ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

                        Addhākathā
     [1615]   Addhā   parinipphannoti  .  āmantā  .  rūpanti  .  na
hevaṃ   vattabbe   .pe.   vedanā   .pe.   saññā  .pe.  saṅkhārā
.pe.   viññāṇanti   .   na   hevaṃ   vattabbe  .pe.  atīto  addhā
parinipphannoti   .  āmantā  .  rūpanti  .  na  hevaṃ  vattabbe  .pe.
Vedanā   .pe.   saññā   .pe.   saṅkhārā   .pe.   viññāṇanti .
Na hevaṃ vattabbe .pe. Anāgato addhā parinipphannoti.
     {1615.1}  Āmantā . Rūpanti. Na hevaṃ vattabbe .pe. Vedanā
.pe.  saññā  .pe.  saṅkhārā  .pe.  viññāṇanti . Na hevaṃ vattabbe

--------------------------------------------------------------------------------------------- page544.

.pe. Paccuppanno addhā parinipphannoti . āmantā . rūpanti . Na hevaṃ vattabbe .pe. vedanā .pe. saññā .pe. saṅkhārā .pe. viññāṇanti . na hevaṃ vattabbe .pe. atītaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ atīto addhāti . āmantā . Atītā pañcaddhāti . na hevaṃ vattabbe .pe. anāgataṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ anāgato addhāti . āmantā . Anāgatā pañcaddhāti . na hevaṃ vattabbe .pe. paccuppannaṃ rūpaṃ vedanā saññā saṅkhārā viññāṇaṃ paccuppanno addhāti. {1615.2} Āmantā . paccuppannā pañcaddhāti . na hevaṃ vattabbe .pe. atītā pañca khandhā atīto addhā anāgatā pañca khandhā anāgato addhā paccuppannā pañca khandhā paccuppanno addhāti . āmantā . paṇṇarasa addhāti . na hevaṃ vattabbe .pe. Atītāni dvādasāyatanāni atīto addhā anāgatāni dvādasāyatanāni anāgato addhā paccuppannāni dvādasāyatanāni paccuppanno addhāti . āmantā . chattiṃsa addhāti . na hevaṃ vattabbe .pe. Atītā aṭṭhārasa dhātuyo atīto addhā anāgatā aṭṭhārasa dhātuyo anāgato addhā paccuppannā aṭṭhārasa dhātuyo paccuppanno addhāti . āmantā . catupaññāsa addhāti . na hevaṃ vattabbe .pe. atītāni bāvīsatindriyāni atīto addhā anāgatāni bāvīsatindriyāni anāgato addhā paccuppannāni bāvīsatindriyāni

--------------------------------------------------------------------------------------------- page545.

Paccuppanno addhāti . āmantā . chasaṭṭhī addhāti . na hevaṃ vattabbe .pe. [1616] Na vattabbaṃ addhā parinipphannoti . āmantā . nanu vuttaṃ bhagavatā tīṇimāni bhikkhave kathāvatthūni . katamāni tīṇi . atītaṃ vā bhikkhave addhānaṃ ārabbha kathaṃ katheyya evaṃ ahosi atītamaddhānanti anāgataṃ vā bhikkhave addhānaṃ ārabbha kathaṃ katheyya evaṃ bhavissati anāgatamaddhānanti etarahi vā bhikkhave paccuppannaṃ addhānaṃ ārabbha kathaṃ katheyya evaṃ hoti etarahi paccuppannanti imāni kho bhikkhave tīṇi kathāvatthūnīti attheva suttantoti . āmantā . tenahi addhā parinipphannoti. Addhākathā. -------


             The Pali Tipitaka in Roman Character Volume 37 page 543-545. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10784&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10784&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1615&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=165              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1615              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6292              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6292              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]