ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                  Tattha katamo saṅkhārakkhandho
     [64]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na hetu. Tividhena saṅkhārakkhandho atthi
Kusalo   atthi   akusalo  atthi  abyākato  .  catuvidhena  saṅkhārakkhandho
atthi  kāmāvacaro  atthi rūpāvacaro atthi arūpāvacaro atthi apariyāpanno.
Pañcavidhena     saṅkhārakkhandho     atthi     sukhindriyasampayutto    atthi
dukkhindriyasampayutto      atthi      somanassindriyasampayutto      atthi
domanassindriyasampayutto   atthi   upekkhindriyasampayutto   .   chabbidhena
saṅkhārakkhandho    cakkhusamphassajā    cetanā    sotasamphassajā   cetanā
ghānasamphassajā    cetanā    jivhāsamphassajā   cetanā   kāyasamphassajā
cetanā   manosamphassajā   cetanā   evaṃ  chabbidhena  saṅkhārakkhandho .
Sattavidhena  saṅkhārakkhandho  cakkhusamphassajā  cetanā  .pe. Kāyasamphassajā
cetanā     manodhātusamphassajā     cetanā    manoviññāṇadhātusamphassajā
cetanā evaṃ sattavidhena saṅkhārakkhandho.
     {64.1}  Aṭṭhavidhena  saṅkhārakkhandho  cakkhusamphassajā cetanā .pe.
Kāyasamphassajā    cetanā    atthi    sukhasahagatā    atthi   dukkhasahagatā
manodhātusamphassajā     cetanā     manoviññāṇadhātusamphassajā    cetanā
evaṃ  aṭṭhavidhena  saṅkhārakkhandho. Navavidhena saṅkhārakkhandho cakkhusamphassajā
cetanā   .pe.   manodhātusamphassajā  cetanā  manoviññāṇadhātusamphassajā
cetanā  atthi  kusalā  atthi  akusalā  atthi  abyākatā  evaṃ  navavidhena
saṅkhārakkhandho  .  dasavidhena  saṅkhārakkhandho cakkhusamphassajā cetanā .pe.
Kāyasamphassajā  cetanā  atthi  sukhasahagatā  atthi  dukkhasahagatā  manodhātu-
samphassajā   cetanā   manoviññāṇadhātusamphassajā  cetanā  atthi  kusalā
Atthi akusalā atthi abyākatā evaṃ dasavidhena saṅkhārakkhandho.
     [65]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na  hetu  .  tividhena  saṅkhārakkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi    adukkhamasukhāya   vedanāya   sampayutto   atthi   vipāko   atthi
vipākadhammadhammo       atthi      nevavipākanavipākadhammadhammo      atthi
upādinnupādāniyo        atthi       anupādinnupādāniyo       atthi
anupādinnānupādāniyo       atthi      saṅkiliṭṭhasaṅkilesiko      atthi
asaṅkiliṭṭhasaṅkilesiko      atthi      asaṅkiliṭṭhāsaṅkilesiko      atthi
savitakkasavicāro    atthi    avitakkavicāramatto   atthi   avitakkāvicāro
atthi pītisahagato atthi sukhasahagato atthi
     {65.1}  upekkhāsahagato  atthi dassanena pahātabbo atthi bhāvanāya
pahātabbo    atthi   nevadassanenanabhāvanāyapahātabbo   atthi   dassanena
pahātabbahetuko   atthi  bhāvanāya  pahātabbahetuko  atthi  nevadassanena-
nabhāvanāyapahātabbahetuko   atthi   ācayagāmi   atthi  apacayagāmi  atthi
nevācayagāmināpacayagāmi   atthi   sekkho   atthi  asekkho  atthi  neva
sekkho   nāsekkho   atthi  paritto  atthi  mahaggato  atthi  appamāṇo
atthi   parittārammaṇo   atthi   mahaggatārammaṇo  atthi  appamāṇārammaṇo
