ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [860]   Tattha   katamo   jātimado  jātiṃ  paṭicca  mado  majjanā
majjitattaṃ     māno     maññanā     maññitattaṃ     uṇṇati    uṇṇāmo
dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati jātimado.
     [861]    Tattha   katamo   gottamado   gottaṃ   paṭicca   .pe.
Ārogyaṃ   paṭicca   .pe.   yobbanaṃ   paṭicca   .pe.   jīvitaṃ   paṭicca

--------------------------------------------------------------------------------------------- page472.

.pe. Lābhaṃ paṭicca .pe. sakkāraṃ paṭicca .pe. garukāraṃ paṭicca .pe. purekkhāraṃ paṭicca .pe. parivāraṃ paṭicca .pe. Bhogaṃ paṭicca .pe. vaṇṇaṃ paṭicca .pe. sutaṃ paṭicca .pe. Paṭibhāṇaṃ paṭicca .pe. rattaññutaṃ paṭicca .pe. piṇḍapātikattaṃ paṭicca .pe. anavaññattiṃ paṭicca .pe. ariyāpathaṃ paṭicca .pe. Iddhiṃ paṭicca .pe. yasaṃ paṭicca .pe. sīlaṃ paṭicca .pe. Jhānaṃ paṭicca .pe. sippaṃ paṭicca .pe. ārohaṃ paṭicca .pe. Pariṇāhaṃ paṭicca .pe. saṇṭhānaṃ paṭicca .pe. pāripūriṃ paṭicca mado majjanā majjitattaṃ māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati pāripūrimado. [862] Tattha katamo mado yo mado majjanā majjitattaṃ māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati mado. [863] Tattha katamo pamādo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu cittassa vossaggo vossaggānuppadānaṃ kusalānaṃ vā dhammānaṃ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṃ anadhiṭṭhānaṃ ananuyogo pamādo yo evarūpo pamādo pamajjanā pamajjitattaṃ ayaṃ

--------------------------------------------------------------------------------------------- page473.

Vuccati pamādo. [864] Tattha katamo thambho yo thambho thambhanā thambhitattaṃ kakkhaḷiyaṃ phārusiyaṃ ujucittatā amudutā ayaṃ vuccati thambho. [865] Tattha katamo sārambho yo sārambho paṭisārambho sārambhanā paṭisārambhanā paṭisārambhitattaṃ ayaṃ vuccati sārambho. [866] Tattha katamā aticchatā itaritaracīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā yā evarūpā icchā icchāgataṃ aticchatā rāgo sārāgo .pe. Cittassa sārāgo ayaṃ vuccati aticchatā. [867] Tattha katamā mahicchatā itaritaracīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārehi pañcahi vā kāmaguṇehi asantuṭṭhassa bhiyyokamyatā yā evarūpā icchā icchāgataṃ mahicchatā rāgo sārāgo .pe. Cittassa sārāgo ayaṃ vuccati mahicchatā. [868] Tattha katamā pāpicchatā idhekacco assaddho samāno saddhoti maṃ jano jānātūti icchati dussīlo samāno sīlavāti maṃ jano jānātūti icchati appassuto samāno bahussutoti maṃ jano jānātūti icchati saṅgaṇikārāmo samāno pavivittoti maṃ jano jānātūti icchati kusīto samāno āraddhaviriyoti maṃ jano jānātūti icchati muṭṭhassati samāno upaṭṭhitassatīti maṃ jano jānātūti icchati asamāhito samāno samāhitoti maṃ jano jānātūti icchati

--------------------------------------------------------------------------------------------- page474.

Duppañño samāno paññavāti maṃ jano jānātūti icchati akhīṇāsavo samāno khīṇāsavoti maṃ jano jānātūti icchati yā evarūpā icchā icchāgataṃ pāpicchatā rāgo sārāgo .pe. cittassa sārāgo ayaṃ vuccati pāpicchatā. [869] Tattha katamaṃ siṅgaṃ yaṃ siṅgaṃ siṅgāratā caturatā cāturiyaṃ parikkhatatā pārikkhatiyaṃ idaṃ vuccati siṅgaṃ. [870] Tattha katamaṃ tintiṇaṃ yaṃ tintiṇaṃ tintiṇāyanā tintiṇāyitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ puñcikatā sādhukamyatā idaṃ vuccati tintiṇaṃ. [871] Tattha katamaṃ cāpalyaṃ cīvaramaṇḍanā pattamaṇḍanā senāsanamaṇḍanā imassa vā pūtikāyassa bāhirānaṃ vā parikkhārānaṃ maṇḍanā vibhūsanā keḷanā parikeḷanā giddhikatā giddhikattaṃ capalatā cāpalyaṃ idaṃ vuccati cāpalyaṃ. [872] Tattha katamā asabhāgavutti mātari vā pitari vā jeṭṭhe vā bhātari vā ācariyesu vā upajjhāye vā buddhe vā sāvakesu vā aññataraññataresu garuṭṭhānikesu vippaṭikūlagāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appaṭissavatā ayaṃ vuccati asabhāgavutti. [873] Tattha katamā arati pantesu vā senāsanesu aññataraññataresu vā adhikusalesu dhammesu arati aratikā anabhirati anabhiramanā

--------------------------------------------------------------------------------------------- page475.

