ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                     Khuddakavatthuvibhaṅgo
     [849]  Jātimado  gottamado  ārogyamado  yobbanamado jīvitamado
lābhamado  sakkāramado  garukāramado  purekkhāramado  parivāramado bhogamado
Vaṇṇamado     sutamado     paṭibhāṇamado    rattaññumado    piṇḍapātikamado
anavaññattimado   iriyāpathamado   iddhimado   yasamado   sīlamado  jhānamado
sippamado   ārohamado   pariṇāhamado   saṇṭhānamado   pāripūrimado  mado
pamādo   thambho   sārambho   aticchatā   mahicchatā   pāpicchatā   siṅgaṃ
tintiṇaṃ   cāpalyaṃ   asabhāgavutti   arati   tandi   vijambhikā   bhattasammado
cetaso  līnattaṃ  kuhanā  lapanā  nemittikatā  nippesikatā  lābhena  lābhaṃ
jigiṃsanatā   seyyohamasmīti   māno   sadisohamasmīti   māno  hīnohamasmīti
māno  seyyassa  seyyohamasmīti  māno  seyyassa  sadisohamasmīti  māno
seyyassa   hīnohamasmīti  māno  sadisassa  seyyohamasmīti  māno  sadisassa
sadisohamasmīti  māno  sadisassa  hīnohamasmīti  māno  hīnassa seyyohamasmīti
māno  hīnassa  sadisohamasmīti  māno  hīnassa  hīnohamasmīti  māno  māno
atimāno   mānātimāno   omāno   adhimāno  asmimāno  micchāmāno
ñātivitakko   janapadavitakko   amaravitakko  parānudayatāpaṭisaṃyutto  vitakko
lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko.
     [850]  Kodho  ca  upanāho  ca  makkho  ca  palāso  ca  issā
ca    macchariyañca   māyā   ca   sātheyyañca   avijjā   ca   bhavataṇhā
ca   bhavadiṭṭhi   ca   vibhavadiṭṭhi   ca   sassatadiṭṭhi   ca   ucchedadiṭṭhi   ca
antavādiṭṭhi   ca   anantavādiṭṭhi   ca  pubbantānudiṭṭhi  ca  aparantānudiṭṭhi
ca    ahirikañca    anottappañca    dovacassatā   ca   pāpamittatā   ca
anājjavo   ca   amaddavo   ca   akkhanti  ca  asoraccañca  asākhalyañca
Appaṭisanthāro   ca  indriyesu  aguttadvāratā  ca  bhojane  amattaññutā
ca    muṭṭhasaccañca    asampajaññañca    sīlavipatti    ca   diṭṭhivipatti   ca
ajjhattaṃ saññojanañca bahiddhā saññojanañca.
     [851]    Tīṇi    akusalamūlāni    tayo    akusalavitakkā   tisso
akusalasaññā     tisso     akusaladhātuyo    tīṇi    duccaritāni    tayo
āsavā    tīṇi    saññojanāni    tisso    taṇhā    aparāpi   tisso
taṇhā    aparāpi   tisso   taṇhā   tisso   esanā   tisso   vidhā
tīṇi    bhayāni    tīṇi    tamāni   tīṇi   titthāyatanāni   tayo   kiñcanā
tīṇi    aṅgaṇāni    tīṇi    malāni    tīṇi    visamāni   aparānipi   tīṇi
visamāni    tayo    aggī   tayo   kasāvā   aparepi   tayo   kasāvā
assādadiṭṭhi    attānudiṭṭhi   micchādiṭṭhi   arati   vihesā   adhammacariyā
dovacassatā   pāpamittatā   nānattasaññā   uddhaccaṃ   kosajjaṃ   pamādo
asantuṭṭhitā    asampajaññatā   mahicchatā   ahirikaṃ   anottappaṃ   pamādo
anādariyaṃ   dovacassatā   pāpamittatā   assaddhiyaṃ   avadaññutā   kosajjaṃ
uddhaccaṃ    asaṃvaro    dussīlyaṃ    ariyānaṃ    adassanakamyatā    saddhammaṃ
asotukamyatā     upārambhacittatā    muṭṭhasaccaṃ    asampajaññaṃ    cetaso
vikkhepo ayoniso manasikāro kummaggasevanā cetaso līnattaṃ.