atthi    hīno   atthi   majjhimo   atthi   paṇīto   atthi   micchattaniyato
atthi    sammattaniyato    atthi   aniyato   atthi   maggārammaṇo   atthi
maggahetuko   atthi   maggādhipati   atthi   uppanno   atthi   anuppanno
Atthi   uppādī   atthi   atīto   atthi   anāgato   atthi  paccuppanno
atthi   atītārammaṇo   atthi   anāgatārammaṇo  atthi  paccuppannārammaṇo
atthi    ajjhatto    atthi    bahiddho    atthi   ajjhattabahiddho   atthi
ajjhattārammaṇo      atthi      bahiddhārammaṇo     atthi     ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     [66]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   sahetuko  atthi  ahetuko  atthi  hetusampayutto
atthi  hetuvippayutto  atthi  hetu  ceva  sahetuko ca atthi sahetuko ceva
na  ca  hetu  atthi  hetu  ceva  hetusampayutto  ca  atthi hetusampayutto
ceva  na  ca  hetu  atthi  na  hetu sahetuko atthi na hetu ahetuko atthi
lokiyo   atthi   lokuttaro  atthi  kenaci  viññeyyo  atthi  kenaci  na
viññeyyo   atthi   āsavo   atthi  no  āsavo  atthi  sāsavo  atthi
anāsavo    atthi    āsavasampayutto    atthi   āsavavippayutto   atthi
āsavo ceva sāsavo ca atthi sāsavo ceva no ca āsavo atthi
     {66.1} āsavo ceva āsavasampayutto ca atthi āsavasampayutto ceva
no   ca   āsavo   atthi  āsavavippayuttasāsavo  atthi  āsavavippayutta-
anāsavo   atthi   saññojanaṃ   atthi  no  saññojanaṃ  atthi  saññojaniyo
atthi    asaññojaniyo    atthi   saññojanasampayutto   atthi   saññojana-
vippayutto  atthi  saññojanañceva  saññojaniyo  ca atthi saññojaniyo ceva
no   ca   saññojanaṃ  atthi  saññojanañceva  saññojanasampayutto  ca  atthi
Saññojanasampayutto    ceva    no   ca   saññojanaṃ   atthi   saññojana-
vippayuttasaññojaniyo        atthi        saññojanavippayuttaasaññojaniyo
atthi  gantho  atthi  no  gantho  atthi  ganthaniyo  atthi  aganthaniyo atthi
ganthasampayutto   atthi  ganthavippayutto  atthi  gantho  ceva  ganthaniyo  ca
atthi  ganthaniyo  ceva  no  ca  gantho atthi gantho ceva ganthasampayutto ca
atthi  ganthasampayutto  ceva  no  ca  gantho  atthi  ganthavippayuttaganthaniyo
atthi   ganthavippayuttaaganthaniyo   atthi   ogho  atthi  no  ogho  atthi
oghaniyo   atthi  anoghaniyo  atthi  oghasampayutto  atthi  oghavippayutto
atthi ogho ceva oghaniyo ca atthi oghaniyo ceva no ca ogho atthi
     {66.2}  ogho  ceva  oghasampayutto ca atthi oghasampayutto ceva
no  ca  ogho  atthi  oghavippayuttaoghaniyo  atthi oghavippayuttaanoghaniyo
atthi  yogo  atthi  no  yogo  atthi  yoganiyo  atthi  ayoganiyo atthi
yogasampayutto  atthi  yogavippayutto  atthi  yogo ceva yoganiyo ca atthi
yoganiyo  ceva  no  ca  yogo  atthi yogo ceva yogasampayutto ca atthi
yogasampayutto  ceva  no  ca  yogo  atthi  yogavippayuttayoganiyo  atthi
yogavippayuttaayoganiyo atthi
     {66.3} nīvaraṇaṃ atthi no nīvaraṇaṃ atthi nīvaraṇiyo atthi anīvaraṇiyo atthi
nīvaraṇasampayutto  atthi  nīvaraṇavippayutto  atthi  nīvaraṇañceva  nīvaraṇiyo  ca
