ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [835]   Tattha   katamā   chasu  abhiññāsu  paññā  iddhividhe  ñāṇaṃ
sotadhātuvisuddhiyā    ñāṇaṃ    paracitte    ñāṇaṃ   pubbenivāsānussatiñāṇaṃ
sattānaṃ    cutūpapāte    ñāṇaṃ   āsavānaṃ   khaye   ñāṇaṃ   imā   chasu
abhiññāsu paññā. Evaṃ chabbidhena ñāṇavatthu.
@Footnote: 1 aññattha ...niggayhavāritappattotipi dissati.

--------------------------------------------------------------------------------------------- page453.

[836] Tattha katamāni sattasattari ñāṇavatthūni . jātipaccayā jarāmaraṇanti ñāṇaṃ asati jātiyā natthi jarāmaraṇanti ñāṇaṃ atītampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ asati jātiyā natthi jarāmaraṇanti ñāṇaṃ anāgatampi addhānaṃ jātipaccayā jarāmaraṇanti ñāṇaṃ asati jātiyā natthi jarāmaraṇanti ñāṇaṃ yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ . bhavapaccayā jātīti ñāṇaṃ .pe. upādānapaccayā bhavoti ñāṇaṃ .pe. taṇhāpaccayā upādānanti ñāṇaṃ .pe. vedanāpaccayā taṇhāti ñāṇaṃ .pe. phassapaccayā vedanāti ñāṇaṃ .pe. saḷāyatanapaccayā phassoti ñāṇaṃ .pe. nāmarūpapaccayā saḷāyatananti ñāṇaṃ .pe. viññāṇapaccayā nāmarūpanti ñāṇaṃ .pe. saṅkhārapaccayā viññāṇanti ñāṇaṃ .pe. avijjāpaccayā saṅkhārāti ñāṇaṃ asati avijjāya natthi saṅkhārāti ñāṇaṃ atītampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ asati avijjāya natthi saṅkhārāti ñāṇaṃ anāgatampi addhānaṃ avijjāpaccayā saṅkhārāti ñāṇaṃ asati avijjāya natthi saṅkhārāti ñāṇaṃ yampissa taṃ dhammaṭṭhitiñāṇaṃ tampi khayadhammaṃ vayadhammaṃ virāgadhammaṃ nirodhadhammanti ñāṇaṃ . Imāni sattasattari ñāṇavatthūni. Evaṃ sattavidhena ñāṇavatthu. [837] Tattha katamā catūsu maggesu catūsu phalesu paññā sotāpattimagge paññā sotāpattiphale paññā sakadāgāmimagge

--------------------------------------------------------------------------------------------- page454.

Paññā sakadāgāmiphale paññā anāgāmimagge paññā anāgāmiphale paññā arahattamagge paññā arahattaphale paññā imā catūsu maggesu catūsu phalesu paññā. Evaṃ aṭṭhavidhena ñāṇavatthu. [838] Tattha katamā navasu anupubbavihārasamāpattīsu paññā paṭhamajjhānasamāpattiyā paññā dutiyajjhānasamāpattiyā paññā tatiyajjhānasamāpattiyā paññā catutthajjhānasamāpattiyā paññā ākāsānañcāyatanasamāpattiyā paññā viññāṇañcāyatanasamāpattiyā paññā ākiñcaññāyatanasamāpattiyā paññā nevasaññā- nāsaññāyatanasamāpattiyā paññā saññāvedayitanirodha- samāpattiyāvuṭṭhitassa paccavekkhaṇāñāṇaṃ imā navasu anupubbavihārasamāpattīsu paññā. Evaṃ navavidhena ñāṇavatthu. [839] Tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ . idha tathāgato aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ niccato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ niccato upagaccheyya ṭhānametaṃ vijjatīti pajānāti . Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo kañci saṅkhāraṃ sukhato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci saṅkhāraṃ sukhato upagaccheyya ṭhānametaṃ vijjatīti pajānāti. {839.1} Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno

--------------------------------------------------------------------------------------------- page455.

Puggalo kañci dhammaṃ attato upagaccheyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ puthujjano kañci dhammaṃ attato upagaccheyya ṭhānametaṃ vijjatīti pajānāti . Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ puthujjano mātaraṃ jīvitā voropeyya ṭhānametaṃ vijjatīti pajānāti. {839.2} Aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo pitaraṃ jīvitā voropeyya .pe. arahantaṃ jīvitā voropeyya .pe. Duṭṭhena cittena tathāgatassa lohitaṃ uppādeyya .pe. saṅghaṃ bhindeyya .pe. Aññaṃ satthāraṃ uddiseyya .pe. aṭṭhamaṃ bhavaṃ nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ puthujjano aṭṭhamaṃ bhavaṃ nibbatteyya ṭhānametaṃ vijjatīti pajānāti. {839.3} Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko arahaṃ sammāsambuddho uppajjeyya ṭhānametaṃ vijjatīti pajānāti. Aṭṭhānametaṃ anavakāso yaṃ ekissā lokadhātuyā dve rājāno cakkavattino apubbaṃ acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ ekissā lokadhātuyā eko rājā cakkavatti uppajjeyya ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ

--------------------------------------------------------------------------------------------- page456.

