บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Samāpanno assādetikathā [1529] Samāpanno assādeti jhānanikanti jhānārammaṇāti . Āmantā . taṃ jhānaṃ tassa jhānassa ārammaṇanti . na hevaṃ vattabbe .pe. taṃ jhānaṃ tassa jhānassa ārammaṇanti . Āmantā . tena phassena taṃ phassaṃ phusati tāya vedanāya taṃ vedanaṃ vedeti tāya saññāya taṃ saññaṃ sañjānāti tāya cetanāya taṃ cetanaṃ ceteti tena cittena taṃ cittaṃ cinteti tena vitakkena taṃ vitakkaṃ vitakketi tena vicārena taṃ vicāraṃ Vicāreti tāya pītiyā taṃ pītiṃ piyāyati tāya satiyā taṃ satiṃ sarati tāya paññāya taṃ paññaṃ pajānātīti . na hevaṃ vattabbe .pe. jhānanikanti cittasampayuttā jhānaṃ cittasampayuttanti . Āmantā . dvinnaṃ phassānaṃ .pe. dvinnaṃ cittānaṃ samodhānaṃ hotīti . na hevaṃ vattabbe .pe. jhānanikanti akusalā jhānaṃ kusalanti . āmantā . kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti . na hevaṃ vattabbe .pe. kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhānaṃ āgacchantīti . Āmantā . nanu vuttaṃ bhagavatā cattārīmāni bhikkhave suvidūravidūrāni. Katamāni cattāri . nabhañca bhikkhave paṭhavī ca idaṃ paṭhamaṃ suvidūravidūraṃ .pe. tasmā sataṃ dhammo asabbhi ārakāti attheva suttantoti . Āmantā . tena hi na vattabbaṃ kusalākusalā sāvajjānavajjā hīnappaṇītā kaṇhasukkasappaṭibhāgā dhammā sammukhībhāvaṃ āgacchantīti. [1530] Na vattabbaṃ samāpanno assādeti jhānanikanti jhānārammaṇāti . āmantā . nanu vuttaṃ bhagavatā idha bhikkhave bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati so tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja viharati so tadassādeti taṃ Nikāmeti tena ca vittiṃ āpajjatīti attheva suttantoti. Āmantā. Tena hi samāpanno assādeti jhānanikanti jhānārammaṇāti. Samāpanno assādetikathā. ---------------The Pali Tipitaka in Roman Character Volume 37 page 513-515. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10204 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10204 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1529&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=150 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1529 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6096 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6096 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]