ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

                     Khuddakavatthuvibhaṅgo
     [849]  Jātimado  gottamado  ārogyamado  yobbanamado jīvitamado
lābhamado  sakkāramado  garukāramado  purekkhāramado  parivāramado bhogamado

--------------------------------------------------------------------------------------------- page468.

Vaṇṇamado sutamado paṭibhāṇamado rattaññumado piṇḍapātikamado anavaññattimado iriyāpathamado iddhimado yasamado sīlamado jhānamado sippamado ārohamado pariṇāhamado saṇṭhānamado pāripūrimado mado pamādo thambho sārambho aticchatā mahicchatā pāpicchatā siṅgaṃ tintiṇaṃ cāpalyaṃ asabhāgavutti arati tandi vijambhikā bhattasammado cetaso līnattaṃ kuhanā lapanā nemittikatā nippesikatā lābhena lābhaṃ jigiṃsanatā seyyohamasmīti māno sadisohamasmīti māno hīnohamasmīti māno seyyassa seyyohamasmīti māno seyyassa sadisohamasmīti māno seyyassa hīnohamasmīti māno sadisassa seyyohamasmīti māno sadisassa sadisohamasmīti māno sadisassa hīnohamasmīti māno hīnassa seyyohamasmīti māno hīnassa sadisohamasmīti māno hīnassa hīnohamasmīti māno māno atimāno mānātimāno omāno adhimāno asmimāno micchāmāno ñātivitakko janapadavitakko amaravitakko parānudayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko. [850] Kodho ca upanāho ca makkho ca palāso ca issā ca macchariyañca māyā ca sātheyyañca avijjā ca bhavataṇhā ca bhavadiṭṭhi ca vibhavadiṭṭhi ca sassatadiṭṭhi ca ucchedadiṭṭhi ca antavādiṭṭhi ca anantavādiṭṭhi ca pubbantānudiṭṭhi ca aparantānudiṭṭhi ca ahirikañca anottappañca dovacassatā ca pāpamittatā ca anājjavo ca amaddavo ca akkhanti ca asoraccañca asākhalyañca

--------------------------------------------------------------------------------------------- page469.

Appaṭisanthāro ca indriyesu aguttadvāratā ca bhojane amattaññutā ca muṭṭhasaccañca asampajaññañca sīlavipatti ca diṭṭhivipatti ca ajjhattaṃ saññojanañca bahiddhā saññojanañca. [851] Tīṇi akusalamūlāni tayo akusalavitakkā tisso akusalasaññā tisso akusaladhātuyo tīṇi duccaritāni tayo āsavā tīṇi saññojanāni tisso taṇhā aparāpi tisso taṇhā aparāpi tisso taṇhā tisso esanā tisso vidhā tīṇi bhayāni tīṇi tamāni tīṇi titthāyatanāni tayo kiñcanā tīṇi aṅgaṇāni tīṇi malāni tīṇi visamāni aparānipi tīṇi visamāni tayo aggī tayo kasāvā aparepi tayo kasāvā assādadiṭṭhi attānudiṭṭhi micchādiṭṭhi arati vihesā adhammacariyā dovacassatā pāpamittatā nānattasaññā uddhaccaṃ kosajjaṃ pamādo asantuṭṭhitā asampajaññatā mahicchatā ahirikaṃ anottappaṃ pamādo anādariyaṃ dovacassatā pāpamittatā assaddhiyaṃ avadaññutā kosajjaṃ uddhaccaṃ asaṃvaro dussīlyaṃ ariyānaṃ adassanakamyatā saddhammaṃ asotukamyatā upārambhacittatā muṭṭhasaccaṃ asampajaññaṃ cetaso vikkhepo ayoniso manasikāro kummaggasevanā cetaso līnattaṃ. [852] Cattāro āsavā cattāro ganthā cattāro oghā cattāro yogā cattāri upādānāni cattāro taṇhuppādā cattāri agatigamanāni cattāro vipariyesā cattāro anariyavohārā

--------------------------------------------------------------------------------------------- page470.

Aparepi cattāro anariyavohārā cattāri duccaritāni aparānipi cattāri duccaritāni cattāri bhayāni aparānipi cattāri bhayāni aparānipi cattāri bhayāni aparānipi cattāri bhayāni catasso diṭṭhiyo. [853] Pañcorambhāgiyāni saññojanāni pañcuddhambhāgiyāni saññojanāni pañca macchariyāni pañca saṅgā pañca sallā pañca cetokhīlā pañca cetaso vinibandhā pañca nīvaraṇāni pañca kammāni ānantarikāni pañca diṭṭhiyo pañca verā pañca byasanā pañca akkhantiyā ādīnavā pañca bhayāni pañca diṭṭhadhammanibbānavādā. [854] Cha vivādamūlāni cha chandarāgā gehasitā dhammā cha virodhavatthūni cha taṇhākāyā cha agāravā cha parihāniyā dhammā aparepi cha parihāniyā dhammā cha somanassupavicārā cha domanassupavicārā cha upekkhūpavicārā cha gehasitāni somanassāni cha gehasitāni domanassāni cha gehasitā upekkhā cha diṭṭhiyo. [855] Satta anusayā satta pariyuṭṭhānāni satta saññojanāni satta asaddhammā satta duccaritāni satta mānā satta diṭṭhiyo. [856] Aṭṭha kilesavatthūni aṭṭha kusītavatthūni aṭṭhasu lokadhammesu cittassa paṭighāto aṭṭha anariyavohārā aṭṭha micchattā aṭṭha purisadosā aṭṭha asaññivādā aṭṭha nevasaññināsaññivādā.

--------------------------------------------------------------------------------------------- page471.

[857] Nava āghātavatthūni nava purisamalāni navavidhā mānā nava taṇhāmūlakā dhammā nava iñjitāni nava maññitāni nava phanditāni nava papañcitāni nava saṅkhatāni. [858] Dasa kilesavatthūni dasa āghātavatthūni dasa akusalakammapathā dasa saññojanāni dasa micchattā dasavatthukā micchādiṭṭhi dasavatthukā antaggāhikā diṭṭhi. [859] Aṭṭhārasa taṇhāvicaritāni ajjhattikassa upādāya aṭṭhārasa taṇhāvicaritāni bāhirassa upādāya tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā chattiṃsa taṇhāvicaritāni honti iti atītāni chattiṃsa taṇhāvicaritāni anāgatāni chattiṃsa taṇhāvicaritāni paccuppannāni chattiṃsa taṇhāvicaritāni tadekajjhaṃ abhisaññūhitvā abhisaṅkhipitvā aṭṭhasataṃ taṇhāvicaritaṃ hoti yāni ca dvāsaṭṭhidiṭṭhigatāni brahmajāle veyyākaraṇe vuttāni bhagavatā. Mātikā.


             The Pali Tipitaka in Roman Character Volume 35 page 467-471. https://84000.org/tipitaka/read/roman_read.php?B=35&A=9452&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=9452&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=849&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=849              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=11816              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=11816              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]