ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                   Samāpanno assādetikathā
     [1529]   Samāpanno   assādeti  jhānanikanti  jhānārammaṇāti .
Āmantā   .   taṃ   jhānaṃ   tassa   jhānassa  ārammaṇanti  .  na  hevaṃ
vattabbe    .pe.    taṃ    jhānaṃ   tassa   jhānassa   ārammaṇanti  .
Āmantā   .   tena   phassena   taṃ   phassaṃ  phusati  tāya  vedanāya  taṃ
vedanaṃ    vedeti    tāya    saññāya   taṃ   saññaṃ   sañjānāti   tāya
cetanāya   taṃ   cetanaṃ   ceteti   tena   cittena   taṃ  cittaṃ  cinteti
tena   vitakkena   taṃ   vitakkaṃ   vitakketi   tena  vicārena  taṃ  vicāraṃ
Vicāreti   tāya   pītiyā   taṃ   pītiṃ   piyāyati   tāya  satiyā  taṃ  satiṃ
sarati   tāya   paññāya   taṃ   paññaṃ  pajānātīti  .  na  hevaṃ  vattabbe
.pe.    jhānanikanti    cittasampayuttā    jhānaṃ    cittasampayuttanti  .
Āmantā   .   dvinnaṃ   phassānaṃ   .pe.   dvinnaṃ   cittānaṃ  samodhānaṃ
hotīti   .   na   hevaṃ   vattabbe   .pe.  jhānanikanti  akusalā  jhānaṃ
kusalanti   .   āmantā   .   kusalākusalā  sāvajjānavajjā  hīnappaṇītā
kaṇhasukkasappaṭibhāgā   dhammā   sammukhībhāvaṃ   āgacchantīti   .   na  hevaṃ
vattabbe     .pe.     kusalākusalā     sāvajjānavajjā    hīnappaṇītā
kaṇhasukkasappaṭibhāgā      dhammā     sammukhībhānaṃ     āgacchantīti    .
Āmantā  .  nanu  vuttaṃ  bhagavatā  cattārīmāni  bhikkhave  suvidūravidūrāni.
Katamāni   cattāri  .  nabhañca  bhikkhave  paṭhavī  ca  idaṃ  paṭhamaṃ  suvidūravidūraṃ
.pe.   tasmā   sataṃ  dhammo  asabbhi  ārakāti  attheva  suttantoti .
Āmantā   .   tena   hi   na   vattabbaṃ  kusalākusalā  sāvajjānavajjā
hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti.
     [1530]    Na    vattabbaṃ   samāpanno   assādeti   jhānanikanti
jhānārammaṇāti    .    āmantā    .    nanu   vuttaṃ   bhagavatā   idha
bhikkhave   bhikkhu   vivicceva   kāmehi   .pe.   paṭhamaṃ  jhānaṃ  upasampajja
viharati   so   tadassādeti   taṃ   nikāmeti   tena  ca  vittiṃ  āpajjati
vitakkavicārānaṃ   vūpasamā   .pe.   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ  jhānaṃ
.pe.    catutthaṃ   jhānaṃ   upasampajja   viharati   so   tadassādeti   taṃ
Nikāmeti  tena  ca  vittiṃ  āpajjatīti  attheva  suttantoti. Āmantā.
Tena hi samāpanno assādeti jhānanikanti jhānārammaṇāti.
                  Samāpanno assādetikathā.
                      ---------------



             The Pali Tipitaka in Roman Character Volume 37 page 513-515. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10204              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10204              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1529&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=150              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1529              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6096              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6096              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]