![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Abyākatakathā [1586] Diṭṭhigataṃ abyākatanti . āmantā . vipākābyākataṃ kiriyābyākataṃ rūpaṃ nibbānaṃ cakkhāyatanaṃ .pe. phoṭṭhabbāyatananti . Na hevaṃ vattabbe .pe. diṭṭhigataṃ abyākatanti . āmantā . Diṭṭhigatasampayutto phasso abyākatoti . na hevaṃ vattabbe .pe. diṭṭhigataṃ abyākatanti . āmantā . diṭṭhigatasampayuttā vedanā .pe. saññā .pe. cetanā .pe. cittaṃ abyākatanti . Na hevaṃ vattabbe .pe. [1587] Diṭṭhigatasampayutto phasso akusaloti . āmantā . Diṭṭhigataṃ akusalanti . na hevaṃ vattabbe .pe. diṭṭhigatasampayuttā vedanā .pe. saññā cetanā cittaṃ akusalanti . āmantā . Diṭṭhigataṃ akusalanti. Na hevaṃ vattabbe .pe. [1588] Diṭṭhigataṃ abyākatanti . āmantā . Aphalaṃ avipākanti. Na hevaṃ vattabbe .pe. nanu saphalaṃ savipākanti . āmantā . Hañci saphalaṃ savipākaṃ no vata re vattabbe diṭṭhigataṃ abyākatanti. [1589] Diṭṭhigataṃ abyākatanti . āmantā . nanu micchādiṭṭhiparamāni vajjāni vuttāni bhagavatāti . āmantā . Hañci micchādiṭṭhiparamāni vajjāni vuttāni bhagavatā no vata re vattabbe diṭṭhigataṃ abyākatanti. [1590] Diṭṭhigataṃ abyākatanti . āmantā . nanu vuttaṃ bhagavatā micchādiṭṭhi kho vaccha akusalā sammādiṭṭhi kusalāti 1- attheva suttantoti . āmantā . tena hi na vattabbaṃ diṭṭhigataṃ abyākatanti. [1591] Diṭṭhigataṃ abyākatanti . āmantā . nanu vuttaṃ bhagavatā micchādiṭṭhikassa kho ahaṃ puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi niriyaṃ vā tiracchānayoniṃ vāti 2- attheva suttantoti. Āmantā. Tena hi na vattabbaṃ diṭṭhigataṃ abyākatanti. @Footnote: 1 Ma. Ma. 255 . 2 Ma. Ma. 83. [1592] Na vattabbaṃ diṭṭhigataṃ abyākatanti . āmantā . Nanu vuttaṃ bhagavatā sassato lokoti kho vaccha abyākatametaṃ asassato lokoti kho vaccha abyākatametaṃ antavā lokoti kho vaccha .pe. anantavā lokoti kho vaccha ... taṃ jīvaṃ taṃ sarīranti kho vaccha ... aññaṃ jīvaṃ aññaṃ sarīranti kho vaccha ... Hoti tathāgato parammaraṇāti kho vaccha ... Na hoti tathāgato parammaraṇāti kho vaccha ... Hoti ca na ca hoti tathāgato parammaraṇāti kho vaccha ... neva hoti na nahoti tathāgato parammaraṇāti kho vaccha abyākatametanti attheva suttantoti. Āmantā. Tena hi diṭṭhigataṃ abyākatanti. [1593] Diṭṭhigataṃ abyākatanti . āmantā . nanu vuttaṃ bhagavatā micchādiṭṭhikassa bhikkhave purisapuggalassa yañceva kāyakammaṃ yathādiṭṭhi samattaṃ samādinnaṃ .pe. yañca vacīkammaṃ .pe. yañca manokammaṃ yathādiṭṭhi samattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattantīti 1- attheva suttantoti . Āmantā. Tena hi na vattabbaṃ diṭṭhigataṃ abyākatanti. Abyākatakathā. ------------ @Footnote: 1 aṃ. eka. 41.The Pali Tipitaka in Roman Character Volume 37 page 535-537. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10630 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10630 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1586&items=8 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=161 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1586 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6248 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6248 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]