ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                       Paccayatākathā
     [1596]   Paccayatā   vavatthitāti   .   āmantā  .  nanu  vīmaṃsā
hetu   so  ca  adhipatīti  .  āmantā  .  hañci  vīmaṃsā  hetu  so  ca
adhipati  tena  vata  re  vattabbe  hetupaccayena  paccayo  adhipatipaccayena
paccayoti.
     [1597]  Nanu  chandādhipati  sahajātānaṃ dhammānaṃ adhipatīti. Āmantā.
Hañci    chandādhipati   sahajātānaṃ   dhammānaṃ   adhipati   tena   vata   re
vattabbe adhipatipaccayena paccayo sahajātapaccayena paccayoti.
     [1598]  Nanu  viriyādhipati  sahajātānaṃ dhammānaṃ adhipatīti. Āmantā.
Hañci  viriyādhipati  sahajātānaṃ  dhammānaṃ  adhipati  tena  vata  re  vattabbe
adhipatipaccayena    paccayo    sahajātapaccayena    paccayoti    .    nanu
viriyādhipati    sahajātānaṃ    dhammānaṃ    adhipati   tañca   indriyanti  .
Āmantā   .   hañci   viriyādhipati   sahajātānaṃ   dhammānaṃ  adhipati  tañca
indriyaṃ  tena  vata  re  vattabbe adhipatipaccayena paccayo indriyapaccayena
paccayoti.
     [1599]   Nanu   viriyādhipati   sahajātānaṃ   dhammānaṃ   adhipati  tañca
maggaṅganti   .   āmantā   .   hañci  viriyādhipati  sahajātānaṃ  dhammānaṃ
adhipati   tañca   maggaṅgaṃ   tena   vata   re   vattabbe  adhipatipaccayena
paccayo maggapaccayena paccayoti.
     [1600]  Nanu  cittādhipati  sahajātānaṃ dhammānaṃ adhipatīti. Āmantā.
Hañci  cittādhipati  sahajātānaṃ  dhammānaṃ  adhipati  tena  vata  re  vattabbe
adhipatipaccayena paccayo sahajātapaccayena paccayoti.
     [1601]   Nanu   cittādhipati   sahajātānaṃ  dhammānaṃ  adhipati  so  ca
āhāroti   .   āmantā   .   hañci  cittādhipati  sahajātānaṃ  dhammānaṃ
adhipati   so   ca   āhāro  tena  vata  re  vattabbe  adhipatipaccayena
paccayo āhārapaccayena paccayoti.
     [1602]   Nanu   cittādhipati   sahajātānaṃ   dhammānaṃ   adhipati  tañca
indriyanti   .   āmantā   .   hañci  cittādhipati  sahajātānaṃ  dhammānaṃ
adhipati   tañca   indriyaṃ   tena   vata   re   vattabbe  adhipatipaccayena
paccayo indriyapaccayena paccayoti.
     [1603]   Nanu   vīmaṃsādhipati   sahajātānaṃ   dhammānaṃ   adhipatīti  .
Āmantā   .   hañci   vīmaṃsādhipati   sahajātānaṃ   dhammānaṃ  adhipati  tena
vata re vattabbe adhipatipaccayena paccayo sahajātapaccayena paccayoti.
     [1604]   Nanu   vīmaṃsādhipati   sahajātānaṃ   dhammānaṃ   adhipati  tañca
indriyanti   .   āmantā   .   hañci  vīmaṃsādhipati  sahajātānaṃ  dhammānaṃ
adhipati   tañca   indriyaṃ   tena   vata   re   vattabbe  adhipatipaccayena
paccayo indriyapaccayena paccayoti.
     [1605]   Nanu   vīmaṃsādhipati   sahajātānaṃ   dhammānaṃ   adhipati  tañca
maggaṅganti   .   āmantā   .   hañci  vīmaṃsādhipati  sahajātānaṃ  dhammānaṃ
Adhipati   tañca   maggaṅgaṃ   tena   vata   re   vattabbe  adhipatipaccayena
paccayo maggapaccayena paccayoti.
     [1606]   Nanu   ariyaṃ  dhammaṃ  garuṃ  katvā  uppajjati  paccavekkhaṇā
tañcārammaṇanti   .   āmantā   .   hañci   ariyaṃ   dhammaṃ  garuṃ  katvā
uppajjati    paccavekkhaṇā   tañcārammaṇaṃ   tena   vata   re   vattabbe
adhipatipaccayena paccayo ārammaṇapaccayena paccayoti.
     [1607]   Nanu  purimā  purimā  kusalā  dhammā  pacchimānaṃ  pacchimānaṃ
kusalānaṃ   dhammānaṃ   anantarapaccayena   paccayo  sā  ca  āsevanāti .
Āmantā    .    hañci   purimā   purimā   kusalā   dhammā   pacchimānaṃ
pacchimānaṃ    kusalānaṃ    dhammānaṃ   anantarapaccayena   paccayo   sā   ca
āsevanā    tena   vata   re   vattabbe   anantarapaccayena   paccayo
āsevanapaccayena paccayoti.
     [1608]  Nanu  purimā  purimā  akusalā  dhammā  pacchimānaṃ  pacchimānaṃ
akusalānaṃ   dhammānaṃ   anantarapaccayena  paccayo  sā  ca  āsevanāti .
Āmantā    .   hañci   purimā   purimā   akusalā   dhammā   pacchimānaṃ
pacchimānaṃ    akusalānaṃ   dhammānaṃ   anantarapaccayena   paccayo   sā   ca
āsevanā    tena   vata   re   vattabbe   anantarapaccayena   paccayo
āsevanapaccayena paccayoti.
     [1609]   Nanu   purimā   purimā  kiriyābyākatā  dhammā  pacchimānaṃ
pacchimānaṃ   kiriyābyākatānaṃ   dhammānaṃ   anantarapaccayena   paccayo   sā
Ca   āsevanāti  .  āmantā  .  hañci  purimā  purimā  kiriyābyākatā
dhammā   pacchimānaṃ   pacchimānaṃ  kiriyābyākatānaṃ  dhammānaṃ  anantarapaccayena
paccayo  sā  ca  āsevanā  tena  vata  re  vattabbe  anantarapaccayena
paccayo āsevanapaccayena paccayoti.
     [1610]   Na   vattabbaṃ   paccayatā   vavatthitāti  .  āmantā .
Hetupaccayena    paccayo    hoti    ārammaṇapaccayena   paccayo   hoti
anantarapaccayena   paccayo   hoti   samantarapaccayena  paccayo  hotīti .
Na hevaṃ vattabbe .pe. Tena hi na vattabbaṃ paccayatā vavatthitāti.
                      Paccayatākathā.
                             ---------



             The Pali Tipitaka in Roman Character Volume 37 page 539-542. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10696              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10696              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1596&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=163              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1596              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6268              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6268              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]