![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Asaññasattūpikākathā [1630] Saññāvedayitanirodhasamāpatti asaññasattūpikāti . Āmantā . atthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ saddhā viriyaṃ sati samādhi paññāti . na hevaṃ vattabbe .pe. natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ adoso kusalamūlaṃ .pe. paññāti . Āmantā . hañci natthi saññāvedayitanirodhaṃ samāpannassa alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ saddhā viriyaṃ sati samādhi paññā no vata re vattabbe saññāvedayitanirodhasamāpatti asaññasattūpikāti. [1631] Saññāvedayitanirodhasamāpatti asaññasattūpikāti . Āmantā . atthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti . na hevaṃ vattabbe .pe. natthi saññāvedayitanirodhaṃ samāpannassa phasso vedanā saññā cetanā cittanti . āmantā . aphassakassa maggabhāvanā .pe. acittakassa maggabhāvanāti . na hevaṃ vattabbe .pe. nanu saphassakassa maggabhāvanā .pe. sacittakassa maggabhāvanāti . āmantā . hañci saphassakassa maggabhāvanā .pe. sacittakassa maggabhāvanā no vata re vattabbe saññāvedayitanirodhasamāpatti asaññasattūpikāti. [1632] Saññāvedayitanirodhasamāpatti asaññasattūpikāti . Āmantā . ye keci saññāvedayitanirodhaṃ samāpajjanti sabbe te asaññasattūpikāti. Na hevaṃ vattabbe .pe. [1633] Na vattabbaṃ saññāvedayitanirodhasamāpatti asaññasattūpikāti. Āmantā . nanu idhāpi asaññī tatrāpi asaññīti . Āmantā . hañci idhāpi asaññī tatrāpi asaññī tena vata re vattabbe saññāvedayitanirodhasamāpatti asaññasattūpikāti. Asaññasattūpikākathā. --------The Pali Tipitaka in Roman Character Volume 37 page 551-552. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10927 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10927 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1630&items=4 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=172 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1630 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6361 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6361 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]