ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

page162.

Tikaniddeso [84] Katamo ca puggalo nirāso idhekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambukajāto so suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa na evaṃ hoti kudāssu nāmāhampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti ayaṃ vuccati puggalo nirāso. {84.1} Katamo ca puggalo āsaṃso idhekacco puggalo sīlavā hoti kalyāṇadhammo so suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa evaṃ hoti kudāssu nāmāhampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti ayaṃ vuccati puggalo āsaṃso. {84.2} Katamo ca puggalo vigatāso idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati so suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ

--------------------------------------------------------------------------------------------- page163.

Cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa na evaṃ hoti kudāssu nāmāhampi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti . taṃ kissa hetu. Yāhissa pubbe avimuttassa vimuttāsā sā paṭipassaddhā ayaṃ vuccati puggalo vigatāso. Tattha katame tayo gilānūpamā puggalā. [85] Tayo gilānā idhekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni labhanto vā paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ upaṭṭhākaṃ neva vuṭṭhāti tamhā ābādhā. {85.1} Idha panekacco gilāno labhanto vā sappāyāni bhojanāni alabhanto vā sappāyāni bhojanāni labhanto vā sappāyāni bhesajjāni alabhanto vā sappāyāni bhesajjāni labhanto vā paṭirūpaṃ upaṭṭhākaṃ alabhanto vā paṭirūpaṃ upaṭṭhākaṃ vuṭṭhāti tamhā ābādhā. {85.2} Idha panekacco gilāno labhanto sappāyāni bhojanāni no alabhanto labhanto sappāyāni bhesajjāni no alabhanto labhanto paṭirūpaṃ upaṭṭhākaṃ no alabhanto vuṭṭhāti tamhā ābādhā . tatra yvāyaṃ gilāno labhanto sappāyāni bhojanāni no alabhanto labhanto sappāyāni bhesajjāni no alabhanto labhanto paṭirūpaṃ

--------------------------------------------------------------------------------------------- page164.

Upaṭṭhākaṃ no alabhanto vuṭṭhāti tamhā ābādhā imaṃ gilānaṃ paṭicca bhagavatā gilānabhattaṃ anuññātaṃ gilānabhesajjaṃ anuññātaṃ gilānupaṭṭhāko anuññāto imañca pana gilānaṃ paṭicca aññepi gilānā upaṭṭhātabbā. [86] Evameva tayo gilānūpamā puggalā santo saṃvijjamānā lokasmiṃ . katame tayo . idhekacco puggalo labhanto vā tathāgataṃ dassanāya alabhanto vā tathāgataṃ dassanāya labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savanāya alabhanto vā tathāgatappaveditaṃ dhammavinayaṃ savanāya neva okkamati niyāmaṃ kusalesu dhammesu sammattaṃ {86.1} idha panekacco puggalo labhanto vā tathāgataṃ dassanāya alabhanto vā tathāgataṃ dassanāya labhanto vā tathāgatappaveditaṃ dhammavinayaṃ savanāya alabhanto vā tathāgatappaveditaṃ dhammavinayaṃ savanāya okkamati niyāmaṃ kusalesu dhammesu sammattaṃ. {86.2} Idha panekacco puggalo labhanto tathāgataṃ dassanāya no alabhanto labhanto tathāgatappaveditaṃ dhammavinayaṃ savanāya no alabhanto okkamati niyāmaṃ kusalesu dhammesu sammattaṃ. {86.3} Tatra yvāyaṃ puggalo labhanto tathāgataṃ dassanāya no alabhanto labhanto tathāgatappaveditaṃ dhammavinayaṃ savanāya no alabhanto okkamati niyāmaṃ kusalesu dhammesu sammattaṃ imaṃ puggalaṃ paṭicca bhagavatā dhammadesanā anuññātā imañca pana puggalaṃ paṭicca aññesampi dhammo desetabbo . ime tayo gilānūpamā puggalā santo saṃvijjamānā lokasmiṃ.

--------------------------------------------------------------------------------------------- page165.