Anavakāso yaṃ itthī arahaṃ assa sammāsambuddho netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ puriso arahaṃ assa sammāsambuddho ṭhānametaṃ vijjatīti pajānāti . aṭṭhānametaṃ anavakāso yaṃ itthī rājā assa cakkavatti netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ puriso rājā assa cakkavatti ṭhānametaṃ vijjatīti pajānāti. {839.4} Aṭṭhānametaṃ anavakāso yaṃ itthī sakkattaṃ kareyya mārattaṃ kareyya brahmattaṃ kareyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ puriso sakkattaṃ kareyya mārattaṃ kareyya brahmattaṃ kareyya ṭhānametaṃ vijjatīti pajānāti. {839.5} Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti. {839.6} Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritassa yaṃ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritassa yaṃ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti. {839.7} Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritassa iṭṭho kanto manāpo vipāko

--------------------------------------------------------------------------------------------- page457.

Nibbatteyya ṭhānametaṃ vijjatīti pajānāti. {839.8} Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritassa yaṃ manosucaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritassa yaṃ manosucaritassa iṭṭho kanto manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti pajānāti. {839.9} Aṭṭhānametaṃ anavakāso yaṃ kāyaduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ kāyaduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti. {839.10} Aṭṭhānametaṃ anavakāso yaṃ vacīduccaritasamaṅgī yaṃ manoduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ vacīduccaritasamaṅgī yaṃ manoduccaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti. {839.11} Aṭṭhānametaṃ anavakāso yaṃ kāyasucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ kāyasucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya

--------------------------------------------------------------------------------------------- page458.

Ṭhānametaṃ vijjatīti pajānāti. {839.12} Aṭṭhānametaṃ anavakāso yaṃ vacīsucaritasamaṅgī yaṃ manosucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya netaṃ ṭhānaṃ vijjatīti pajānāti ṭhānañca kho etaṃ vijjati yaṃ vacīsucaritasamaṅgī yaṃ manosucaritasamaṅgī tannidānaṃ tappaccayā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti pajānāti . ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya taṃ taṃ ṭhānaṃ ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya taṃ taṃ aṭṭhānanti yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ ñāṇaṃ. [840] Tattha katamaṃ tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ . idha tathāgato pajānāti atthekaccāni pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipacanti atthekaccāni pāpakāni kammasamādānāni upadhisampattipaṭibāḷhāni na vipacanti atthekaccāni pāpakāni kammasamādānāni kālasampattipaṭibāḷhāni na vipacanti atthekaccāni pāpakāni kammasamādānāni payogasampattipaṭibāḷhāni na vipacanti atthekaccāni pāpakāni kammasamādānāni gativipattiṃ āgamma vipacanti atthekaccāni pāpakāni kammasamādānāni upadhivipattiṃ āgamma vipacanti

--------------------------------------------------------------------------------------------- page459.

Atthekaccāni pāpakāni kammasamādānāni kālavipattiṃ āgamma vipacanti atthekaccāni pāpakāni kammasamādānāni payogavipattiṃ āgamma vipacanti atthekaccāni kalyāṇāni kammasamādānāni gativipattipaṭibāḷhāni na vipacanti atthekaccāni kalyāṇāni kammasamādānāni upadhivipattipaṭibāḷhāni na vipacanti atthekaccāni kalyāṇāni kammasamādānāni kālavipattipaṭibāḷhāni na vipacanti atthekaccāni kalyāṇāni kammasamādānāni payogavipattipaṭibāḷhāni na vipacanti atthekaccāni kalyāṇāni kammasamādānāni gatisampattiṃ āgamma vipacanti atthekaccāni kalyāṇāni kammasamādānāni upadhisampattiṃ āgamma vipacanti atthekaccāni kalyāṇāni kammasamādānāni kālasampattiṃ āgamma vipacanti atthekaccāni kalyāṇāni kammasamādānāni payogasampattiṃ āgamma vipacantīti . Yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ tathāgatassa atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ. [841] Tattha katamaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ . idha tathāgato ayaṃ maggo ayaṃ paṭipadā nirayagāminīti pajānāti ayaṃ maggo ayaṃ paṭipadā tiracchānagāminīti pajānāti ayaṃ maggo ayaṃ paṭipadā pittivisayagāminīti pajānāti ayaṃ maggo ayaṃ paṭipadā manussalokagāminīti pajānāti ayaṃ maggo ayaṃ paṭipadā devalokagāminīti pajānāti ayaṃ maggo ayaṃ paṭipadā nibbānagāminīti

--------------------------------------------------------------------------------------------- page460.