atthi  nīvaraṇiyo  ceva  no  ca nīvaraṇaṃ atthi nīvaraṇañceva nīvaraṇasampayutto ca
atthi  nīvaraṇasampayutto  ceva  no  ca  nīvaraṇaṃ atthi nīvaraṇavippayuttanīvaraṇiyo
Atthi   nīvaraṇavippayuttaanīvaraṇiyo  atthi  parāmāso  atthi  no  parāmāso
atthi   parāmaṭṭho   atthi   aparāmaṭṭho  atthi  parāmāsasampayutto  atthi
parāmāsavippayutto  atthi  parāmāso  ceva  parāmaṭṭho ca atthi parāmaṭṭho
ceva   no   ca   parāmāso   atthi   parāmāsavippayuttaparāmaṭṭho  atthi
parāmāsavippayuttaaparāmaṭṭho    atthi    upādinno   atthi   anupādinno
atthi   upādānaṃ   atthi   no   upādānaṃ   atthi   upādāniyo   atthi
anupādāniyo    atthi    upādānasampayutto   atthi   upādānavippayutto
atthi  upādānañceva  upādāniyo  ca  atthi  upādāniyo  ceva  no  ca
upādānaṃ atthi upādānañceva upādānasampayutto ca atthi
     {66.4}   upādānasampayutto   ceva   no   ca  upādānaṃ  atthi
upādānavippayuttaupādāniyo      atthi     upādānavippayuttaanupādāniyo
atthi  kileso  atthi no kileso atthi saṅkilesiko atthi asaṅkilesiko atthi
saṅkiliṭṭho  atthi  asaṅkiliṭṭho  atthi kilesasampayutto atthi kilesavippayutto
atthi kileso ceva saṅkilesiko ca atthi saṅkilesiko ceva no ca kileso atthi
kileso ceva saṅkiliṭṭho ca atthi saṅkiliṭṭho ceva no ca kileso atthi kileso
ceva  kilesasampayutto  ca  atthi kilesasampayutto ceva no ca kileso atthi
kilesavippayuttasaṅkilesiko    atthi    kilesavippayuttaasaṅkilesiko    atthi
dassanena   pahātabbo   atthi  na  dassanena  pahātabbo  atthi  bhāvanāya
pahātabbo    atthi    na    bhāvanāya    pahātabbo   atthi   dassanena
pahātabbahetuko    atthi    na    dassanena    pahātabbahetuko    atthi
Bhāvanāya pahātabbahetuko atthi na bhāvanāya pahātabbahetuko atthi
     {66.5}  savitakko  atthi  avitakko  atthi savicāro atthi avicāro
atthi  sappītiko  atthi  appītiko  atthi  pītisahagato  atthi  na  pītisahagato
atthi  sukhasahagato  atthi  na  sukhasahagato  atthi  upekkhāsahagato  atthi  na
upekkhāsahagato   atthi   kāmāvacaro   atthi   na   kāmāvacaro   atthi
rūpāvacaro  atthi  na  rūpāvacaro  atthi  arūpāvacaro  atthi na arūpāvacaro
atthi    pariyāpanno   atthi   apariyāpanno   atthi   niyyāniko   atthi
aniyyāniko  atthi  niyato  atthi  aniyato  atthi  sauttaro atthi anuttaro
atthi   saraṇo   atthi  araṇo  .  tividhena  saṅkhārakkhandho  atthi  kusalo
atthi akusalo atthi abyākato .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     [67]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi  saraṇo  atthi  araṇo  .  tividhena  saṅkhārakkhandho
atthi  sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto
atthi  adukkhamasukhāya  vedanāya  sampayutto  .pe.  atthi  ajjhattārammaṇo
atthi     bahiddhārammaṇo     atthi     ajjhattabahiddhārammaṇo     .pe.
Evaṃ dasavidhena saṅkhārakkhandho.
                        Dukamūlakaṃ.
     [68]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na  hetu  .  tividhena  saṅkhārakkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
Saṅkhārakkhandho.
