ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

page106.

Asaṅgahitenasampayuttavippayuttapadaniddeso [444] Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā . te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā . katīhi vippayuttā . ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā. [445] Dhammāyatanena ye dhammā dhammadhātuyā ye dhammā itthindriyena ye dhammā purisindriyena ye dhammā jīvitindriyena ye dhammā viññāṇapaccayā nāmarūpena ye dhammā asaññābhavena ye dhammā ekavokārabhavena ye dhammā jātiyā ye dhammā jarāya ye dhammā maraṇena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā . katīhi vippayuttā . ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā. [446] Arūpabhavena ye dhammā nevasaññānāsaññābhavena ye dhammā catuvokārabhavena ye dhammā iddhipādena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena

--------------------------------------------------------------------------------------------- page107.

Asaṅgahitā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttāti . natthi . katīhi vippayuttā . catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā. [447] Kusalehi dhammehi ye dhammā akusalehi dhammehi ye dhammā sukhāya vedanāya sampayuttehi dhammehi ye dhammā dukkhāya vedanāya sampayuttehi dhammehi ye dhammā adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā vipākehi dhammehi ye dhammā vipākadhammadhammehi ye dhammā anupādinnānupādāniyehi dhammehi ye dhammā saṅkiliṭṭhasaṅkilesikehi dhammehi ye dhammā asaṅkiliṭṭhāsaṅkilesikehi dhammehi ye dhammā savitakkasavicārehi dhammehi ye dhammā avitakkavicāramattehi dhammehi ye dhammā {447.1} pītisahagatehi dhammehi ye dhammā sukhasahagatehi dhammehi ye dhammā upekkhāsahagatehi dhammehi ye dhammā dassanena pahātabbehi dhammehi ye dhammā bhāvanāya pahātabbehi dhammehi ye dhammā dassanena pahātabbahetukehi dhammehi ye dhammā bhāvanāya pahātabbahetukehi dhammehi ye dhammā ācayagāmīhi dhammehi ye dhammā apacayagāmīhi dhammehi ye dhammā sekkhehi dhammehi ye dhammā asekkhehi dhammehi ye dhammā mahaggatehi dhammehi ye dhammā appamāṇehi dhammehi ye dhammā parittārammaṇehi dhammehi ye dhammā mahaggatārammaṇehi dhammehi

--------------------------------------------------------------------------------------------- page108.

Ye dhammā appamāṇārammaṇehi dhammehi ye dhammā hīnehi dhammehi ye dhammā paṇītehi dhammehi ye dhammā micchattaniyatehi dhammehi ye dhammā sammattaniyatehi dhammehi ye dhammā maggārammaṇehi dhammehi ye dhammā maggahetukehi dhammehi ye dhammā maggādhipatīhi dhammehi ye dhammā atītārammaṇehi dhammehi ye dhammā anāgatārammaṇehi dhammehi ye dhammā paccuppannārammaṇehi dhammehi ye dhammā {447.2} ajjhattārammaṇehi dhammehi ye dhammā bahiddhārammaṇehi dhammehi ye dhammā ajjhattabahiddhārammaṇehi dhammehi ye dhammā sahetukehi dhammehi ye dhammā hetusampayuttehi dhammehi ye dhammā sahetukehi ceva na ca hetūhi dhammehi ye dhammā hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā na hetūhi sahetukehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttāti . natthi . katīhi vippayuttā . catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā. [448] Rūpīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katīhi vippayuttā . ekena khandhena dasahāyatanehi dasahi dhātūhi

--------------------------------------------------------------------------------------------- page109.

Vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā. [449] Arūpīhi dhammehi ye dhammā lokuttarehi dhammehi ye dhammā anāsavehi dhammehi ye dhammā āsavasampayuttehi dhammehi ye dhammā āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā āsavavippayuttehi anāsavehi dhammehi ye dhammā asaññojaniyehi dhammehi ye dhammā aganthaniyehi dhammehi ye dhammā anoghaniyehi dhammehi ye dhammā ayoganiyehi dhammehi ye dhammā anīvaraṇiyehi dhammehi ye dhammā aparāmaṭṭhehi dhammehi ye dhammā parāmāsasampayuttehi dhammehi ye dhammā parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā sārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttāti. Natthi. Katīhi vippayuttā . catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā. [450] Anārammaṇehi dhammehi ye dhammā no cittehi dhammehi ye dhammā cittavippayuttehi dhammehi ye dhammā cittavisaṃsaṭṭhehi dhammehi ye dhammā cittasamuṭṭhānehi dhammehi ye dhammā cittasahabhūhi dhammehi ye dhammā cittānuparivattīhi dhammehi ye dhammā bāhirehi dhammehi ye dhammā upādāhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā

--------------------------------------------------------------------------------------------- page110.

Katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttā . Te dhammā tīhi khandhehi sampayuttā ekenāyatanena ekāya dhātuyā kehici sampayuttā. Katīhi vippayuttā . ekena khandhena dasahāyatanehi dasahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā. [451] Anupādāniyehi dhammehi ye dhammā upādānasampayuttehi dhammehi ye dhammā upādānasampayuttehi ceva no ca upādānehi dhammehi ye dhammā upādānavippayuttehi anupādāniyehi dhammehi ye dhammā asaṅkilesikehi dhammehi ye dhammā asaṅkiliṭṭhehi dhammehi ye dhammā kilesasampayuttehi dhammehi ye dhammā saṅkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā kilesavippayuttehi asaṅkilesikehi dhammehi ye dhammā dassanena pahātabbehi dhammehi ye dhammā {451.1} bhāvanāya pahātabbehi dhammehi ye dhammā dassanena pahātabbahetukehi dhammehi ye dhammā bhāvanāya pahātabbahetukehi dhammehi ye dhammā savitakkehi dhammehi ye dhammā savicārehi dhammehi ye dhammā sappītikehi dhammehi ye dhammā pītisahagatehi dhammehi ye dhammā sukhasahagatehi dhammehi ye dhammā upekkhāsahagatehi dhammehi ye dhammā nakāmāvacarehi dhammehi ye dhammā rūpāvacarehi dhammehi ye dhammā arūpāvacarehi dhammehi ye dhammā apariyāpannehi dhammehi ye dhammā niyyānikehi dhammehi ye

--------------------------------------------------------------------------------------------- page111.

Dhammā niyatehi dhammehi ye dhammā anuttarehi dhammehi ye dhammā saraṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi sampayuttāti . natthi . katīhi vippayuttā . catūhi khandhehi ekenāyatanena sattahi dhātūhi vippayuttā ekenāyatanena ekāya dhātuyā kehici vippayuttā. Asaṅgahitenasampayuttavippayuttapadaniddeso niṭṭhito. --------------


             The Pali Tipitaka in Roman Character Volume 36 page 106-111. https://84000.org/tipitaka/read/roman_read.php?B=36&A=2093&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=2093&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=444&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=444              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=545              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=545              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]