ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 36 : PALI ROMAN Sutta Pitaka Vol 28 : Abhi. Dhātukathā-Puggalapaññatti

                 Asaṅgahitenasaṅgahitapadaniddeso
     [175]   Vedanākkhandhena  ye  dhammā  saññākkhandhena  ye  dhammā
saṅkhārakkhandhena   ye   dhammā   samudayasaccena  ye  dhammā  maggasaccena
ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   saṅgahitā
dhātusaṅgahena   saṅgahitā   te   dhammā   katīhi   khandhehi  katīhāyatanehi
katīhi   dhātūhi   saṅgahitā  te  dhammā  asaṅkhataṃ  khandhato  ṭhapetvā  tīhi
khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
     [176]   Nirodhasaccena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
Āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  catūhi
khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
     [177]   Jīvitindriyena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
āyatanasaṅgahena    saṅgahitā    dhātusaṅgahena   saṅgahitā   te   dhammā
asaṅkhataṃ   khandhato   ṭhapetvā   dvīhi  khandhehi  ekenāyatanena  ekāya
dhātuyā saṅgahitā.
     [178]   Itthindriyena   ye   dhammā   purisindriyena  ye  dhammā
sukhindriyena   ye   dhammā  dukkhindriyena  ye  dhammā  somanassindriyena
ye    dhammā    domanassindriyena    ye    dhammā    upekkhindriyena
ye   dhammā   saddhindriyena   ye   dhammā   viriyindriyena  ye  dhammā
satindriyena   ye   dhammā   samādhindriyena   ye  dhammā  paññindriyena
ye    dhammā   anaññātaññassāmītindriyena   ye   dhammā   aññindriyena
ye   dhammā   aññātāvindriyena   ye   dhammā  avijjāya  ye  dhammā
avijjāpaccayā    saṅkhārena   ye   dhammā   saḷāyatanapaccayā   phassena
ye    dhammā   phassapaccayā   vedanāya   ye   dhammā   vedanāpaccayā
taṇhāya    ye    dhammā    taṇhāpaccayā   upādānena   ye   dhammā
upādānapaccayā   kammabhavena   ye   dhammā   khandhasaṅgahena   asaṅgahitā
āyatanasaṅgahena    saṅgahitā    dhātusaṅgahena   saṅgahitā   te   dhammā
asaṅkhataṃ   khandhato   ṭhapetvā   tīhi   khandhehi  ekenāyatanena  ekāya
dhātuyā saṅgahitā.
     [179]   Jātiyā   ye   dhammā   jarāya   ye   dhammā  maraṇena
ye  dhammā  jhānena  ye  dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena
saṅgahitā     dhātusaṅgahena     saṅgahitā     te    dhammā    asaṅkhataṃ
khandhato   ṭhapetvā   dvīhi   khandhehi  ekenāyatanena  ekāya  dhātuyā
saṅgahitā.
     [180]   Sokena   ye  dhammā  dukkhena  ye  dhammā  domanassena
ye   dhammā   upāyāsena   ye   dhammā   satipaṭṭhānena   ye  dhammā
sammappadhānena    ye    dhammā    appamaññāya   ye   dhammā   pañcahi
indriyehi    ye    dhammā    pañcahi   balehi   ye   dhammā   sattahi
bojjhaṅgehi   ye   dhammā   ariyena  aṭṭhaṅgikena  maggena  ye  dhammā
phassena   ye   dhammā   vedanāya   ye   dhammā  saññāya  ye  dhammā
cetanāya   ye   dhammā   adhimokkhena   ye   dhammā  manasikārena  ye
dhammā   hetūhi   dhammehi   ye   dhammā   hetūhi  ceva  sahetukehi  ca
dhammehi   ye   dhammā  hetūhi  ceva  hetusampayuttehi  ca  dhammehi  ye
dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena  saṅgahitā dhātusaṅgahena
saṅgahitā   te   dhammā   asaṅkhataṃ   khandhato   ṭhapetvā   tīhi  khandhehi
ekenāyatanena ekāya dhātuyā saṅgahitā.
     [181]   Appaccayehi   dhammehi   ye  dhammā  asaṅkhatehi  dhammehi
ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   saṅgahitā
dhātusaṅgahena  saṅgahitā  te  dhammā catūhi khandhehi ekenāyatanena ekāya
Dhātuyā saṅgahitā.
     [182]  Āsavehi  dhammehi  ye  dhammā  āsavehi ceva sāsavehi ca
dhammehi   ye   dhammā   āsavehi  ceva  āsavasampayuttehi  ca  dhammehi
ye    dhammā   khandhasaṅgahena   asaṅgahitā   āyatanasaṅgahena   saṅgahitā
dhātusaṅgahena   saṅgahitā   te  dhammā  asaṅkhataṃ  khandhato  ṭhapetvā  tīhi
khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā.
     [183]   Saññojanehi   dhammehi   ye   dhammā   ganthehi  dhammehi
ye   dhammā   oghehi   dhammehi   ye   dhammā  yogehi  dhammehi  ye
dhammā   nīvaraṇehi   dhammehi   ye   dhammā   parāmāsehi  dhammehi  ye
dhammā   parāmāsehi   ceva   parāmaṭṭhehi   ca   dhammehi   ye  dhammā
khandhasaṅgahena    asaṅgahitā   āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena
saṅgahitā   te   dhammā   asaṅkhataṃ   khandhato   ṭhapetvā   tīhi  khandhehi
ekenāyatanena ekāya dhātuyā saṅgahitā.
     [184]  Cetasikehi  dhammehi  ye  dhammā  cittasampayuttehi  dhammehi
ye   dhammā   cittasaṃsaṭṭhehi  dhammehi  ye  dhammā  cittasaṃsaṭṭhasamuṭṭhānehi
dhammehi      ye      dhammā     cittasaṃsaṭṭhasamuṭṭhānasahabhūhi     dhammehi
ye    dhammā    cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi   dhammehi   ye   dhammā
khandhasaṅgahena    asaṅgahitā   āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena
saṅgahitā   te   dhammā   asaṅkhataṃ  khandhato  ṭhapetvā  ekena  khandhena
ekenāyatanena ekāya dhātuyā saṅgahitā.
     [185]    Cittasahabhūhi    dhammehi   ye   dhammā   cittānuparivattīhi
dhammehi  ye  dhammā  khandhasaṅgahena  asaṅgahitā  āyatanasaṅgahena saṅgahitā
dhātusaṅgahena  saṅgahitā  te  dhammā  na  kehici  khandhehi ekenāyatanena
ekāya dhātuyā saṅgahitā.
     [186]   Upādānehi   dhammehi   ye   dhammā  kilesehi  dhammehi
ye   dhammā   kilesehi   ceva  saṅkilesikehi  ca  dhammehi  ye  dhammā
kilesehi   ceva  saṅkiliṭṭhehi  ca  dhammehi  ye  dhammā  kilesehi  ceva
kilesasampayuttehi   ca   dhammehi   ye  dhammā  khandhasaṅgahena  asaṅgahitā
āyatanasaṅgahena   saṅgahitā   dhātusaṅgahena  saṅgahitā  te  dhammā  katīhi
khandhehi   katīhāyatanehi   katīhi   dhātūhi  saṅgahitā  te  dhammā  asaṅkhataṃ
khandhato   ṭhapetvā   tīhi   khandhehi   ekenāyatanena  ekāya  dhātuyā
saṅgahitā.
               Asaṅgahitenasaṅgahitapadaniddeso niṭṭhito.
                     -------------



             The Pali Tipitaka in Roman Character Volume 36 page 35-39. https://84000.org/tipitaka/read/roman_read.php?B=36&A=692              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=36&A=692              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=36.1&item=175&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=36&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=36&i=175              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=239              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=239              Contents of The Tipitaka Volume 36 https://84000.org/tipitaka/read/?index_36 https://84000.org/tipitaka/english/?index_36

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]