ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                       Dukaniddeso
     [58]  Katamo  ca  puggalo  kodhano. Tattha katamo kodho yo kodho
kujjhanā   kujjhitattaṃ   doso   dūsanā   dūsitattaṃ   byāpatti  byāpajjanā
byāpajjitattaṃ   virodho   paṭivirodho   caṇḍikkaṃ   asuropo   anattamanatā
cittassa  ayaṃ  vuccati  kodho  .  yassa  puggalassa  ayaṃ  kodho  appahīno
ayaṃ  vuccati  puggalo  kodhano . Katamo ca puggalo upanāhī. Tattha katamo
upanāho    pubbakālaṃ   kodho   aparakālaṃ   upanāho   yo   evarūpo
upanāho    upanahanā    upanāhitattaṃ    aṭṭhapanā    ṭhapanā   saṇṭhapanā
anusaṃsandanā     anuppabandhanā    daḷhīkammaṃ    kodhassa    ayaṃ    vuccati

--------------------------------------------------------------------------------------------- page151.

Upanāho . yassa puggalassa ayaṃ upanāho appahīno ayaṃ vuccati puggalo upanāhī. [59] Katamo ca puggalo makkhī . tattha katamo makkho yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ ayaṃ vuccati makkho . yassa puggalassa ayaṃ makkho appahīno ayaṃ vuccati puggalo makkhī. {59.1} Katamo ca puggalo palāsī . tattha katamo palāso yo palāso palāsāyanā palāsāyitattaṃ palāsāhāro vivādaṭṭhānaṃ yugaggāho appaṭinissaggo ayaṃ vuccati palāso . yassa puggalassa ayaṃ palāso appahīno ayaṃ vuccati puggalo palāsī. [60] Katamo ca puggalo issukī . tattha katamā issā yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ ayaṃ vuccati issā . Yassa puggalassa ayaṃ issā appahīnā ayaṃ vuccati puggalo issukī. {60.1} Katamo ca puggalo maccharī . tattha katamaṃ macchariyaṃ pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ kaṭukañcukatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . Yassa puggalassa idaṃ macchariyaṃ appahīnaṃ ayaṃ vuccati puggalo maccharī. [61] Katamo ca puggalo satho . tattha katamaṃ sātheyyaṃ idhekacco puggalo satho hoti parisatho yaṃ tattha sathaṃ sathatā

--------------------------------------------------------------------------------------------- page152.

Sātheyyaṃ kakkhaḷatā kakkhaḷiyaṃ parikkhatatā parikkhatiyaṃ idaṃ vuccati sātheyyaṃ . yassa puggalassa idaṃ sātheyyaṃ appahīnaṃ ayaṃ vuccati puggalo satho. {61.1} Katamo ca puggalo māyāvī . tattha katamā māyā idhekacco puggalo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati mā maṃ jaññāti icchati mā maṃ jaññāti saṅkappati mā maṃ jaññāti vācaṃ bhāsati mā maṃ jaññāti kāyena parakkamati yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikīraṇā pariharaṇā guhanā pariguhanā chādanā paricchādanā anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā ayaṃ vuccati māyā . yassa puggalassa ayaṃ māyā appahīnā ayaṃ vuccati puggalo māyāvī. [62] Katamo ca puggalo ahiriko . tattha katamaṃ ahirikaṃ yaṃ na hiriyati hiriyitabbena na hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati ahirikaṃ . iminā ahirikena samannāgato puggalo ahiriko . katamo ca puggalo anottappī . tattha katamaṃ anottappaṃ yaṃ na ottappati ottappitabbena na ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā idaṃ vuccati anottappaṃ . Iminā anottappena samannāgato puggalo anottappī. [63] Katamo ca puggalo dubbaco . tattha katamā dovacassatā sahadhammike vuccamāne dovacassāyaṃ dovacassiyaṃ dovacassatā

--------------------------------------------------------------------------------------------- page153.

