ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

             Asaṅgahitenasampayuttavippayuttapadaniddeso
     [444]    Rūpakkhandhena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
āyatanasaṅgahena  asaṅgahitā  dhātusaṅgahena  asaṅgahitā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi   dhātūhi   sampayuttā   .   te  dhammā
tīhi   khandhehi   sampayuttā   ekenāyatanena   ekāya  dhātuyā  kehici
sampayuttā  .  katīhi  vippayuttā  .  ekena  khandhena dasahāyatanehi dasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [445]   Dhammāyatanena   ye   dhammā   dhammadhātuyā   ye  dhammā
itthindriyena   ye   dhammā   purisindriyena   ye  dhammā  jīvitindriyena
ye   dhammā   viññāṇapaccayā   nāmarūpena   ye   dhammā  asaññābhavena
ye   dhammā   ekavokārabhavena   ye   dhammā   jātiyā   ye  dhammā
jarāya   ye   dhammā   maraṇena   ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā
tīhi   khandhehi   sampayuttā   ekenāyatanena   ekāya  dhātuyā  kehici
sampayuttā  .  katīhi  vippayuttā  .  ekena  khandhena dasahāyatanehi dasahi
dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [446]   Arūpabhavena   ye   dhammā   nevasaññānāsaññābhavena  ye
dhammā    catuvokārabhavena    ye   dhammā   iddhipādena   ye   dhammā
khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
Asaṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
sampayuttāti   .   natthi   .   katīhi   vippayuttā   .   catūhi  khandhehi
ekenāyatanena   sattahi   dhātūhi   vippayuttā  ekenāyatanena  ekāya
dhātuyā kehici vippayuttā.
     [447]   Kusalehi   dhammehi   ye  dhammā  akusalehi  dhammehi  ye
dhammā   sukhāya   vedanāya   sampayuttehi  dhammehi  ye  dhammā  dukkhāya
vedanāya   sampayuttehi   dhammehi   ye  dhammā  adukkhamasukhāya  vedanāya
sampayuttehi   dhammehi   ye   dhammā   vipākehi   dhammehi  ye  dhammā
vipākadhammadhammehi   ye   dhammā   anupādinnānupādāniyehi  dhammehi  ye
dhammā  saṅkiliṭṭhasaṅkilesikehi  dhammehi  ye dhammā asaṅkiliṭṭhāsaṅkilesikehi
dhammehi    ye    dhammā    savitakkasavicārehi   dhammehi   ye   dhammā
avitakkavicāramattehi dhammehi ye dhammā
     {447.1}  pītisahagatehi  dhammehi  ye  dhammā  sukhasahagatehi dhammehi
ye  dhammā  upekkhāsahagatehi  dhammehi  ye  dhammā dassanena pahātabbehi
dhammehi  ye  dhammā  bhāvanāya  pahātabbehi  dhammehi ye dhammā dassanena
pahātabbahetukehi   dhammehi   ye   dhammā   bhāvanāya  pahātabbahetukehi
dhammehi   ye   dhammā   ācayagāmīhi  dhammehi  ye  dhammā  apacayagāmīhi
dhammehi  ye  dhammā  sekkhehi  dhammehi ye dhammā asekkhehi dhammehi ye
dhammā  mahaggatehi  dhammehi  ye  dhammā  appamāṇehi  dhammehi ye dhammā
parittārammaṇehi    dhammehi   ye   dhammā   mahaggatārammaṇehi   dhammehi
Ye    dhammā    appamāṇārammaṇehi    dhammehi   ye   dhammā   hīnehi
dhammehi   ye   dhammā   paṇītehi   dhammehi  ye  dhammā  micchattaniyatehi
dhammehi  ye  dhammā  sammattaniyatehi  dhammehi  ye  dhammā maggārammaṇehi
dhammehi   ye   dhammā  maggahetukehi  dhammehi  ye  dhammā  maggādhipatīhi
dhammehi  ye  dhammā  atītārammaṇehi  dhammehi ye dhammā anāgatārammaṇehi
dhammehi ye dhammā paccuppannārammaṇehi dhammehi ye dhammā
     {447.2}  ajjhattārammaṇehi  dhammehi  ye  dhammā bahiddhārammaṇehi
dhammehi   ye   dhammā   ajjhattabahiddhārammaṇehi   dhammehi   ye  dhammā
sahetukehi   dhammehi  ye  dhammā  hetusampayuttehi  dhammehi  ye  dhammā
sahetukehi   ceva  na  ca  hetūhi  dhammehi  ye  dhammā  hetusampayuttehi
ceva  na  ca  hetūhi  dhammehi  ye  dhammā  na  hetūhi sahetukehi dhammehi
ye   dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   asaṅgahitā
dhātusaṅgahena   asaṅgahitā   te   dhammā   katīhi  khandhehi  katīhāyatanehi
katīhi   dhātūhi   sampayuttāti   .  natthi  .  katīhi  vippayuttā  .  catūhi
khandhehi   ekenāyatanena   sattahi   dhātūhi  vippayuttā  ekenāyatanena
ekāya dhātuyā kehici vippayuttā.
