![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Asātarāgakathā [1531] Atthi asātarāgoti . āmantā . dukkhābhinandino sattā atthi keci dukkhaṃ patthenti pihenti esanti gavesanti pariyesanti dukkhaṃ ajjhosāya tiṭṭhantīti . na hevaṃ vattabbe .pe. nanu sukhābhinandino sattā atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti sukhaṃ ajjhosāya tiṭṭhantīti . Āmantā . hañci sukhābhinandino sattā atthi keci sukhaṃ patthenti pihenti esanti gavesanti pariyesanti sukhaṃ ajjhosāya tiṭṭhanti no vata re vattabbe atthi asātarāgoti. [1532] Atthi asātarāgoti . āmantā . dukkhāya vedanāya rāgānusayo anuseti sukhāya vedanāya paṭighānusayo anusetīti . Na hevaṃ vattabbe .pe. nanu sukhāya vedanāya rāgānusayo anuseti dukkhāya vedanāya paṭighānusayo anusetīti . āmantā . Hañci sukhāya vedanāya rāgānusayo anuseti dukkhāya vedanāya paṭighānusayo anuseti no vata re vattabbe atthi asātarāgoti. [1533] Na vattabbaṃ atthi asātarāgoti . āmantā . nanu vuttaṃ bhagavatā so evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedayati sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhatīti 1- attheva suttantoti . Āmantā. Tena hi atthi asātarāgoti. Asātarāgakathā. ------------The Pali Tipitaka in Roman Character Volume 37 page 515-516. http://84000.org/tipitaka/read/roman_read.php?B=37&A=10236 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=10236 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=37&item=1531&items=3 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=151 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1531 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6108 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6108 Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com