ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                 Saṅgahitenaasaṅgahitapadaniddeso
     [167]  Cakkhvāyatanena  ye  dhammā  .pe.  phoṭṭhabbāyatanena  ye
dhammā   cakkhudhātuyā   ye  dhammā  .pe.  phoṭṭhabbadhātuyā  ye  dhammā
khandhasaṅgahena    saṅgahitā   āyatanasaṅgahena   asaṅgahitā   dhātusaṅgahena
asaṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi  katīhi  dhātūhi
asaṅgahitā   te   dhammā   catūhi  khandhehi  dvīhāyatanehi  aṭṭhahi  dhātūhi
asaṅgahitā.
     [168]    Cakkhuviññāṇadhātuyā    ye   dhammā   sotaviññāṇadhātuyā
ye    dhammā   ghānaviññāṇadhātuyā   ye   dhammā   jivhāviññāṇadhātuyā
ye     dhammā     kāyaviññāṇadhātuyā    ye    dhammā    manodhātuyā
ye   dhammā   manoviññāṇadhātuyā   ye  dhammā  khandhasaṅgahena  saṅgahitā

--------------------------------------------------------------------------------------------- page34.

Āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā catūhi khandhehi ekādasahāyatanehi dvādasahi dhātūhi asaṅgahitā. [169] Cakkhundriyena ye dhammā sotindriyena ye dhammā ghānindriyena ye dhammā jivhindriyena ye dhammā kāyindriyena ye dhammā itthindriyena ye dhammā purisindriyena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā. [170] Asaññābhavena ye dhammā ekavokārabhavena ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā catūhi khandhehi tīhāyatanehi navahi dhātūhi asaṅgahitā. [171] Paridevena ye dhammā sanidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā. [172] Anidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā. [173] Sanidassanehi dhammehi ye dhammā khandhasaṅgahena saṅgahitā

--------------------------------------------------------------------------------------------- page35.

Āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā. [174] Sappaṭighehi dhammehi ye dhammā upādādhammehi ye dhammā khandhasaṅgahena saṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā te dhammā katīhi khandhehi katīhāyatanehi katīhi dhātūhi asaṅgahitā te dhammā catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā. Dasāyatanā sattarasa dhātuyo sattindriyā asaññābhavo ekavokārabhavo paridevo sanidassanasappaṭighaṃ anidassanaṃ punareva sappaṭighaṃ upādāti. Saṅgahitenaasaṅgahitapadaniddeso niṭṭhito. -------------


             The Pali Tipitaka in Roman Character Volume 36 page 33-35. https://84000.org/tipitaka/read/roman_read.php?B=36&A=650&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=650&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=167&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=167              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=170              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=170              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]