Vippaṭikūlagāhitā vipaccanīkasātatā anādariyaṃ anādaratā agāravatā appaṭissavatā ayaṃ vuccati dovacassatā . imāya dovacassatāya samannāgato puggalo dubbaco. {63.1} Katamo ca puggalo pāpamitto. Tattha katamā pāpamittatā ye te puggalā assaddhā dussīlā appassutā maccharino duppaññā yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā ayaṃ vuccati pāpamittatā . imāya pāpamittatāya samannāgato puggalo pāpamitto. [64] Katamo ca puggalo indriyesu aguttadvāro . tattha katamā indriyesu aguttadvāratā idhekacco cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati cakkhundriyaṃ cakkhundriye na saṃvaraṃ āpajjati . sotena saddaṃ sutvā .pe. Ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. Kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati na rakkhati manindriyaṃ manindriye na saṃvaraṃ āpajjati yā imesaṃ channaṃ indriyānaṃ agutti agopanā anārakkho asaṃvaro ayaṃ vuccati indriyesu aguttadvāratā . imāya indriyesu

--------------------------------------------------------------------------------------------- page154.

Aguttadvāratāya samannāgato puggalo indriyesu aguttadvāro. {64.1} Katamo ca puggalo bhojane amattaññū . tattha katamā bhojane amattaññutā idhekacco appaṭisaṅkhā ayoniso āhāraṃ āhāreti davāya madāya maṇḍanāya vibhūsanāya yā tattha asantuṭṭhitā amattaññutā appaṭisaṅkhā bhojane ayaṃ vuccati bhojane amattaññutā . Imāya bhojane amattaññutāya samannāgato puggalo bhojane amattaññū. [65] Katamo ca puggalo muṭṭhassati . tattha katamaṃ muṭṭhasaccaṃ yā assati ananussati appaṭissati assati asaraṇatā adhāraṇatā pilāpanatā sammusanatā idaṃ vuccati muṭṭhasaccaṃ . iminā muṭṭhasaccena samannāgato puggalo muṭṭhassati. {65.1} Katamo ca puggalo asampajāno. Tattha katamaṃ asampajaññaṃ yaṃ aññāṇaṃ adassanaṃ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhanā apariyogāhanā asamapekkhanā apaccavekkhanā apaccakkhakammaṃ dummejjhaṃ bālyaṃ asampajaññaṃ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho akusalamūlaṃ idaṃ vuccati asampajaññaṃ . iminā asampajaññena samannāgato puggalo asampajāno. [66] Katamo ca puggalo sīlavipanno . tattha katamā sīlavipatti kāyiko vītikkamo vācasiko vītikkamo kāyikavācasiko vītikkamo ayaṃ vuccati sīlavipatti sabbampi dussīlyaṃ sīlavipatti . imāya

--------------------------------------------------------------------------------------------- page155.

Sīlavipattiyā samannāgato puggalo sīlavipanno. {66.1} Katamo ca puggalo diṭṭhivipanno . tattha katamā diṭṭhivipatti natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho ayaṃ vuccati diṭṭhivipatti sabbāpi micchādiṭṭhi diṭṭhivipatti . imāya diṭṭhivipattiyā samannāgato puggalo diṭṭhivipanno. [67] Katamo ca puggalo ajjhattasaññojano . yassa puggalassa pañca orambhāgiyāni saññojanāni appahīnāni ayaṃ vuccati puggalo ajjhattasaññojano. {67.1} Katamo ca puggalo bahiddhāsaññojano . Yassa puggalassa pañcuddhambhāgiyāni saññojanāni appahīnāni ayaṃ vuccati puggalo bahiddhāsaññojano. [68] Katamo ca puggalo akkodhano. Tattha katamo kodho yo kodho kujjhanā kūjjhitattaṃ doso dūsanā dūsitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassa ayaṃ vuccati kodho . yassa puggalassa ayaṃ kodho

--------------------------------------------------------------------------------------------- page156.