     {68.1}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   saraṇo   atthi  araṇo  .  tividhenasaṅkhārakkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saṅkhārakkhandho  .  ekavidhena  saṅkhārakkhandho  cittasampayutto . Duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na hetu. Tividhena saṅkhārakkhandho atthi
sukhāya  vedanāya  sampayutto  atthi  dukkhāya  vedanāya  sampayutto  atthi
adukkhamasukhāya   vedanāya   sampayutto   .pe.   atthi   ajjhattārammaṇo
atthi    bahiddhārammaṇo    atthi   ajjhattabahiddhārammaṇo   .pe.   evaṃ
dasavidhena  saṅkhārakkhandho  .  ekavidhena  saṅkhārakkhandho cittasampayutto.
Duvidhena   saṅkhārakkhandho   atthi   saraṇo   atthi   araṇo   .  tividhena
saṅkhārakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
.pe.     atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi
ajjhattabahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
                        Tikamūlakaṃ.
     [69]   Ekavidhena   saṅkhārakkhandho   cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  atthi  na  hetu  .  tividhena  saṅkhārakkhandho
atthi   kusalo  atthi  akusalo  atthi  abyākato  .pe.  evaṃ  dasavidhena
saṅkhārakkhandho.
     {69.1}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho    atthi    sahetuko    atthi   ahetuko   .   tividhena
Saṅkhārakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
.pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.2}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi  hetusampayutto  atthi  hetuvippayutto  .  tividhena
saṅkhārakkhandho  atthi  vipāko  atthi  vipākadhammadhammo  atthi  nevavipāka-
navipākadhammadhammo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.3}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  ceva  sahetuko  ca atthi sahetuko ceva na ca
hetu   .   tividhena   saṅkhārakkhandho   atthi   upādinnupādāniyo  atthi
anupādinnupādāniyo    atthi    anupādinnānupādāniyo    .pe.   evaṃ
dasavidhena saṅkhārakkhandho.
     {69.4}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  hetu  ceva  hetusampayutto  ca atthi hetusampayutto
ceva  na  ca  hetu  .  tividhena  saṅkhārakkhandho atthi saṅkiliṭṭhasaṅkilesiko
atthi    asaṅkiliṭṭhasaṅkilesiko    atthi   asaṅkiliṭṭhāsaṅkilesiko   .pe.
Evaṃ dasavidhena saṅkhārakkhandho.
     {69.5}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  na  hetu sahetuko atthi na hetu ahetuko. Tividhena
saṅkhārakkhandho   atthi   savitakkasavicāro  atthi  avitakkavicāramatto  atthi
avitakkāvicāro .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.6}    Ekavidhena    saṅkhārakkhandho    cittasampayutto   .
Duvidhena   saṅkhārakkhandho   atthi  lokiyo  atthi  lokuttaro  .  tividhena
saṅkhārakkhandho     atthi     pītisahagato    atthi    sukhasahagato    atthi
upekkhāsahagato .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.7}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  kenaci  viññeyyo  atthi  kenaci  na  viññeyyo.
Tividhena   saṅkhārakkhandho   atthi   dassanena  pahātabbo  atthi  bhāvanāya
pahātabbo    atthi    nevadassanenanabhāvanāyapahātabbo    .pe.   evaṃ
dasavidhena saṅkhārakkhandho.
     {69.8}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  āsavo  atthi no āsavo. Tividhena saṅkhārakkhandho
atthi   dassanena   pahātabbahetuko   atthi   bhāvanāya   pahātabbahetuko
atthi   nevadassanenanabhāvanāyapahātabbahetuko   .pe.   evaṃ   dasavidhena
saṅkhārakkhandho.
     {69.9}   Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  sāsavo  atthi  anāsavo . Tividhena saṅkhārakkhandho
atthi   ācayagāmi   atthi   apacayagāmi   atthi   nevācayagāmināpacayagāmi
.pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.10}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho    atthi   āsavasampayutto   atthi   āsavavippayutto  .
Tividhena  saṅkhārakkhandho  atthi  sekkho  atthi  asekkho atthi nevasekkho
nāsekkho .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.11}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  āsavo  ceva  sāsavo ca atthi sāsavo ceva no ca
Āsavo  .  tividhena  saṅkhārakkhandho  atthi  paritto  atthi mahaggato atthi
appamāṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.12}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi āsavo ceva āsavasampayutto ca atthi āsavasampayutto
ceva  no  ca  āsavo. Tividhena saṅkhārakkhandho atthi parittārammaṇo atthi
mahaggatārammaṇo    atthi   appamāṇārammaṇo   .pe.   evaṃ   dasvidhena
saṅkhārakkhandho.