     [448]   Rūpīhi   dhammehi   ye   dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā  dhātusaṅgahena  asaṅgahitā  te  dhammā  tīhi
khandhehi  sampayuttā  ekenāyatanena  ekāya dhātuyā kehici sampayuttā.
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
Vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [449]   Arūpīhi   dhammehi  ye  dhammā  lokuttarehi  dhammehi  ye
dhammā   anāsavehi   dhammehi   ye   dhammā  āsavasampayuttehi  dhammehi
ye  dhammā  āsavasampayuttehi  ceva  no  ca āsavehi dhammehi ye dhammā
āsavavippayuttehi   anāsavehi   dhammehi   ye   dhammā   asaññojaniyehi
dhammehi   ye   dhammā   aganthaniyehi  dhammehi  ye  dhammā  anoghaniyehi
dhammehi   ye   dhammā   ayoganiyehi  dhammehi  ye  dhammā  anīvaraṇiyehi
dhammehi  ye  dhammā  aparāmaṭṭhehi dhammehi ye dhammā parāmāsasampayuttehi
dhammehi      ye     dhammā     parāmāsavippayuttehi     aparāmaṭṭhehi
dhammehi   ye   dhammā  sārammaṇehi  dhammehi  ye  dhammā  khandhasaṅgahena
asaṅgahitā   āyatanasaṅgahena   asaṅgahitā  dhātusaṅgahena  asaṅgahitā  te
dhammā  katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi sampayuttāti. Natthi.
Katīhi   vippayuttā   .   catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [450]  Anārammaṇehi  dhammehi  ye  dhammā no cittehi dhammehi ye
dhammā   cittavippayuttehi   dhammehi  ye  dhammā  cittavisaṃsaṭṭhehi  dhammehi
ye   dhammā  cittasamuṭṭhānehi  dhammehi  ye  dhammā  cittasahabhūhi  dhammehi
ye   dhammā   cittānuparivattīhi  dhammehi  ye  dhammā  bāhirehi  dhammehi
ye   dhammā   upādāhi  dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā
Katīhi  khandhehi  katīhāyatanehi  katīhi  dhātūhi  sampayuttā . Te dhammā tīhi
khandhehi  sampayuttā  ekenāyatanena  ekāya dhātuyā kehici sampayuttā.
Katīhi   vippayuttā   .   ekena   khandhena  dasahāyatanehi  dasahi  dhātūhi
vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā.
     [451]   Anupādāniyehi  dhammehi  ye  dhammā  upādānasampayuttehi
dhammehi    ye    dhammā    upādānasampayuttehi    ceva    no    ca
upādānehi   dhammehi   ye  dhammā  upādānavippayuttehi  anupādāniyehi
dhammehi    ye    dhammā    asaṅkilesikehi    dhammehi    ye   dhammā
asaṅkiliṭṭhehi   dhammehi   ye   dhammā   kilesasampayuttehi  dhammehi  ye
dhammā   saṅkiliṭṭhehi   ceva   no   ca  kilesehi  dhammehi  ye  dhammā
kilesasampayuttehi   ceva   no   ca   kilesehi   dhammehi   ye  dhammā
kilesavippayuttehi    asaṅkilesikehi   dhammehi   ye   dhammā   dassanena
pahātabbehi dhammehi ye dhammā
     {451.1}  bhāvanāya  pahātabbehi  dhammehi  ye  dhammā  dassanena
pahātabbahetukehi   dhammehi   ye   dhammā   bhāvanāya  pahātabbahetukehi
dhammehi  ye  dhammā  savitakkehi  dhammehi  ye  dhammā savicārehi dhammehi
ye  dhammā  sappītikehi  dhammehi  ye  dhammā  pītisahagatehi  dhammehi  ye
dhammā   sukhasahagatehi   dhammehi   ye  dhammā  upekkhāsahagatehi  dhammehi
ye   dhammā  nakāmāvacarehi  dhammehi  ye  dhammā  rūpāvacarehi  dhammehi
ye  dhammā  arūpāvacarehi  dhammehi  ye  dhammā  apariyāpannehi  dhammehi
ye         dhammā         niyyānikehi        dhammehi        ye
Dhammā   niyatehi  dhammehi  ye  dhammā  anuttarehi  dhammehi  ye  dhammā
saraṇehi  dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena
asaṅgahitā   dhātusaṅgahena   asaṅgahitā   te   dhammā   katīhi   khandhehi
katīhāyatanehi    katīhi    dhātūhi   sampayuttāti   .   natthi   .   katīhi
vippayuttā  .  catūhi  khandhehi  ekenāyatanena  sattahi  dhātūhi vippayuttā
ekenāyatanena ekāya dhātuyā kehici vippayuttā.
           Asaṅgahitenasampayuttavippayuttapadaniddeso niṭṭhito.
                    --------------



             The Pali Tipitaka in Roman Character Volume 36 page 106-111. https://84000.org/tipitaka/read/roman_read.php?B=36&A=2093              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=2093              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=444&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=444              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=545              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=545              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]