Pahīno ayaṃ vuccati puggalo akkodhano. {68.1} Katamo ca puggalo anupanāhī . tattha katamo upanāho pubbakālaṃ kodho aparakālaṃ upanāho yo evarūpo upanāho upanahanā upanāhitattaṃ aṭṭhapanā ṭhapanā saṇṭhapanā anusaṃsandanā anuppabandhanā daḷhīkammaṃ kodhassa ayaṃ vuccati upanāho . yassa puggalassa ayaṃ upanāho pahīno ayaṃ vuccati puggalo anupanāhī. [69] Katamo ca puggalo amakkhī . tattha katamo makkho yo makkho makkhāyanā makkhāyitattaṃ niṭṭhuriyaṃ niṭṭhuriyakammaṃ ayaṃ vuccati makkho . yassa puggalassa ayaṃ makkho pahīno ayaṃ vuccati puggalo amakkhī. {69.1} Katamo ca puggalo apalāsī . Tattha katamo palāso yo palāso palāsāyanā palāsāyitattaṃ palāsāhāro vivādaṭṭhānaṃ yugaggāho appaṭinissaggo ayaṃ vuccati palāso . yassa puggalassa ayaṃ palāso pahīno ayaṃ vuccati puggalo apalāsī. [70] Katamo ca puggalo anissukī . tattha katamā issā yā paralābhasakkāragarukāramānanavandanapūjanāsu issā issāyanā issāyitattaṃ usūyā usūyanā usūyitattaṃ ayaṃ vuccati issā . yassa puggalassa ayaṃ issā pahīnā ayaṃ vuccati puggalo anissukī. {70.1} Katamo ca puggalo amaccharī . Tattha katamaṃ macchariyaṃ pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ yaṃ evarūpaṃ maccheraṃ maccharāyanā maccharāyitattaṃ vevicchaṃ kadariyaṃ

--------------------------------------------------------------------------------------------- page157.

Kaṭukañcukatā aggahitattaṃ cittassa idaṃ vuccati macchariyaṃ . yassa puggalassa idaṃ macchariyaṃ pahīnaṃ ayaṃ vuccati puggalo amaccharī. [71] Katamo ca puggalo asatho. Tattha katamaṃ sātheyyaṃ idhekacco puggalo satho hoti parisatho yaṃ tattha sathaṃ sathatā sātheyyaṃ kakkhaḷatā kakkhaḷiyaṃ parikkhatatā parikkhatiyaṃ idaṃ vuccati sātheyyaṃ . yassa puggalassa idaṃ sātheyyaṃ pahīnaṃ ayaṃ vuccati puggalo asatho. {71.1} Katamo ca puggalo amāyāvī . tattha katamā māyā idhekacco puggalo kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā tassa paṭicchādanahetu pāpikaṃ icchaṃ paṇidahati mā maṃ jaññāti icchati mā maṃ jaññāti saṅkappati mā maṃ jaññāti vācaṃ bhāsati mā maṃ jaññāti kāyena parakkamati yā evarūpā māyā māyāvitā accāsarā vañcanā nikati vikīraṇā pariharaṇā guhanā pariguhanā chādanā paricchādanā anuttānīkammaṃ anāvikammaṃ vocchādanā pāpakiriyā ayaṃ vuccati māyā . yassa puggalassa ayaṃ māyā pahīnā ayaṃ vuccati puggalo amāyāvī. [72] Katamo ca puggalo hirimā . tattha katamaṃ hiriyaṃ hiriyati hiriyitabbena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ayaṃ vuccati hiri. Imāya hiriyā samannāgato puggalo hirimā. {72.1} Katamo ca puggalo ottappī . tattha katamaṃ ottappaṃ yaṃ ottappati ottappitabbena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā

--------------------------------------------------------------------------------------------- page158.

Idaṃ vuccati ottappaṃ . iminā ottappena samannāgato puggalo ottappī. [73] Katamo ca puggalo suvaco . tattha katamā sovacassatā sahadhammike vuccamāne sovacassāyaṃ sovacassiyaṃ sovacassatā appaṭikūlagāhitā avipaccanīkasātatā sādariyaṃ sādaratā sagāravatā sappaṭissavatā ayaṃ vuccati sovacassatā . imāya sovacassatāya samannāgato puggalo suvaco. {73.1} Katamo ca puggalo kalyāṇamitto . tattha katamā kalyāṇamittatā ye te puggalā saddhā sīlavanto bahussutā cāgavanto paññavanto yā tesaṃ sevanā nisevanā saṃsevanā bhajanā sambhajanā bhatti sambhatti sampavaṅkatā ayaṃ vuccati kalyāṇamittatā . Imāya kalyāṇamittatāya samannāgato puggalo kalyāṇamitto. [74] Katamo ca puggalo indriyesu guttadvāro . tattha katamā indriyesu guttadvāratā idhekacco cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā .pe. ghānena gandhaṃ ghāyitvā .pe. jivhāya rasaṃ sāyitvā .pe. kāyena phoṭṭhabbaṃ phusitvā .pe. manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ

--------------------------------------------------------------------------------------------- page159.

Viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati yā imesaṃ channaṃ indriyānaṃ gutti gopanā ārakkho saṃvaro ayaṃ vuccati indriyesu guttadvāratā . imāya indriyesu guttadvāratāya samannāgato puggalo indriyesu guttadvāro. {74.1} Katamo ca puggalo bhojane mattaññū. Tattha katamā bhojane mattaññutā idhekacco paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti yā tattha santuṭṭhitā mattaññutā paṭisaṅkhā bhojane ayaṃ vuccati bhojane mattaññutā . Imāya bhojane mattaññutāya samannāgato puggalo bhojane mattaññū. [75] Katamo ca puggalo upaṭṭhitassati . tattha katamā sati yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammusanatā satindriyaṃ satibalaṃ sammāsati ayaṃ vuccati sati . imāya satiyā samannāgato puggalo upaṭṭhitassati. {75.1} Katamo ca puggalo sampajāno . tattha katamaṃ sampajaññaṃ yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā paṇḍiccaṃ kosallaṃ nepuññaṃ vebhabyā cintā upaparikkhā bhūrī medhā pariṇāyikā vipassanā

--------------------------------------------------------------------------------------------- page160.

Sampajaññaṃ patodo paññā paññindriyaṃ paññābalaṃ paññāsatthaṃ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṃ amoho dhammavicayo sammādiṭṭhi idaṃ vuccati sampajaññaṃ . Iminā sampajaññena samannāgato puggalo sampajāno. [76] Katamo ca puggalo sīlasampanno . tattha katamā sīlasampadā kāyiko avītikkamo vācasiko avītikkamo kāyikavācasiko avītikkamo ayaṃ vuccati sīlasampadā . sabbopi sīlasaṃvaro sīlasampadā . imāya sīlasampadāya samannāgato puggalo sīlasampanno. {76.1} Katamo ca puggalo diṭṭhisampanno . tattha katamā diṭṭhisampadā itthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalavipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti yā evarūpā paññā pajānanā .pe. amoho dhammavicayo sammādiṭṭhi ayaṃ vuccati diṭṭhisampadā . Sabbāpi sammādiṭṭhi diṭṭhisampadā . imāya diṭṭhisampadāya samannāgato puggalo diṭṭhisampanno. [77] Katame dve puggalā dullabhā lokasmiṃ yo ca pubbakārī yo ca kataññū katavedī ime dve puggalā dullabhā lokasmiṃ. [78] Katame dve puggalā duttappayā yo ca laddhaṃ laddhaṃ nikkhipati yo ca laddhaṃ visajjeti ime dve puggalā duttappayā.

--------------------------------------------------------------------------------------------- page161.

[79] Katame dve puggalā sutappayā yo ca laddhaṃ laddhaṃ na nikkhipati yo ca laddhaṃ laddhaṃ na visajjeti ime dve puggalā sutappayā. [80] Katamesaṃ dvinnaṃ puggalānaṃ āsavā vaḍḍhanti yo ca nakukkuccāyitabbaṃ kukkuccāyati yo kukkuccāyitabbaṃ na kukkuccāyati imesaṃ dvinnaṃ puggalānaṃ āsavā vaḍḍhanti. [81] Katamesaṃ dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti yo ca nakukkuccāyitabbaṃ na kukkuccāyati yo ca kukkuccāyitabbaṃ kukkuccāyati imesaṃ dvinnaṃ puggalānaṃ āsavā na vaḍḍhanti. [82] Katamo ca puggalo hīnādhimutto idhekacco puggalo dussīlo hoti pāpadhammo so aññaṃ dussīlaṃ pāpadhammaṃ sevati bhajati payirupāsati ayaṃ vuccati puggalo hīnādhimutto . katamo ca puggalo paṇītādhimutto idhekacco puggalo sīlavā hoti kalyāṇadhammo so aññaṃ sīlavantaṃ kalyāṇadhammaṃ sevati bhajati payirupāsati ayaṃ vuccati puggalo paṇītādhimutto. [83] Katamo ca puggalo titto paccekasambuddhā ye ca tathāgatassa sāvakā arahanto tittā sammāsambuddho titto ca tappetā ca. Dukaniddeso niṭṭhito. ------


             The Pali Tipitaka in Roman Character Volume 36 page 150-161. https://84000.org/tipitaka/read/roman_read.php?B=36&A=2967&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=2967&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=58&items=26              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=573              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1375              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1375              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]