ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                     Anantarapaccayakathā
     [1561]   Cakkhuviññāṇassa   anantarā  sotaviññāṇaṃ  uppajjatīti .
Āmantā   .   yā   cakkhuviññāṇassa   uppādāya   āvajjanā   .pe.
Paṇidhi   sāva   sotaviññāṇassa  uppādāya  āvajjanā  .pe.  paṇidhīti .
Na   hevaṃ   vattabbe   .pe.   cakkhuviññāṇassa   anantarā  sotaviññāṇaṃ
uppajjatīti    .    na    vattabbaṃ    yā   cakkhuviññāṇassa   uppādāya
āvajjanā     .pe.    paṇidhi    sāva    sotaviññāṇassa    uppādāya
āvajjanā    .pe.    paṇidhīti    .    āmantā    .    sotaviññāṇaṃ
anāvajjantassa   uppajjati   .pe.   apaṇidahantassa   uppajjatīti   .  na
hevaṃ   vattabbe   .pe.   nanu   sotaviññāṇaṃ   āvajjantassa  uppajjati
.pe.   paṇidahantassa   uppajjatīti   .  āmantā  .  hañci  sotaviññāṇaṃ
āvajjantassa   uppajjati   .pe.  paṇidahantassa  uppajjati  no  vata  re
vattabbe cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti.
     [1562]       Cakkhuviññāṇassa       anantarā      sotaviññāṇaṃ
uppajjatīti   .   āmantā   .   cakkhuviññāṇaṃ   rūpanimittaṃ   manasikaroto

--------------------------------------------------------------------------------------------- page526.

Uppajjatīti . āmantā . sotaviññāṇaṃ rūpanimittaṃ manasikaroto uppajjatīti. Na hevaṃ vattabbe .pe. [1563] Cakkhuviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti . Āmantā . sotaviññāṇaṃ rūpārammaṇaññeva na aññārammaṇanti . Na hevaṃ vattabbe .pe. cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti . āmantā . cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti . na hevaṃ vattabbe .pe. cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti . āmantā . cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti attheva suttantoti . Natthi . cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti attheva suttantoti . āmantā . hañci cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇanti attheva suttanto no vata re vattabbe cakkhuñca paṭicca rūpe ca uppajjati sotaviññāṇanti . cakkhuviññāṇassa anantarā sotaviññāṇaṃ uppajjatīti . āmantā . Taññeva cakkhuviññāṇaṃ taṃ sotaviññāṇanti. Na hevaṃ vattabbe .pe. [1564] Sotaviññāṇassa anantarā ghānaviññāṇaṃ uppajjati .pe. Ghānaviññāṇassa anantarā jivhāviññāṇaṃ uppajjati .pe. [1565] Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti . Āmantā . yā jivhāviññāṇassa uppādāya āvajjanā .pe. paṇidhi sāva kāyaviññāṇassa uppādāya āvajjanā .pe.

--------------------------------------------------------------------------------------------- page527.

Paṇidhīti . na hevaṃ vattabbe .pe. jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti . na vattabbaṃ yā jivhāviññāṇassa uppādāya āvajjanā .pe. paṇidhi sāva kāyaviññāṇassa uppādāya āvajjanā .pe. paṇidhīti . āmantā . kāyaviññāṇaṃ anāvajjantassa uppajjati .pe. apaṇidahantassa uppajjatīti . Na hevaṃ vattabbe .pe. nanu kāyaviññāṇaṃ āvajjantassa uppajjati .pe. paṇidahantassa uppajjatīti . āmantā . hañci kāyaviññāṇaṃ āvajjantassa uppajjati .pe. paṇidahantassa uppajjati no vata re vattabbe jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti. [1566] Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti . Āmantā . jivhāviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti . Āmantā . kāyaviññāṇaṃ rasanimittaṃ manasikaroto uppajjatīti . Na hevaṃ vattabbe .pe. jivhāviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti . āmantā . kāyaviññāṇaṃ rasārammaṇaññeva na aññārammaṇanti . na hevaṃ vattabbe .pe. jivhañca paṭicca rase ca uppajjati jivhāviññāṇanti . āmantā . jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti . na hevaṃ vattabbe .pe. jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti . Āmantā . jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti

--------------------------------------------------------------------------------------------- page528.

Attheva suttantoti . natthi . jivhañca paṭicca rase ca uppajjati jivhāviññāṇanti attheva suttantoti . āmantā . hañci jivhañca paṭicca rase ca uppajjati jivhāviññāṇanti attheva suttanto no vata re vattabbe jivhañca paṭicca rase ca uppajjati kāyaviññāṇanti. Jivhāviññāṇassa anantarā kāyaviññāṇaṃ uppajjatīti . Āmantā . taññeva jivhāviññāṇaṃ taṃ kāyaviññāṇanti . Na hevaṃ vattabbe .pe. [1567] Na vattabbaṃ pañca viññāṇā aññamaññassa samanantarā uppajjantīti . āmantā . nanu atthi koci naccati gāyati vādeti rūpañca passati saddañca suṇāti gandhañca ghāyati rasañca sāyati phoṭṭhabbañca phusatīti . āmantā . hañci atthi koci naccati gāyati vādeti rūpañca passati saddañca suṇāti gandhañca ghāyati rasañca sāyati phoṭṭhabbañca phusati tena vata re vattabbe pañca viññāṇā aññamaññassa samanantarā uppajjantīti. Anantarapaccayakathā. --------------


             The Pali Tipitaka in Roman Character Volume 37 page 525-528. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10431&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10431&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1561&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=156              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1561              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6181              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6181              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]