ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                      Sattakaniddeso
     [148]  Kathañca  puggalo  sakiṃ  nimuggo  nimuggova  hoti  idhekacco
puggalo   samannāgato   hoti  ekantakāḷakehi  akusalehi  dhammehi  evaṃ
puggalo sakiṃ nimuggo nimuggova hoti.
     {148.1}  Kathañca  puggalo  ummujjitvā nimujjati idhekacco puggalo
ummujjati   sāhusaddhākusalesu  dhammesu  ummujjati  sāhuhirikusalesu  dhammesu
ummujjati    sāhuottappakusalesu   dhammesu   ummujjati   sāhuviriyakusalesu
dhammesu  ummujjati  sāhupaññākusalesu  dhammesūti  tassa  sā  saddhā  neva
tiṭṭhati no vaḍḍhati hāyatiyeva tassa sā hiri neva tiṭṭhati no vaḍḍhati hāyatiyeva

--------------------------------------------------------------------------------------------- page231.

Tassa taṃ ottappaṃ neva tiṭṭhati no vaḍḍhati hāyatiyeva tassa taṃ viriyaṃ neva tiṭṭhati no vaḍḍhati hāyatiyeva tassa sā paññā neva tiṭṭhati no vaḍḍhati hāyatiyeva evaṃ puggalo ummujjitvā nimujjati. {148.2} Kathañca puggalo ummujjitvā ṭhito hoti idhekacco puggalo ummujjati sāhusaddhākusalesu dhammesu ... sāhuhirikusalesu dhammesu sāhuottappakusalesu dhammesu sāhuviriyakusalesu dhammesu sāhupaññākusalesu dhammesūti tassa sā saddhā neva hāyati no vaḍḍhati ṭhitā hoti tassa sā hiri neva hāyati no vaḍḍhati ṭhitā hoti tassa taṃ ottappaṃ neva hāyati no vaḍḍhati ṭhitaṃ hoti tassa taṃ viriyaṃ neva hāyati no vaḍḍhati ṭhitaṃ hoti tassa sā paññā neva hāyati no vaḍḍhati ṭhitā hoti evaṃ puggalo ummujjitvā ṭhito hoti. {148.3} Kathañca puggalo ummujjitvā vipassati viloketi idhekacco puggalo ummujjati sāhusaddhākusalesu dhammesu ... Sāhuhirikusalesu dhammesu sāhuottappakusalesu dhammesu sāhuviriyakusalesu dhammesu sāhupaññākusalesu dhammesūti so tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano evaṃ puggalo ummujjitvā vipassati viloketi. {148.4} Kathañca puggalo ummujjitvā patarati idhekacco puggalo ummujjati sāhusaddhākusalesu dhammesu ... sāhuhirikusalesu dhammesu sāhuottappakusalesu dhammesu sāhuviriyakusalesu dhammesu sāhupaññākusalesu dhammesūti so tiṇṇaṃ

--------------------------------------------------------------------------------------------- page232.

Saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantakaro hoti evaṃ puggalo ummujjitvā patarati. {148.5} Kathañca puggalo ummujjitvā paṭigādhappatto hoti idhekacco puggalo ummujjati sāhusaddhākusalesu dhammesu ... Sāhuhirikusalesu dhammesu sāhuottappakusalesu dhammesu sāhuviriyakusalesu dhammesu sāhupaññākusalesu dhammesūti so pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā evaṃ puggalo ummujjitvā paṭigādhappatto hoti. {148.6} Kathañca puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo idhekacco puggalo ummujjati sāhusaddhākusalesu dhammesu ummujjati sāhuhirikusalesu dhammesu ummujjati sāhuottappakusalesu dhammesu ummujjati sāhuhirikusalesu dhammesu ummujjati sāhupaññākusalesu dhammesūti so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati evaṃ puggalo ummujjitvā tiṇṇo hoti pāragato thale tiṭṭhati brāhmaṇo. [149] Katamo ca puggalo ubhatobhāgavimutto idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati puggalo ubhatobhāgavimutto . katamo ca puggalo paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto

--------------------------------------------------------------------------------------------- page233.

Dhammānusārī. {149.1} Katamo ca puggalo saddhānusārī yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti ayaṃ vuccati puggalo saddhānusārī . sotāpattiphalasacchikiriyāya paṭipanno puggalo saddhānusārī. Phale ṭhito saddhāvimuttoti. Sattakaniddeso niṭṭhito. ------------


             The Pali Tipitaka in Roman Character Volume 36 page 230-233. https://84000.org/tipitaka/read/roman_read.php?B=36&A=4657&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=4657&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.2&item=148&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=663              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2618              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2618              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]