     {69.13}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  āsavavippayuttasāsavo atthi āsavavippayuttaanāsavo.
Tividhena  saṅkhārakkhandho  atthi  hīno atthi majjhimo atthi paṇīto .pe. Evaṃ
dasavidhena saṅkhārakkhandho.
     {69.14}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   saññojanaṃ   atthi   no   saññojanaṃ  .  tividhena
saṅkhārakkhandho    atthi    micchattaniyato    atthi   sammattaniyato   atthi
aniyato .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.15}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   saññojaniyo   atthi   asaññojaniyo  .  tividhena
saṅkhārakkhandho  atthi  maggārammaṇo  atthi  maggahetuko  atthi  maggādhipati
.pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.16}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho   atthi   saññojanasampayutto  atthi  saññojanavippayutto .
Tividhena  saṅkhārakkhandho  atthi  uppanno  atthi  anuppanno  atthi uppādī
.pe.   evaṃ  dasavidhena  saṅkhārakkhandho  .   ekavidhena  saṅkhārakkhandho
Cittasampayutto    .   duvidhena   saṅkhārakkhandho   atthi   saññojanañceva
saññojaniyo  ca  atthi  saññojaniyo  ceva  no  ca  saññojanaṃ . Tividhena
saṅkhārakkhandho  atthi  atīto  atthi  anāgato  atthi  paccuppanno  .pe.
Evaṃ dasavidhena saṅkhārakkhandho.
     {69.17}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho     atthi     saññojanañceva    saññojanasampayutto    ca
atthi   saññojanasampayutto   ceva   no   ca   saññojanaṃ   .   tividhena
saṅkhārakkhandho     atthi     atītārammaṇo     atthi    anāgatārammaṇo
atthi paccuppannārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
     {69.18}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho       atthi      saññojanavippayuttasaññojaniyo      atthi
saññojanavippayuttaasaññojaniyo    .    tividhena    saṅkhārakkhandho   atthi
ajjhatto   atthi  bahiddho  atthi  ajjhattabahiddho  .pe.  evaṃ  dasavidhena
saṅkhārakkhandho.
     {69.19}  Ekavidhena  saṅkhārakkhandho  cittasampayutto  .  duvidhena
saṅkhārakkhandho  atthi  gantho  atthi  no  gantho. Tividhena saṅkhārakkhandho
atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo .pe. Evaṃ dasavidhena saṅkhārakkhandho.
                      Ubhatovaḍḍhakaṃ.
     [70]   Sattavidhena   saṅkhārakkhandho  atthi  kusalo  atthi  akusalo
atthi  abyākato  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi arūpāvacaro
atthi  apariyāpanno  evaṃ  sattavidhena saṅkhārakkhandho. Aparopi sattavidhena
Saṅkhārakkhandho   atthi   sukhāya   vedanāya   sampayutto   atthi  dukkhāya
vedanāya    sampayutto    atthi   adukkhamasukhāya   vedanāya   sampayutto
.pe.     atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi
ajjhattabahiddhārammaṇo    atthi   kāmāvacaro   atthi   rūpāvacaro   atthi
arūpāvacaro atthi apariyāpanno evaṃ sattavidhena saṅkhārakkhandho.
     [71]     Catuvīsatividhena     saṅkhārakkhandho    cakkhusamphassapaccayā
saṅkhārakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
sotasamphassapaccayā   .pe.   ghānasamphassapaccayā   .pe.  jivhāsamphassa-
paccayā    .pe.    kāyasamphassapaccayā    .pe.   manosamphassapaccayā
saṅkhārakkhandho    atthi    kusalo   atthi   akusalo   atthi   abyākato
cakkhusamphassajā    cetanā    .pe.    manosamphassajā   cetanā   evaṃ
catuvīsatividhena   saṅkhārakkhandho  .  aparopi  catuvīsatividhena  saṅkhārakkhandho
cakkhusamphassapaccayā   saṅkhārakkhandho   atthi  sukhāya  vedanāya  sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto    .pe.    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo
atthi       ajjhattabahiddhārammaṇo       sotasamphassapaccayā      .pe.
