ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                     Aññamaññapaccayakathā
     [1611]   Avijjāpaccayāva  saṅkhārā  na  vattabbaṃ  saṅkhārapaccayāpi
avijjāti   .   āmantā   .  nanu  avijjā  saṅkhārena  sahajātāti .
Āmantā   .   hañci   avijjā   saṅkhārena  sahajātā  tena  vata  re
vattabbe avijjāpaccayāpi saṅkhārā saṅkhārapaccayāpi avijjāti.
     [1612]   Taṇhāpaccayāva  upādānaṃ  na  vattabbaṃ  upādānapaccayāpi
taṇhāti   .   āmantā   .   nanu  taṇhā  upādānena  sahajātāti .
Āmantā   .   hañci   taṇhā   upādānena  sahajātā  tena  vata  re
vattabbe taṇhāpaccayāpi upādānaṃ upādānapaccayāpi taṇhāti.
     [1613]   Jarāmaraṇapaccayā   bhikkhave   jāti   jātipaccayā  bhavoti
attheva   suttantoti   .   natthi  .  tenahi  avijjāpaccayāva  saṅkhārā
na    vattabbaṃ    saṅkhārapaccayāpi   avijjā   taṇhāpaccayāva   upādānaṃ
na vattabbaṃ upādānapaccayāpi taṇhāti.
     [1614]    Viññāṇapaccayā    bhikkhave   nāmarūpaṃ   nāmarūpapaccayāpi
viññāṇanti    attheva    suttantoti    .   āmantā   .   tena   hi
avijjāpaccayāpi   saṅkhārā   saṅkhārapaccayāpi   avijjā   taṇhāpaccayāpi
upādānaṃ upādānapaccayāpi taṇhāti.
                     Aññamaññapaccayakathā.
                          ---------



             The Pali Tipitaka in Roman Character Volume 37 page 542-543. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10765              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10765              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1611&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=164              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1611              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6278              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6278              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]