñāṇaṃ .pe. bhave ñāṇaṃ .pe. upādāne ñāṇaṃ .pe. taṇhāya ñāṇaṃ .pe. vedanāya ñāṇaṃ .pe. phasse ñāṇaṃ .pe. saḷāyatane ñāṇaṃ .pe. nāmarūpe ñāṇaṃ .pe. Viññāṇe ñāṇaṃ .pe. saṅkhāresu ñāṇaṃ saṅkhārasamudaye ñāṇaṃ saṅkhāranirodhe ñāṇaṃ saṅkhāranirodhagāminiyā paṭipadāya ñāṇaṃ evaṃ catubbidhena ñāṇavatthu. [799] Pañcavidhena ñāṇavatthu pañcaṅgiko sammāsamādhi pañcañāṇiko sammāsamādhi evaṃ pañcavidhena ñāṇavatthu . chabbidhena ñāṇavatthu chasu abhiññāsu paññā evaṃ chabbidhena ñāṇavatthu . Sattavidhena ñāṇavatthu sattasattati ñāṇavatthūni evaṃ sattavidhena ñāṇavatthu . aṭṭhavidhena ñāṇavatthu catūsu maggesu catūsu phalesu paññā evaṃ aṭṭhavidhena ñāṇavatthu . navavidhena ñāṇavatthu navasu anupubbavihārasamāpattīsu paññā evaṃ navavidhena ñāṇavatthu. [800] Dasavidhena ñāṇavatthu dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti . katamāni dasa . idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti yampi tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ

--------------------------------------------------------------------------------------------- page428.

Pavatteti. {800.1} Puna ca paraṃ tathāgato atītānāgatapuccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti yampi tathāgato atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {800.2} Puna ca paraṃ tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti yampi tathāgato sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {800.3} Puna ca paraṃ tathāgato anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ pajānāti yampi tathāgato anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {800.4} Puna ca paraṃ tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti yampi tathāgato sattānaṃ nānādhimuttikataṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {800.5} Puna ca paraṃ tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ pajānāti yampi tathāgato parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ

--------------------------------------------------------------------------------------------- page429.

Pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {800.6} Puna ca paraṃ tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti yampi tathāgato jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {800.7} Puna ca paraṃ tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti yampi tathāgato pubbenivāsānussatiṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {800.8} Puna ca paraṃ tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti yampi tathāgato sattānaṃ cutūpapātaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. {800.9} Puna ca paraṃ tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti yampi tathāgato āsavānaṃ khayaṃ yathābhūtaṃ pajānāti idampi tathāgatassa tathāgatabalaṃ hoti yaṃ balaṃ āgamma tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu sīhanādaṃ nadati brahmacakkaṃ pavatteti. Imāni dasa tathāgatassa tathāgatabalāni yehi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti parisāsu

--------------------------------------------------------------------------------------------- page430.

Sīhanādaṃ nadati brahmacakkaṃ pavatteti evaṃ dasavidhena ñāṇavatthu. Mātikā.


             The Pali Tipitaka in Roman Character Volume 35 page 419-430. https://84000.org/tipitaka/read/roman_read.php?B=35&A=8445&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=8445&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=795&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=795              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10004              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10004              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]