[87] Katamo ca puggalo kāyasakkhī idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti ayaṃ vuccati puggalo kāyasakkhī. {87.1} Katamo ca puggalo diṭṭhippatto idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya cassa disvā ekacce āsavā parikkhīṇā honti ayaṃ vuccati puggalo diṭṭhippatto. {87.2} Katamo ca puggalo saddhāvimutto idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya cassa disvā ekacce āsavā parikkhīṇā honti no ca kho yathā diṭṭhippattassa ayaṃ vuccati puggalo saddhāvimutto. [88] Katamo ca puggalo gūthabhāṇī idhekacco puggalo musāvādī hoti sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ehi bho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha 1- jānāmīti jānaṃ vā āha na jānāmīti apassaṃ vā āha passāmīti passaṃ vā āha na passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu @Footnote: 1 Yu. ahaṃ.

--------------------------------------------------------------------------------------------- page166.

Vā sampajānamusā bhāsitā hoti ayaṃ vuccati puggalo gūthabhāṇī. {88.1} Katamo ca puggalo pupphabhāṇī idhekacco puggalo musāvādaṃ pahāya musāvādā paṭivirato hoti sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho ehi bho purisa yaṃ jānāsi taṃ vadehīti so ajānaṃ vā āha na jānāmīti jānaṃ vā āha jānāmīti apassaṃ vā āha na passāmīti passaṃ vā āha passāmīti iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti ayaṃ vuccati puggalo pupphabhāṇī. {88.2} Katamo ca puggalo madhubhāṇī idhekacco puggalo yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti ayaṃ vuccati puggalo madhubhāṇī. [89] Katamo ca puggalo arukūpamacitto idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya āsavaṃ deti evameva idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti ayaṃ vuccati puggalo arukūpamacitto. {89.1} Katamo ca puggalo vijjūpamacitto idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti

--------------------------------------------------------------------------------------------- page167.

Yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti seyyathāpi nāma cakkhumā puriso rattandhakāratimisāya vijjantarikāya rūpāni passeyya evameva idhekacco puggalo idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ayaṃ vuccati puggalo vijjūpamacitto. {89.2} Katamo ca puggalo vajirūpamacitto idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati seyyathāpi nāma vajirassa natthi kiñci abhejjaṃ nāma maṇi vā pāsāṇo vā evameva idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃ vuccati puggalo vajirūpamacitto. [90] Katamo ca puggalo andho idhekaccassa puggalassa tathārūpaṃ cakkhu na hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya tathārūpampissa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukkasappaṭibhāge dhamme jāneyya ayaṃ vuccati puggalo andho. {90.1} Katamo ca puggalo ekacakkhu idhekaccassa puggalassa tathārūpaṃ cakkhu

--------------------------------------------------------------------------------------------- page168.

Hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya tathārūpampissa cakkhu na hoti yathārūpena cakkhunā kusalākusale dhamme jājeyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukkasappaṭibhāge dhamme jāneyya ayaṃ vuccati puggalo ekacakkhu. {90.2} Katamo ca puggalo dvicakkhu idhekaccassa puggalassa tathārūpaṃ cakkhu hoti yathārūpena cakkhunā anadhigataṃ vā bhogaṃ adhigaccheyya adhigataṃ vā bhogaṃ phātiṃ kareyya tathārūpampissa cakkhu hoti yathārūpena cakkhunā kusalākusale dhamme jāneyya sāvajjānavajje dhamme jāneyya hīnappaṇīte dhamme jāneyya kaṇhasukkasappaṭibhāge dhamme jāneyya ayaṃ vuccati puggalo dvicakkhu. [91] Katamo ca puggalo avakujjapañño idhekacco puggalo ārāmaṃ gantvā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya neva ādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya neva ādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti seyyathāpi nāma kumbho nikujjo tattha udakaṃ āsittaṃ vivattati no saṇṭhāti evameva idhekacco puggalo ārāmaṃ gantvā hoti abhikkhaṇaṃ bhikkhūnaṃ santike

--------------------------------------------------------------------------------------------- page169.

Dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya neva ādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya neva ādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti ayaṃ vuccati puggalo avakujjapañño. {91.1} Katamo ca puggalo uccaṅgapañño idhekacco puggalo ārāmaṃ gantvā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhito ca kho tamhā āsanā tassā kathāya neva ādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti seyyathāpi nāma purisassa uccaṅgepi nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā so tamhā āsanā vuṭṭhahanto satisammosā pakireyya evameva idhekacco puggalo ārāmaṃ gantvā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya

--------------------------------------------------------------------------------------------- page170.

Ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhito ca kho tamhā āsanā tassā kathāya neva ādiṃ manasikaroti na majjhaṃ manasikaroti na pariyosānaṃ manasikaroti ayaṃ vuccati puggalo uccaṅgapañño. {91.2} Katamo ca puggalo puthupañño idhekacco puggalo ārāmaṃ gantvā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti seyyathāpi nāma kumbho ukkujjo tattha udakaṃ āsittaṃ saṇṭhāti no vivattati evameva idhekacco puggalo ārāmaṃ gantvā hoti abhikkhaṇaṃ bhikkhūnaṃ santike dhammassavanāya tassa bhikkhū dhammaṃ desenti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsenti so tasmiṃ āsane nisinno tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti vuṭṭhitopi tamhā āsanā tassā kathāya ādimpi manasikaroti majjhampi manasikaroti pariyosānampi manasikaroti ayaṃ vuccati puggalo puthupañño. [92] Katamo ca puggalo kāmesu ca bhavesu ca avītarāgo

--------------------------------------------------------------------------------------------- page171.

Sotāpannasakadāgāmino ime vuccanti puggalā kāmesu ca bhavesu ca avītarāgā . katamo ca puggalo kāmesu vītarāgo bhavesu avītarāgo anāgāmī ayaṃ vuccati puggalo kāmesu vītarāgo bhavesu avītarāgo. {92.1} Katamo ca puggalo kāmesu ca bhavesu ca vītarāgo arahā ayaṃ vuccati puggalo kāmesu ca bhavesu ca vītarāgo. [93] Katamo ca puggalo pāsāṇalekhūpamo idhekacco puggalo abhiṇhaṃ kujjhati so ca khvassa kodho ciraṃ dīgharattaṃ anuseti seyyathāpi nāma pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā ciraṭṭhitikā hoti evameva idhekacco puggalo abhiṇhaṃ kujjhati so ca khvassa kodho ciraṃ dīgharattaṃ anuseti ayaṃ vuccati puggalo pāsāṇalekhūpamo. {93.1} Katamo ca puggalo paṭhavīlekhūpamo idhekacco puggalo abhiṇhaṃ kujjhati so ca khvassa kodho na ciraṃ dīgharattaṃ anuseti seyyathāpi nāma paṭhaviyā lekhā khippaṃ lujjati vātena vā udakena vā na ciraṭṭhitikā hoti evameva idhekacco puggalo abhiṇhaṃ kujjhati so ca khvassa kodho na ciraṃ dīgharattaṃ anuseti ayaṃ vuccati puggalo paṭhavīlekhūpamo. {93.2} Katamo ca puggalo udakalekhūpamo idhekacco puggalo agāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno saṃsandati ceva sandhīyati ceva sammodati ceva seyyathāpi nāma udake lekhā khippaṃ lujjati na ciraṭṭhitikā hoti evameva idhekacco puggalo agāḷhenapi

--------------------------------------------------------------------------------------------- page172.

Vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno saṃsandati ceva sandhīyati ceva sammodati ceva ayaṃ vuccati puggalo udakalekhūpamo. Tattha katame tayo potthakūpamā puggalā. [94] Tayo potthakā navopi potthako dubbaṇṇo ceva hoti dukkhasamphasso ca appaggho ca majjhimopi potthako dubbaṇṇo ceva hoti dukkhasamphasso ca appaggho ca jiṇṇopi potthako dubbaṇṇo ceva hoti dukkhasamphasso ca appaggho ca . jiṇṇampi potthakaṃ ukkhaliparimajjanaṃ vā karonti saṅkārakūṭe vā naṃ chaḍḍenti. [95] Evameva tayome potthakūpamā puggalā santo saṃvijjamānā bhikkhūsu . Katame tayo . navo cepi bhikkhu hoti dussīlo pāpadhammo idamassa dubbaṇṇatāya seyyathāpi so potthako dubbaṇṇo tathūpamo ayaṃ puggalo ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ ahitāya dukkhāya idamassa dukkhasamphassatāya seyyathāpi so potthako dukkhasamphasso tathūpamo ayaṃ puggalo yesaṃ kho pana paṭiggaṇhāti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhāraṃ tesantaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ idamassa appagghatāya seyyathāpi so potthako appaggho tathūpamo ayaṃ puggalo majjhimo cepi bhikkhu hoti .pe. Thero cepi bhikkhu hoti dussīlo pāpadhammo idamassa dubbaṇṇatāya seyyathāpi so potthako dubbaṇṇo tathūpamo ayaṃ puggalo

--------------------------------------------------------------------------------------------- page173.

Ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ ahitāya dukkhāya idamassa dukkhasamphassatāya seyyathāpi so potthako dukkhasamphasso tathūpamo ayaṃ puggalo yesaṃ kho pana paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesantaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ idamassa appagghatāya seyyathāpi so potthako appaggho tathūpamo ayaṃ puggalo evarūpo ce thero bhikkhu saṅghamajjhe bhaṇati tamenaṃ bhikkhū evamāhaṃsu kiṃnu kho tuyhaṃ bālassa abyattassa bhaṇitena tvampi nāma bhaṇitabbaṃ maññasīti so kuppito anattamano tathārūpiṃ vācaṃ nicchāreti yathārūpāya vācāya saṅgho ukkhipati saṅkārakūṭeva naṃ potthakaṃ . Ime tayo potthakūpamā puggalā santo saṃvijjamānā bhikkhūsu. Tattha katame tayo kāsikavatthūpamā puggalā. [96] Tīṇi kāsikavatthāni navampi kāsikavatthaṃ vaṇṇavantaṃ ceva hoti sukhasamphassañca mahagghañca majjhimampi kāsikavatthaṃ vaṇṇavantaṃ ceva hoti sukhasamphassañca mahagghañca jiṇṇampi kāsikavatthaṃ vaṇṇavantaṃ ceva hoti sukhasamphassañca mahagghañca . Jiṇṇampi kāsikavatthaṃ ratanapaliveṭhanaṃ vā karonti gandhakaraṇḍake vā naṃ nikkhipanti. [97] Evameva tayome kāsikavatthūpamā puggalā santo saṃvijjamānā bhikkhūsu. Katame tayo. {97.1} Navo cepi bhikkhu hoti sīlavā

--------------------------------------------------------------------------------------------- page174.

Kalyāṇadhammo idamassa suvaṇṇatāya seyyathāpi taṃ kāsikavatthaṃ vaṇṇavantaṃ tathūpamo ayaṃ puggalo ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ hitāya sukhāya idamassa sukhasamphassatāya seyyathāpi taṃ kāsikavatthaṃ sukhasamphassaṃ tathūpamo ayaṃ puggalo yesaṃ kho pana paṭiggaṇhāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesantaṃ mahapphalaṃ hoti mahānisaṃsaṃ idamassa mahagghatāya seyyathāpi taṃ kāsikavatthaṃ mahagghaṃ tathūpamo ayaṃ puggalo {97.2} majjhimo cepi bhikkhu .pe. Thero cepi bhikkhu hoti sīlavā kalyāṇadhammo idamassa suvaṇṇatāya seyyathāpi taṃ kāsikavatthaṃ vaṇṇavantaṃ tathūpamo ayaṃ puggalo ye kho panassa sevanti bhajanti payirupāsanti diṭṭhānugatiṃ āpajjanti tesantaṃ hoti dīgharattaṃ hitāya sukhāya idamassa sukhasamphassatāya seyyathāpi taṃ kāsikavatthaṃ sukhasamphassaṃ tathūpamo ayaṃ puggalo yesaṃ kho pana paṭiggaṇhāti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhāraṃ tesantaṃ mahapphalaṃ hoti mahānisaṃsaṃ idamassa mahagghatāya seyyathāpi taṃ kāsikavatthaṃ mahagghaṃ tathūpamo ayaṃ puggalo {97.3} evarūpo ce thero bhikkhu saṅghamajjhe bhaṇati tamenaṃ bhikkhū evamāhaṃsu appasaddā āyasmanto hotha thero bhikkhu dhammañca vinayañca bhaṇatīti tassa taṃ vacanaṃ ādheyyaṃ gacchati gandhakaraṇḍakeva naṃ kāsikavatthaṃ. Ime tayo kāsikavatthūpamā puggalā santo saṃvijjamānā bhikkhūsu.