Ghānasamphassapaccayā       .pe.       jivhāsamphassapaccayā      .pe.
Kāyasamphassapaccayā .pe. Manosamphassapaccayā
saṅkhārakkhandho     atthi     ajjhattārammaṇo    atthi    bahiddhārammaṇo
atthi     ajjhattabahiddhārammaṇo     cakkhusamphassajā    cetanā    .pe.
Manosamphassajā cetanā evaṃ catuvīsatividhena saṅkhārakkhandho.
     [72]  Tiṃsavidhena  saṅkhārakkhandho  cakkhusamphassapaccayā saṅkhārakkhandho
atthi    kāmāvacaro    atthi   rūpāvacaro   atthi   arūpāvacaro   atthi
apariyāpanno      sotasamphassapaccayā     .pe.     ghānasamphassapaccayā
.pe.    jivhāsamphassapaccayā    .pe.    kāyasamphassapaccayā    .pe.
Manosamphassapaccayā   saṅkhārakkhandho  atthi  kāmāvacaro  atthi  rūpāvacaro
atthi   arūpāvacaro  atthi  apariyāpanno  cakkhusamphassajā  cetanā  .pe.
Manosamphassajā cetanā evaṃ tiṃsavidhena saṅkhārakkhandho.
     [73]  Bahuvidhena  saṅkhārakkhandho  cakkhusamphassapaccayā saṅkhārakkhandho
atthi  kusalo  atthi  akusalo  atthi  abyākato  atthi  kāmāvacaro  atthi
rūpāvacaro   atthi   arūpāvacaro  atthi  apariyāpanno  sotasamphassapaccayā
.pe.       ghānasamphassapaccayā       .pe.      jivhāsamphassapaccayā
.pe.       kāyasamphassapaccayā       .pe.       manosamphassapaccayā
saṅkhārakkhandho   atthi   kusalo   atthi  akusalo  atthi  abyākato  atthi
kāmāvacaro   atthi   rūpāvacaro  atthi  arūpāvacaro  atthi  apariyāpanno
cakkhusamphassajā    cetanā    .pe.    manosamphassajā   cetanā   evaṃ
bahuvidhena    saṅkhārakkhandho    .   aparopi   bahuvidhena   saṅkhārakkhandho
cakkhusamphassapaccayā   saṅkhārakkhandho   atthi  sukhāya  vedanāya  sampayutto
atthi   dukkhāya   vedanāya   sampayutto   atthi  adukkhamasukhāya  vedanāya
sampayutto    .pe.    atthi   ajjhattārammaṇo   atthi   bahiddhārammaṇo
atthi    ajjhattabahiddhārammaṇo   atthi   kāmāvacaro   atthi   rūpāvacaro
Atthi   arūpāvacaro   atthi   apariyāpanno   sotasamphassapaccayā   .pe.
Ghānasamphassapaccayā       .pe.       jivhāsamphassapaccayā      .pe.
Kāyasamphassapaccayā     .pe.     manosamphassapaccayā     saṅkhārakkhandho
atthi    ajjhattārammaṇo    atthi    bahiddhārammaṇo    atthi   ajjhatta-
bahiddhārammaṇo  atthi  kāmāvacaro  atthi  rūpāvacaro  atthi  arūpāvacaro
atthi   apariyāpanno   cakkhusamphassajā   cetanā   .pe.  manosamphassajā
cetanā evaṃ bahuvidhena saṅkhārakkhandho.
                 Ayaṃ vuccati saṅkhārakkhandho.



             The Pali Tipitaka in Roman Character Volume 35 page 44-58. https://84000.org/tipitaka/read/roman_read.php?B=35&A=899              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=899              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=64&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=64              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]