     [852]   Cattāro   āsavā  cattāro  ganthā  cattāro  oghā
cattāro    yogā    cattāri    upādānāni   cattāro   taṇhuppādā
cattāri   agatigamanāni   cattāro   vipariyesā  cattāro  anariyavohārā
Aparepi    cattāro   anariyavohārā   cattāri   duccaritāni   aparānipi
cattāri    duccaritāni   cattāri   bhayāni   aparānipi   cattāri   bhayāni
aparānipi    cattāri    bhayāni   aparānipi   cattāri   bhayāni   catasso
diṭṭhiyo.
     [853]     Pañcorambhāgiyāni    saññojanāni    pañcuddhambhāgiyāni
saññojanāni    pañca    macchariyāni    pañca    saṅgā    pañca   sallā
pañca    cetokhīlā    pañca    cetaso    vinibandhā   pañca   nīvaraṇāni
pañca    kammāni    ānantarikāni    pañca    diṭṭhiyo    pañca   verā
pañca    byasanā    pañca    akkhantiyā    ādīnavā    pañca    bhayāni
pañca diṭṭhadhammanibbānavādā.
     [854]   Cha   vivādamūlāni   cha  chandarāgā  gehasitā  dhammā  cha
virodhavatthūni    cha    taṇhākāyā    cha    agāravā    cha   parihāniyā
dhammā   aparepi   cha   parihāniyā   dhammā   cha   somanassupavicārā  cha
domanassupavicārā   cha   upekkhūpavicārā   cha   gehasitāni   somanassāni
cha gehasitāni domanassāni cha gehasitā upekkhā cha diṭṭhiyo.
     [855]   Satta   anusayā  satta  pariyuṭṭhānāni  satta  saññojanāni
satta asaddhammā satta duccaritāni satta mānā satta diṭṭhiyo.
     [856]  Aṭṭha  kilesavatthūni  aṭṭha  kusītavatthūni  aṭṭhasu  lokadhammesu
cittassa     paṭighāto     aṭṭha    anariyavohārā    aṭṭha    micchattā
aṭṭha purisadosā aṭṭha asaññivādā aṭṭha nevasaññināsaññivādā.
     [857]   Nava   āghātavatthūni   nava   purisamalāni  navavidhā  mānā
nava    taṇhāmūlakā    dhammā   nava   iñjitāni   nava   maññitāni   nava
phanditāni nava papañcitāni nava saṅkhatāni.
     [858]  Dasa  kilesavatthūni  dasa  āghātavatthūni  dasa  akusalakammapathā
dasa   saññojanāni   dasa   micchattā   dasavatthukā  micchādiṭṭhi  dasavatthukā
antaggāhikā diṭṭhi.
     [859]    Aṭṭhārasa    taṇhāvicaritāni    ajjhattikassa   upādāya
aṭṭhārasa      taṇhāvicaritāni     bāhirassa     upādāya     tadekajjhaṃ
abhisaññūhitvā    abhisaṅkhipitvā    chattiṃsa   taṇhāvicaritāni   honti   iti
atītāni   chattiṃsa   taṇhāvicaritāni   anāgatāni   chattiṃsa   taṇhāvicaritāni
paccuppannāni     chattiṃsa    taṇhāvicaritāni    tadekajjhaṃ    abhisaññūhitvā
abhisaṅkhipitvā   aṭṭhasataṃ  taṇhāvicaritaṃ  hoti  yāni  ca  dvāsaṭṭhidiṭṭhigatāni
brahmajāle veyyākaraṇe vuttāni bhagavatā.
                        Mātikā.



             The Pali Tipitaka in Roman Character Volume 35 page 467-471. https://84000.org/tipitaka/read/roman_read.php?B=35&A=9452              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=9452              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=849&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=849              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=11816              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=11816              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]