Ukkaṇṭhitā paritasitā ayaṃ vuccati arati. [874] Tattha katamā tandi yā tandi tandiyanā tandimanakatā ālasyaṃ ālasāyanā ālasāyitattaṃ ayaṃ vuccati tandi. [875] Tattha katamā vijambhikā yā kāyassa jambhanā vijambhanā ānamanā vinamanā sannamanā paṇamanā byādhiyakaṃ ayaṃ vuccati vijambhikā. [876] Tattha katamo bhattasammado yā bhuttāvissa bhattamucchā bhattakilamatho bhattapariḷāho kāyaduṭṭhullaṃ ayaṃ vuccati bhattasammado. [877] Tattha katamaṃ cetaso līnattaṃ yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṃ līyanā līyitattaṃ thīnaṃ thīyanā thīyitattaṃ cittassa idaṃ vuccati cetaso līnattaṃ. [878] Tattha katamā kuhanā lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa paccayapaṭisevanasaṅkhātena vā sāmantajappitena vā iriyāpathassa vā aṭṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ ayaṃ vuccati kuhanā. [879] Tattha katamā lapanā lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ ālapanā lapanā sallapanā ullapanā samullapanā unnahanā samunnahanā ukkāpanā samukkāpanā anuppiyabhāṇitā pātukamyatā muggasūpatā pāribhaṭyatā ayaṃ vuccati lapanā.

--------------------------------------------------------------------------------------------- page476.

[880] Tattha katamā nemittikatā lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yaṃ paresaṃ nimittaṃ nimittakammaṃ obhāso obhāsakammaṃ sāmantajappā parikathā ayaṃ vuccati nemittikatā. [881] Tattha katamā nippesikatā lābhasakkārasilokasannissitassa pāpicchassa icchāpakatassa yā paresaṃ akkosanā vambhanā garahaṇā ukkhepanā samukkhepanā khipanā saṅkhipanā pāpanā sampāpanā avaṇṇahārikā paripiṭṭhimaṃsikatā ayaṃ vuccati nippesikatā. [882] Tattha katamā lābhena lābhaṃ jigiṃsanatā lābhasakkāra- silokasannissito pāpiccho icchāpakato ito laddhaṃ āmisaṃ amutra harati amutra vā laddhaṃ āmisaṃ idha āharati yā evarūpā āmisena āmisassa eṭṭhi gaveṭṭhi pariyeṭṭhi esanā gavesanā pariyesanā ayaṃ vuccati lābhena lābhaṃ jigiṃsanatā. [883] Tattha katamo seyyohamasmīti māno idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vatthunā mānaṃ jappeti yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati seyyohamasmīti māno.

--------------------------------------------------------------------------------------------- page477.

[884] Tattha katamo sadisohamasmīti māno idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vatthunā mānaṃ jappeti yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati sadisohamasmīti māno. [885] Tattha katamo hīnohamasmīti māno idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vatthunā omānaṃ jappeti yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attāvaññā attaparibhavo ayaṃ vuccati hīnohamasmīti māno. [886] Tattha katamo seyyassa seyyohamasmīti māno idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati so taṃ nissāya mānaṃ jappeti yo evarūpo māno maññanā maññitattaṃ

--------------------------------------------------------------------------------------------- page478.

Uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati seyyassa seyyohamasmīti māno. [887] Tattha katamo seyyassa sadisohamasmīti māno idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati so taṃ nissāya mānaṃ jappeti yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati seyyassa sadisohamasmīti māno. [888] Tattha katamo seyyassa hīnohamasmīti māno idhekacco seyyo hoti jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vatthunā parehi hīnaṃ attānaṃ dahati so taṃ nissāya omānaṃ jappeti yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attāvaññā attaparibhavo ayaṃ vuccati seyyassa hīnohamasmīti māno. [889] Tattha katamo sadisassa seyyohamasmīti māno idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā .pe.

--------------------------------------------------------------------------------------------- page479.

Aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati so taṃ nissāya mānaṃ jappeti yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati sadisassa seyyohamasmīti māno. [890] Tattha katamo sadisassa sadisohamasmīti māno idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā .pe. Aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati so taṃ nissāya mānaṃ jappeti yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati sadisassa sadisohamasmīti māno. [891] Tattha katamo sadisassa hīnohamasmīti māno idhekacco sadiso hoti jātiyā vā gottena vā kolaputtiyena vā .pe. Aññataraññatarena vatthunā parehi hīnaṃ attānaṃ dahati so taṃ nissāya omānaṃ jappeti yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attāvaññā attaparibhavo ayaṃ vuccati sadisassa hīnohamasmīti māno. [892] Tattha katamo hīnassa seyyohamasmīti māno idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā .pe. Aññataraññatarena vatthunā parehi seyyaṃ attānaṃ dahati so taṃ nissāya mānaṃ jappeti yo evarūpo māno maññanā maññitattaṃ

--------------------------------------------------------------------------------------------- page480.

Uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati hīnassa seyyohamasmīti māno. [893] Tattha katamo hīnassa sadisohamasmīti māno idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā .pe. Aññataraññatarena vatthunā parehi sadisaṃ attānaṃ dahati so taṃ nissāya mānaṃ jappeti yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati hīnassa sadisohamasmīti māno [894] Tattha katamo hīnassa hīnohamasmīti māno idhekacco hīno hoti jātiyā vā gottena vā kolaputtiyena vā .pe. Aññataraññatarena vatthunā parehi hīnaṃ attānaṃ dahati so taṃ nissāya omānaṃ jappeti yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attāvaññā attaparibhavo ayaṃ vuccati hīnassa hīnohamasmīti māno. [895] Tattha katamo māno yo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati māno. [896] Tattha katamo atimāno idhekacco jātiyā vā gottena vā kolaputtiyena vā .pe. aññataraññatarena vatthunā pare atimaññati yo evarūpo māno maññanā maññitattaṃ uṇṇati

--------------------------------------------------------------------------------------------- page481.

Uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati atimāno. [897] Tattha katamo mānātimāno idhekacco jātiyā vā gottena vā kolaputtiyena vā .pe. aññataraññatarena vatthunā pubbakālaṃ parehi sadisaṃ attānaṃ dahati aparakālaṃ attānaṃ seyyaṃ dahati parehi hīnaṃ na dahati yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati mānātimāno. [898] Tattha katamo omāno idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vatthunā omānaṃ jappeti yo evarūpo omāno omaññanā omaññitattaṃ hīḷanā ohīḷanā ohīḷitattaṃ attuññā attāvaññā attaparibhavo ayaṃ vuccati omāno. [899] Tattha katamo adhimāno appatte pattasaññitā akate katasaññitā anadhigate adhigatasaññitā asacchikate sacchikatasaññitā yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati adhimāno. [900] Tattha katamo asmimāno rūpe asmīti māno asmīti

--------------------------------------------------------------------------------------------- page482.

Chando asmīti anusayo vedanāya .pe. saññāya .pe. Saṅkhāresu .pe. viññāṇe asmīti māno asmīti chando asmīti anusayo yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati asmimāno. [901] Tattha katamo micchāmāno idhekacco pāpakena vā kammāyatanena pāpakena vā sippāyatanena pāpakena vā vijjaṭṭhānena pāpakena vā sutena pāpakena vā paṭibhāṇena pāpakena vā sīlena pāpakena vā vatena pāpakena vā sīlabbatena pāpikāya vā diṭṭhiyā aññataraññatarena vatthunā mānaṃ jappeti yo evarūpo māno maññanā maññitattaṃ uṇṇati uṇṇāmo dhajo sampaggāho ketukamyatā cittassa ayaṃ vuccati micchāmāno. [902] Tattha katamo ñātivitakko ñātake ārabbha gehasito takko vitakko .pe. Micchāsaṅkappo ayaṃ vuccati ñātivitakko. [903] Tattha katamo janapadavitakko janapadaṃ ārabbha gehasito takko vitakko .pe. Micchāsaṅkappo ayaṃ vuccati janapadavitakko. [904] Tattha katamo amaravitakko dukkarakārikāpaṭisaṃyutto vā diṭṭhigatapaṭisaṃyutto vā gehasito takko vitakko .pe. Micchāsaṅkappo ayaṃ vuccati amaravitakko. [905] Tattha katamo parānudayatāpaṭisaṃyutto vitakko idhekacco

--------------------------------------------------------------------------------------------- page483.

Gihisaṃsaṭṭho viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kiccakaraṇīyesu attanāva yogaṃ āpajjati yo tattha gehasito takko vitakko .pe. micchāsaṅkappo ayaṃ vuccati parānudayatāpaṭisaṃyutto vitakko. [906] Tattha katamo lābhasakkārasilokapaṭisaṃyutto vitakko lābhasakkārasilokaṃ ārabbha gehasito takko vitakko .pe. Micchāsaṅkappo ayaṃ vuccati lābhasakkārasilokapaṭisaṃyutto vitakko. [907] Tattha katamo anavaññattipaṭisaṃyutto vitakko idhekacco jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjaṭṭhānena vā sutena vā paṭibhāṇena vā aññataraññatarena vatthunā mā maṃ pare avajāniṃsūti yo tattha gehasito takko vitakko .pe. micchāsaṅkappo ayaṃ vuccati anavaññattipaṭisaṃyutto vitakko. Ekakaṃ.


             The Pali Tipitaka in Roman Character Volume 35 page 471-483. https://84000.org/tipitaka/read/roman_read.php?B=35&A=9529&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=9529&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=860&items=48              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=66              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=860              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=11827              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=11827              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]