--------------------------------------------------------------------------------------------- page175.

[98] Katamo ca puggalo suppameyyo idhekacco puggalo uddhato hoti unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākaṭindriyo ayaṃ vuccati puggalo suppameyyo . katamo ca puggalo duppameyyo idhekacco puggalo anuddhato hoti anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo ayaṃ vuccati puggalo duppameyyo. {98.1} Katamo ca puggalo appameyyo idhekacco puggalo āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayaṃ vuccati puggalo appameyyo. [99] Katamo ca puggalo na sevitabbo na bhajitabbo na payirupāsitabbo idhekacco puggalo hīno hoti sīlena samādhinā paññāya evarūpo puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayā aññatra anukampā. {99.1} Katamo ca puggalo sevitabbo bhajitabbo payirupāsitabbo idhekacco puggalo sadiso hoti sīlena samādhinā paññāya evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo . taṃ kissa hetu . Sīlasāmaññagatānaṃ sataṃ sīlakathā ca no bhavissati sā ca no phāsu bhavissati sā ca no pavattinī bhavissati samādhisāmaññagatānaṃ sataṃ samādhikathā ca no bhavissati sā ca no phāsu bhavissati sā ca no pavattinī bhavissati

--------------------------------------------------------------------------------------------- page176.

Paññāsāmaññagatānaṃ sataṃ paññākathā ca no bhavissati sā ca no phāsu bhavissati sā ca no pavattinī bhavissatīti tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo. {99.2} Katamo ca puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo idhekacco puggalo adhiko hoti sīlena samādhinā paññāya evarūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo . taṃ kissa hetu . aparipūraṃ vā sīlakkhandhaṃ paripūressāmi paripūraṃ vā sīlakkhandhaṃ tattha tattha paññāya anuggahissāmi aparipūraṃ vā samādhikkhandhaṃ paripūressāmi paripūraṃ vā samādhikkhandhaṃ tattha tattha paññāya anuggahissāmi aparipūraṃ vā paññākkhandhaṃ paripūressāmi paripūraṃ vā paññākkhandhaṃ tattha tattha paññāya anuggahissāmīti tasmā evarūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo. [100] Katamo ca puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo idhekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambukajāto evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo . taṃ kissa hetu . kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati atha kho naṃ pāpako kittisaddo

--------------------------------------------------------------------------------------------- page177.

Abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti seyyathāpi nāma ahi gūthagato kiñcāpi na ḍaṃsati atha kho naṃ makkheti evameva kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati atha kho naṃ pāpako kittisaddo abbhuggacchati pāpamitto purisapuggalo pāpasahāyo pāpasampavaṅkoti tasmā evarūpo puggalo jigucchitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. {100.1} Katamo ca puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi nāma duṭṭhāruko kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya āsavaṃ deti evameva idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi nāma tindukālātaṃ kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṃ bhiyyoso mattāya cicciṭāyati ciṭiciṭāyati evameva idhekacco puggalo kodhano hoti upāyāsabahulo appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti seyyathāpi nāma gūthakūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso mattāya duggandho hoti evameva idhekacco puggalo kodhano hoti upāyāsabahulo

--------------------------------------------------------------------------------------------- page178.

Appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati kopañca dosañca appaccayañca pātukaroti evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo . Taṃ kissa hetu . akkoseyyapi maṃ paribhāseyyapi maṃ anatthampi me kareyyāti tasmā evarūpo puggalo ajjhupekkhitabbo na sevitabbo na bhajitabbo na payirupāsitabbo. {100.2} Katamo ca puggalo sevitabbo bhajitabbo payirupāsitabbo idhekacco puggalo sīlavā hoti kalyāṇadhammo evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo . taṃ kissa hetu . kiñcāpi evarūpassa puggalassa na diṭṭhānugatiṃ āpajjati atha kho naṃ kalyāṇo kittisaddo abbhuggacchati kalyāṇamitto purisapuggalo kalyāṇasahāyo kalyāṇasampavaṅkoti tasmā evarūpo puggalo sevitabbo bhajitabbo payirupāsitabbo. [101] Katamo ca puggalo sīlesu paripūrīkārī samādhismiṃ mattasokārī paññāya mattasokārī sotāpannasakadāgāmino ime vuccanti puggalā sīlesu paripūrīkārino samādhismiṃ mattasokārino paññāya mattasokārino . katamo ca puggalo sīlesu ca paripūrīkārī samādhismiñca paripūrīkārī paññāya mattasokārī anāgāmī ayaṃ vuccati puggalo sīlesu ca paripūrīkārī samādhismiñca paripūrīkārī paññāya mattasokārī . katamo ca puggalo sīlesu ca paripūrīkārī samādhismiñca paripūrīkārī paññāya ca paripūrīkārī arahā ayaṃ

--------------------------------------------------------------------------------------------- page179.

Vuccati puggalo sīlesu ca paripūrīkārī samādhismiñca paripūrīkārī paññāya ca paripūrīkārī. [102] Tattha katame tayo satthāro idhekacco satthā kāmānaṃ pariññaṃ paññāpeti na rūpānaṃ pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti idha panekacco satthā kāmānañca pariññaṃ paññāpeti rūpānañca pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti idha panekacco satthā kāmānañca pariññaṃ paññāpeti rūpānañca pariññaṃ paññāpeti vedanānañca pariññaṃ paññāpeti. {102.1} Tattha yvāyaṃ satthā kāmānaṃ pariññaṃ paññāpeti na rūpānaṃ pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti rūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo . Tattha yvāyaṃ satthā kāmānañca pariññaṃ paññāpeti rūpānañca pariññaṃ paññāpeti na vedanānaṃ pariññaṃ paññāpeti arūpāvacarasamāpattiyā lābhī satthā tena daṭṭhabbo . tattha yvāyaṃ satthā kāmānañca pariññaṃ paññāpeti rūpānañca pariññaṃ paññāpeti vedanānañca pariññaṃ paññāpeti sammāsambuddho satthā tena daṭṭhabbo . ime tayo satthāro. [103] Tattha katame aparepi tayo satthāro idhekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññāpeti abhisamparāyañca attānaṃ saccato thetato paññāpeti idha

--------------------------------------------------------------------------------------------- page180.

Panekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññāpeti no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññāpeti idha panekacco satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññāpeti abhisamparāyañca attānaṃ saccato thetato na paññāpeti. {103.1} Tattha yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññāpeti abhisamparāyañca attānaṃ saccato thetato paññāpeti sassatavādo satthā tena daṭṭhabbo . tattha yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato paññāpeti no ca kho abhisamparāyaṃ attānaṃ saccato thetato paññāpeti ucchedavādo satthā tena daṭṭhabbo . tattha yvāyaṃ satthā diṭṭhe ceva dhamme attānaṃ saccato thetato na paññāpeti abhisamparāyañca attānaṃ saccato thetato na paññāpeti sammāsambuddho satthā tena daṭṭhabbo. Ime aparepi tayo satthāro. Tikaniddeso. ----------


             The Pali Tipitaka in Roman Character Volume 36 page 162-180. https://84000.org/tipitaka/read/roman_read.php?B=36&A=3206&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=3206&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=84&items=20              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=599              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1461              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1461              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]