Pajānāti . yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ tathāgatassa sabbatthagāminiṃ paṭipadaṃ yathābhūtaṃ ñāṇaṃ. [842] Tattha katamaṃ tathāgatassa anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ ñāṇaṃ . idha tathāgato khandhanānattaṃ pajānāti āyatananānattaṃ pajānāti dhātunānattaṃ pajānāti anekadhātuṃ nānādhātuṃ lokaṃ pajānāti . yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ tathāgatassa anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ ñāṇaṃ. [843] Tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ . idha tathāgato pajānāti santi sattā hīnādhimuttikā santi sattā paṇītādhimuttikā hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissantīti . yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ.

--------------------------------------------------------------------------------------------- page461.

[844] Tattha katamaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ . idha tathāgato sattānaṃ āsayaṃ pajānāti anusayaṃ pajānāti caritaṃ pajānāti adhimuttiṃ pajānāti apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye dūviññāpaye bhabbābhabbe satte pajānāti . katamo ca sattānaṃ āsayo sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā iti bhavadiṭṭhisannissitā vā sattā honti vibhavadiṭṭhisannissitā vā ete vā pana ubho ante anupagamma idappaccayatāpaṭiccasamuppannesu dhammesu anulomikā khanti paṭiladdhā hoti yathābhūtaṃ vā ñāṇaṃ ayaṃ sattānaṃ āsayo. {844.1} Katamo ca sattānaṃ anusayo sattānusayā kāmarāgānusayo paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo yaṃ loke piyarūpaṃ sātarūpaṃ ettha sattānaṃ rāgānusayo anuseti yaṃ loke appiyarūpaṃ asātarūpaṃ ettha sattānaṃ paṭighānusayo anuseti iti imesu dvīsu dhammesu avijjā anupatitā tadekaṭṭho māno ca diṭṭhi ca vicikicchā ca daṭṭhabbā ayaṃ sattānaṃ anusayo. Katamaṃ ca sattānaṃ caritaṃ puññābhisaṅkhāro

--------------------------------------------------------------------------------------------- page462.

Apuññābhisaṅkhāro āneñjābhisaṅkhāro parittabhūmako vā mahābhūmako vā idaṃ sattānaṃ caritaṃ. {844.2} Katamā ca sattānaṃ adhimutti santi sattā hīnādhimuttikā santi sattā paṇītādhimuttikā hīnādhimuttikā sattā hīnādhimuttike satte sevanti bhajanti payirupāsanti paṇītādhimuttikā sattā paṇītādhimuttike satte sevanti bhajanti payirupāsanti atītampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu paṇītādhimuttikā sattā paṇītādhimuttike satte seviṃsu bhajiṃsu payirupāsiṃsu anāgatampi addhānaṃ hīnādhimuttikā sattā hīnādhimuttike satte sevissanti bhajissanti payirupāsissanti paṇītādhimuttikā sattā paṇītādhimuttike satte sevissanti bhajissanti payirupāsissanti ayaṃ sattānaṃ adhimutti. {844.3} Katame te sattā mahārajakkhā dasa kilesavatthūni lobho doso moho māno diṭṭhi vicikicchā thīnaṃ uddhaccaṃ ahirikaṃ anottappaṃ yesaṃ sattānaṃ imāni dasa kilesavatthūni āsevitāni bhāvitāni bahulīkatāni ussadagatāni ime te sattā mahārajakkhā. {844.4} Katame te sattā apparajakkhā yesaṃ sattānaṃ imāni dasa kilesavatthūni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni ime te sattā apparajakkhā. {844.5} Katame te sattā mudindriyā pañcindriyāni saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ yesaṃ sattānaṃ imāni pañcindriyāni anāsevitāni abhāvitāni abahulīkatāni anussadagatāni

--------------------------------------------------------------------------------------------- page463.

Ime te sattā mudindriyā. {844.6} Katame te sattā tikkhindriyā yesaṃ sattānaṃ imāni pañcindriyāni āsevitāni bhāvitāni bahulīkatāni ussadagatāni ime te sattā tikkhindriyā. {844.7} Katame te sattā dvākārā ye te sattā pāpāsayā pāpānusayā pāpacaritā pāpādhimuttikā mahārajakkhā mudindriyā ime te sattā dvākārā. {844.8} Katame te sattā svākārā ye te sattā kalyāṇāsayā kalyāṇacaritā kalyāṇādhimuttikā apparajakkhā tikkhindriyā ime te sattā svākārā. {844.9} Katame te sattā dūviññāpayā ye ca te sattā dvākārā teva te sattā dūviññāpayā ye ca te sattā svākārā teva te sattā suviññāpayā. {844.10} Katame te sattā abhabbā ye te sattā kammāvaraṇena samannāgatā kilesāvaraṇena samannāgatā vipākāvaraṇena samannāgatā assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ ime te sattā abhabbā. {844.11} Katame te sattā bhabbā ye te sattā na kammāvaraṇena samannāgatā na kilesāvaraṇena samannāgatā na vipākāvaraṇena samannāgatā saddhā chandikā paññavanto bhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ ime te sattā bhabbāti yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ tathāgatassa parasattānaṃ parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ. [845] Tattha katamaṃ tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ

--------------------------------------------------------------------------------------------- page464.

Saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ . jhāyīti cattāro jhāyī atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti pacceti atthekacco jhāyī vipattiṃyeva samānaṃ sampattīti pacceti atthekacco jhāyī sampattiṃyeva samānaṃ sampattīti pacceti atthekacco jhāyī vipattiṃyeva samānaṃ vipattīti pacceti ime cattāro jhāyī. {845.1} Aparepi cattāro jhāyī atthekacco jhāyī dandhaṃ samāpajjati khippaṃ vuṭṭhāti atthekacco jhāyī khippaṃ samāpajjati dandhaṃ vuṭṭhāti atthekacco jhāyī dandhaṃ samāpajjati dandhaṃ vuṭṭhāti atthekacco jhāyī khippaṃ samāpajjati khippaṃ vuṭṭhāti ime cattāro jhāyī. {845.2} Aparepi cattāro jhāyī atthekacco jhāyī samādhismiṃ samādhikusalo hoti na samādhismiṃ samāpattikusalo atthekacco jhāyī samādhismiṃ samāpattikusalo hoti na samādhismiṃ samādhikusalo atthekacco jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ samāpattikusalo ca atthekacco jhāyī neva samādhismiṃ samādhikusalo hoti na samādhismiṃ samāpattikusalo ime cattāro jhāyī . jhānanti cattāri jhānāni paṭhamaṃ jhānaṃ dutiyaṃ jhānaṃ tatiyaṃ jhānaṃ catutthaṃ jhānaṃ. {845.3} Vimokkhoti aṭṭha vimokkhā rūpī rūpāni passati ayaṃ paṭhamo vimokkho ajjhattaṃ arūpasaññī bahiddhā rūpāni passati ayaṃ dutiyo vimokkho subhantveva adhimutto hoti ayaṃ tatiyo vimokkho sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā

--------------------------------------------------------------------------------------------- page465.

Ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ catuttho vimokkho sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ pañcamo vimokkho sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ chaṭṭho vimokkho sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati ayaṃ sattamo vimokkho sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ayaṃ aṭṭhamo vimokkho. {845.4} Samādhīti tayo samādhī savitakkasavicāro samādhi avitakkavicāramatto samādhi avitakkaavicāro samādhi. {845.5} Samāpattīti nava anupubbavihārasamāpattiyo paṭhamajjhānasamāpatti dutiyajjhānasamāpatti tatiyajjhānasamāpatti catutthajjhānasamāpatti ākāsānañcāyatanasamāpatti viññāṇañcāyatanasamāpatti ākiñcaññāyatanasamāpatti nevasaññānāsaññāyatanasamāpatti saññāvedayitanirodhasamāpatti. {845.6} Saṅkilesanti hānabhāgiyo dhammo . vodānanti visesabhāgiyo dhammo . vuṭṭhānanti vodānampi vuṭṭhānaṃ tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhānanti yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ tathāgatassa jhānavimokkha- samādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ. [846] Tattha katamaṃ tathāgatassa pubbenivāsānussatiṃ yathābhūtaṃ

--------------------------------------------------------------------------------------------- page466.

Ñāṇaṃ . idha tathāgato anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattālīsaṃpi jātiyo paññāsaṃpi jātiyo jātisataṃpi jātisahassaṃpi jātisatasahassaṃpi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi . idaṃ tathāgatassa pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ. [847] Tattha katamaṃ tathāgatassa sattānaṃ cutūpapātaṃ ñāṇaṃ . Idha tathāgato dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ

--------------------------------------------------------------------------------------------- page467.

Nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti . yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ tathāgatassa sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ. [848] Tattha katamaṃ tathāgatassa āsavānaṃ khayaṃ yathābhūtaṃ ñāṇaṃ. Idha tathāgato āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati . yā tattha paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi idaṃ tathāgatassa āsavānaṃ khayaṃ yathābhūtaṃ ñāṇanti. Ñāṇavibhaṅgo samatto. ----------


             The Pali Tipitaka in Roman Character Volume 35 page 452-467. https://84000.org/tipitaka/read/roman_read.php?B=35&A=9137&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=9137&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=835&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=64              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=835              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=10653              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=10653              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]